सदस्यः:डॉ नरेन्द्रः ला. पण्ड्या/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

राजीवगान्धिः भारतस्य षष्ठः प्रधानमन्त्री आसीत् । ई. स. १९८४ तमे वर्षे “इन्दिरा गान्धी” इत्याख्यायाः मृत्योः अनन्तरं “राजीव गान्धी” इत्याख्यः बहुमतैः प्रधानमन्त्रिपदं प्राप्तम् ।

जन्म, परिवारश्च[सम्पादयतु]

“राजीव गान्धी” इत्याख्यस्य जन्म ई. स. १९४४ तमस्य वर्षस्य अगस्त-मासस्य २० तमे दिनाङ्के ब्रिटिशकालस्य भारतस्य महाराष्ट्र-राज्यस्य मुम्बई-नगरे अभवत् [१]। तस्य पितुः नाम “फिरोज गान्धी”, मातुः नाम च इन्दिरा गान्धी च आसीत् । राजीवस्य परिवारस्य जनाः राजनैतिकक्षेत्रे एव संलग्नाः सन्ति । ई. स. १९४६ तमे वर्षे “सञ्जय गान्धी” इत्याख्यस्य जन्म अभवत् । राजीवः सञ्जयः च इत्येतौ द्वौ भ्रातरौ आसन् । ई. स. १९६० तमे वर्षे “फिरोज गान्धी” इत्याख्यस्य मृत्युः अभवत् । तस्मिन् समये राजीवः १६ वर्षीयः आसीत् । अनन्तरं परिवारस्य भारः राजीवोपरि आगतः । सः बाल्यकालादेव साहसी आसीत् । अतः तेन मातुः, भ्रातुः, मातामहस्य च परिपालनं कृतम् आसीत् ।

बाल्यं, शिक्षणञ्च[सम्पादयतु]

राजीवस्य बाल्यं प्रायः देहली-नगरे एव व्यतीतम् । “जवाहरलाल नेहरू” भारतस्य स्वतन्त्रतायाः पूर्वमेव देहली-नगरे निवसति स्म । स्वतन्त्रतायाः प्राग् सः प्रधानमन्त्री तु आसीत् । किन्तु स्वतन्त्रतायाः अनन्तरं तेन प्रधानमन्त्रिपदस्य पूर्णदायित्त्वं स्वीकृतम् । “जवाहरलाल नेहरू” तस्मिन् समये देहली-नगरस्य त्रिमूर्ति-भवने निवसति स्म । त्रिमूर्तिभवनं देहली-नगरस्य प्रसिद्धभवनम् आसीत् । इन्दिरा पितरं परिपालनाय त्रिमूर्ति-भवने एव निवसति स्म । तया सह तस्य पुत्रौ अपि निवसतः स्म । राजीवस्य पालनम् अपि इन्दिरया एव कृतम् । यतः “फिरोज गान्धी” लखनऊ-नगरे वृत्तिं करोति स्म । यदा कदा फिरोज देहली-नगरं गच्छति स्म । भारतस्य स्वातन्त्र्यानन्तरं फिरोज किञ्चित्कालं यावत् त्रिमूर्तिभवने एव निवासं कृतवान् । “कमला नेहरू” इत्याख्यायाः मृत्योः अनन्तरम् इन्दिरया एव पितुः, गृहस्य च परिपालनं कृतम् आसीत् । अतः “जवाहरलाल नेहरू” इत्याख्यः अपि इन्दिरायाम् आश्रितः आसीत् । अतः राजीवस्य बाल्यम् अपि सुखेन व्यातीतम् । राजीवस्य शिक्षणस्य आरम्भः “शिव निकेतन” इति नामके विद्यालये जातः । तस्य विद्यालयस्य सञ्चालिका काचन विदेशीया आसीत् । तस्य विद्यालयस्य शिक्षणम्, अनुशासनं च श्लाघनीयम् आसीत् । राजीवः अनुशासनप्रियः आसीत् । अतः विद्यालयेषु अपि तस्य अनुशासनप्रियतायाः प्रभावः शिक्षकेषु भवति स्म । क्रीडासु अपि नियमपालने कठोरः आसीत् । एकादशवर्षीये सति देहरादून-नगरस्य प्रसिद्धे दून-विद्यालये राजीवः प्रवेशं प्राप्तवान् । सञ्जयः अपि राजीवेन सह एव निवसति स्म । द्वौ भ्रातरौ एकस्मिन् छात्रालये एव निवसतः स्म । तस्याम् अवस्थायां सञ्जयः चञ्चलः आसीत् । अतः अन्यान् छात्रान् उत्सर्जति स्म । समयान्तरे उच्चशिक्षणाय राजीवः विदेशं गतवान् । तत्र इम्पीरियल-महाविद्यालये राजीवस्य प्रवेशः जातः । एकवर्षानन्तरं सः ट्रिनिटी-महाविद्यालयं प्राविशत् । तत्र तेन यान्त्रिकाभियन्तृत्वेन (Mechanical Engineer) पदवी प्राप्ता । यद्यपि राजीवस्य बाल्यकालादेव यान्त्रिककार्येषु अभिरुचिः आसीत् । अतः बाल्यावस्थायाम् सः क्रीडनकान् स्वयमेव समीकरोति स्म । युवावस्थायां सत्याम् अपि सः कारयानस्य सिद्धतां स्वयमेव कर्तुं शक्नोति स्म । कारयानस्य सर्वेषाम् अवयवानाम् अपि तस्य ज्ञानम् आसीत् । सः तीव्रगत्या कारयानं चालयति स्म । प्रधानमन्त्रिपदं प्राप्तिपर्यन्तम् अपि सः तीव्रगत्या कारयानं चालयति स्म । विदेशे शिक्षणस्य मूल्यम् अधिकं भवति । अतः सः मात्रे भाररूपेण भवितुं नेच्छति स्म । अतः सः कस्यांश्चिदपि कार्यशालायां कार्यं कृत्वा धनार्जनं करोति स्म । तत्कालीनाः छात्राः तथैव धनार्जनं कुर्वन्ति स्म । तस्य मातामहः “जवाहरलाल नेहरू” इत्याख्यः अपारपैतृकसम्पत्तिं प्राप्तवान् आसीत् । तथापि राजीवः स्वावलम्बनकारणात् गृहात् धनं न स्वीकरोति स्म । यन्त्रशालासु, कार्यशालासु च कार्यं कुर्वन् कुर्वन् तेन यान्त्रिकाभियन्तृत्वस्य व्यावहारिकं ज्ञानं प्राप्तम् ।

