सगरः
दिखावट
(सगर इत्यस्मात् पुनर्निर्दिष्टम्)

इक्ष्वाकुवंशस्य असितः अथवा बाहुकः इति महाराजस्य पुत्रः । अस्य द्वे भार्ये आस्ताम् । एका विदर्भराजकन्या अपरा शिबिमहारजस्य पुत्री । वैदर्भी ६०सहस्रपुत्रान् शैभ्या असमञ्जेति पुत्रमेकं च असूवाताम् । उत्तरगोग्रहणस्य काले इन्द्रस्य विमाने उपविश्य युद्धं दृष्टुम् आगतः ।