सङ्गणकविज्ञानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सङ्गणकशास्त्रम्, ( अङ्गलभाषायाम्: Computer Science, चीनी-भाषायाम्: 计算机科学, जापानी-भाषायाम्: 日本語 ) सङ्गणकस्य वैज्ञानिकस्य, प्रयोगात्मकस्य च शोधस्य शास्त्रम् अस्ति। सङ्गणकवैज्ञानिकः सङ्गणक-सिद्धान्ते, सङ्गणक-वैचित्र्ये निपुणः अस्ति।[१] सङ्गणकम् आधुनिक-सामाजस्य, राष्ट्रस्य, सेनायाः, विद्यालयस्य, गृहस्य, च अवियोज्यसदस्य: अस्ति। सः सूचना तथा संगणनस्य आधारे शोधम् करोति। सङ्गणकशास्त्रस्य अनेकाः भागाः सन्ति। मुख्यभागौ सैद्धांतिक तथा अनुप्रयुक्त सङ्गणकशास्त्रम् स्तः।

संगणकस्य=इतिहासः=[सम्पादयतु]

सैद्धांतिकसङ्गणकशास्त्रम्[सम्पादयतु]

संगणना-सिद्धान्तः[सम्पादयतु]

सूचना-सङ्केत-सिद्धान्तः[सम्पादयतु]

कलनविधिः तथा सूचना-स्थापत्यः[सम्पादयतु]

अभिकलक-भाषा-सिद्धान्तः[सम्पादयतु]

सूचनाधारम्[सम्पादयतु]

अनुप्रयुक्त-सङ्गणक-शास्त्रम्[सम्पादयतु]

कृत्रिमा प्रज्ञा[सम्पादयतु]

सङ्गणक-स्थापत्य तथा यन्त्रनिर्माणविद्या[सम्पादयतु]

सङ्गणक-चित्रम्[सम्पादयतु]

सूचना-विज्ञानम्[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

  1. सङ्गणक-वैज्ञानिकाः: अङ्गलभाषा-शब्दकोशः
"https://sa.wikipedia.org/w/index.php?title=सङ्गणकविज्ञानम्&oldid=429897" इत्यस्माद् प्रतिप्राप्तम्