विवाहः[सम्पादयतु]

“राजीव गान्धी” इत्याख्यस्य विवाहः इटली-देशस्य “एण्टोनिया मैनो” इत्याख्यया सह ई. स. १९६८ तमस्य वर्षस्य फरवरी-मासस्य २५ तमे दिनाङ्के अभवत् । “एण्डोनिया मैनो” इत्याख्यया विवाहानन्तरं स्वस्य नाम परिवर्त्य “सोनिया गान्धी” इति कृतम् । यदा राजीवः कैम्ब्रिज्-विश्वविद्यालये पठन् आसीत्, तावदेव द्वयोः प्रेमप्रसङ्गः आरब्धः । विवाहात् पूर्वं सोनिया देहलीनगरं प्राप्तवान् आसीत् । इन्दिरा सोनियायाः व्यक्तित्वस्य परीक्षणं कृतवती । अनन्तरम् इन्दिरया द्वयोः विवाहः अङ्गीकृतः । किन्तु सोनियायाः पिता अस्मै विवाहाय अङ्गीकारं न कुर्वन् आसन् । ततः परं सोनियया पिता प्रबोधिता । नवदेहल्यां प्रधानमन्त्र्यावासे सोनियाराजीवयोः विवाहः जातः । तस्य “राहुल” नामकः पुत्रः, प्रियङ्का नामिका पुत्री च अस्ति । राहुलस्य जन्म ई. स. १९७० तमे वर्षे, प्रियङ्कायाः च जन्म ई. स. १९७१ तमे वर्षे अभवत् [२]

वृत्तिः[सम्पादयतु]

भारतम् प्रत्यागत्य राजीवः “देहली फ्लाइङ्ग् क्लब्” इत्यस्यां संस्थायां वायुयानचालनाय प्रवेशं प्राप्तवान् । तेन तत्र वायुयानचालनाय प्रशिक्षणं प्राप्तम् । अस्मिन् कार्ये तस्य रूचिः अपि आसीत् । अतः अल्पे समये एव तेन एतत् प्रशिक्षणं पूर्णं कृतम् । अनन्तरं तेन कस्मिँश्चित् व्यावसायिकवायुयानसंस्थायां विमानचालकत्वेन वृत्तिः प्राप्ता [३]

राजनैतिकजीवनम्[सम्पादयतु]

राजीवस्य राजनीतौ रूचिः नासीत् । अतः एव सः विमानचालकत्वेन वृत्तिं कुर्वन् आसीत् । सञ्जयः राजनैतिककार्येषु इन्दिरायाः साहाय्यं करोति स्म । किन्तु विमानचालकप्रशिक्षणे सति दुर्घटनायां ई. स. १९८० तमस्य वर्षस्य जून-मासस्य २३ तमदिनाङ्के सञ्जयस्य मृत्युः जाता । तदा इन्दिरा एकाकिनी एव आसीत् । राजनैतिककार्येभ्यः इन्दिरायै कस्याश्चित् विश्वसनीयव्यक्तेः आवश्यकता आसीत् । राजीवः एव तत्कार्याय योग्यः आसीत् । अनन्तरं सः राजनीतिक्षेत्रं प्रविष्टवान् । किन्तु तेन न किमपि राजनैतिकपदं स्वीकृतम् । यथा इन्दिरा “जवाहलाल नेहरू” इत्याख्याय मित्रस्य, दार्शनिकस्य, मार्गदर्शकस्य च दायित्त्वं वहति स्म, तथैव राजीवः अपि इन्दिरायै तद्दायित्त्वं स्वीकृत्य कार्यम् आरब्धम् । किन्तु तस्मिन् समये तेन विमानचालकपदं न त्यक्तम् आसीत् । सः देशस्य, विदेशस्य च राजनैतिकैः अतिथिभिः सह सम्पर्कं कृतवान् । देशस्य विभिन्नराज्यानां भ्रमणं कृत्वा जनानां स्थितिं ज्ञातवान् । ई. स. १९८१ तमवर्षे देहली-नगरे कृषकसम्मेलनम् आयोजितम् [४]। तस्मिन् सम्मेलने राजीवेन कृषकान् सम्बोध्य तेषां समस्यानां समाधानार्थं भाषणं चकार । सेञ्चनाय जलस्य, विद्यतः, उर्वरकस्य च आपूर्तये सर्वकारं प्रति प्रस्तावः प्रस्थापितः । तदा सर्वकारेण कृषकेभ्यः कृषिकार्याय जलस्य, विद्युतः, उर्वरकस्य च आपूर्तिः कारिता । कॉङ्ग्रेसपक्षस्य नेतारः राजीवं राजनीतिक्षेत्रे सक्रियः कर्तुम् इच्छन्ति स्म । अतः सर्वे कार्यकर्तारः प्रयत्नरताः आसन् । ई. स. १९८१ तमस्य वर्षस्य जून-मासे अष्टेभ्यः लोकसभाभ्यः उपनिर्वाचनानि आयोजितानि । अप्रैल-मासस्य ३० तमे दिनाङ्के युवाकॉङ्ग्रेसपक्षस्य राष्ट्रियसमित्या यूनां प्रतिनिधिः भवितुं राजीवाय निवेदनं कृतम् । ई. स. १९८१ तमवर्षस्य मई-मासस्य ४ दिनाङ्के (४ मई १९८१) कॉङ्ग्रेसपक्षस्य संसत्समूहस्य गोष्ठी जाता । सञ्जयस्य मृत्योः अनन्तरं उत्तरप्रदेश-राज्यस्य अमेठी-लोकसभाक्षेत्रस्य अपि स्थानं रिक्तम् आसीत् । अतः ई. स. १९८१ तमस्य वर्षस्य मई-मासस्य ११ दिनाङ्के (११ मई १९८१) अमेठी-लोकसभाक्षेत्रस्य स्थानं पूरयितुं राजीवः तस्य स्थानस्य प्रत्याशित्वेन उद्घोषितः । अनन्तरं राजीवेन विमानचालकस्य वृत्तिः त्यक्ता । ततः परं लखनऊ-नगरं गत्वा नियुक्तिपत्रम् उपस्थापितम् । निर्वाचनदिनाङ्कस्य केवलं दशदिनात्पूर्वम् एव तेन प्रचारकार्यम् आरब्धम् । निवसतां जनानां व्यक्तिगतसम्पर्कं साधयितुं सः प्रतिग्रामं गच्छति स्म । जनानां व्यक्तिगतसम्पर्कम् अपि करोति स्म । येभ्यः जनेभ्यः वित्तीयसाहाय्यम् अपेक्षितम् आसीत्, तेभ्यः वित्तीयसाहाय्यम् अपि कृतम् । ई. स. १९८१ तमस्य वर्षस्य जून-मासस्य १६ दिनाङ्के (१६ जून १९८१) निर्वाचनस्य परिणामः उद्घोषितः । राजीवस्य स्वभावः विनम्रः, दयालुः च आसीत् । अतः स्वभावकारणात् निर्वाचने तस्य विजयः जातः । सः अमेठीलोकसभाक्षेत्रस्य सांसदत्वेन चितः । निर्वाचनानन्तरं तेन स्वस्य क्षेत्रस्य विकासाय कार्यम् आरब्धम् । तस्य क्षेत्रस्य पदाधिकारिणः राजीवस्य कथनस्य अनुकरणं कुर्वन्ति स्म । यतः राजीवः अनुशासनप्रियः आसीत् ।

प्रधानमन्त्रित्वेन राजीवः[सम्पादयतु]

ई. स. १९८४ तमस्य वर्षस्य अक्टूबर-मासस्य ३१ तमे दिनाङ्के (३१ अक्टूबर १९८४) इन्दिरायाः मृत्युः जाता । इन्दिरायाः अङ्गरक्षकैः एव सा हता । ई. स. १९८४ तमस्यवर्षस्य अक्टूबर-मासस्य ३१ तमे दिनाङ्के (३१ अक्टूबर १९८४) एव तत्कालीनः राष्ट्रपतिः “ज्ञानी जैल सिंह” इत्याख्यः राजीवेन प्रधानमन्त्रिशपथम् अकारयत् ।[५] यदा सः प्रधानमन्त्री अभवत् , तदा अस्माकं देशः साम्प्रदायिकहिंसया ग्रस्तः आसीत् । किन्तु राजीवः एतादृशीं हिंसां नेच्छति स्म । तेन ई. स. १९८४ तमस्य वर्षस्य नवम्बर-मासस्य २ दिनाङ्के (२ नवम्बर १९८४) साम्प्रदायिकविद्वेषम् अवरोद्धुं जनेभ्यः निवेदनं कृतम् । तेन उक्तं यत् – “रक्तपातं मा कुरु, घृणां मा कुरु” चेति । प्रधानमन्त्रित्वेन अहम् एतावत् कार्यं शोढुम् असमर्थः अस्मि” । किन्तु तदा विलम्बः जातः आसीत् । यतः त्रीणि दिनानि, तिस्रः रात्र्यः च व्यतीताः जाताः । इदानीं पर्यन्तम् अपि हिंसाग्रस्तेभ्यः क्षतिपूर्तिः न जाता । हिंसकेभ्यः विरोधे अपि न किमपि कार्यम् अभवत् । ई. स. १९८९ तमवर्षे राजीवः प्रधानमन्त्रिपदे सति भारतस्य भ्रमणं कुर्वन् आसीत् । तस्मिन् समये विपक्षनेतृभिः राजीवस्य उपरि बोफोर्स्-भ्रष्टाचारस्य आरोपः प्रस्थापितः आसीत् । तेन राजीवः सम्पूर्णे देशे अलोकप्रियः जातः । राजीवस्य मन्त्रिमण्डलस्य “वी. पी. सिंह” इत्याख्येन एव अयम् आरोपः प्रस्थापितः आसीत् [६]

मृत्युः[सम्पादयतु]

ई. स. १९९१ तमस्य वर्षस्य मई-मासस्य २१ तमे दिनाङ्के (२१ मई १९९१) तमिळ-आतङ्कवादिभिः अग्निगोलकेन राजीवः हतः । पैरम्बटूर-नगरे एकस्यां जनसभायां “लिट्टे” (LTTE-Liberation Tigers of Tamil Eelam) इत्यस्याः आतङ्कवादिसंस्थायाः आत्मघातीमहिलया पुष्पमालिकायाः स्वागतेन “राजीव गान्धी” इत्याख्यः मृतः [७]

  1. भारत के प्रधानमन्त्री, पृ. १०३
  2. भारत के प्रधानमन्त्री, पृ. १०४
  3. भारत के प्रधानमन्त्री, पृ. १०८
  4. भारत के प्रधानमन्त्री, पृ. १११
  5. भारत के प्रधानमन्त्री, पृ. ११४
  6. भारत के प्रधानमन्त्री, पृ. ११७
  7. भारत के प्रधानमन्त्री, पृ. ११७