सदस्यः:राजकुमार नंद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संगणकस्य उपयोगिता[सम्पादयतु]

विश्व-विज्ञान-ज्ञानस्य, संगणकः अस्ति संग्रहः।[सम्पादयतु]

सर्वकारस्य सिद्ध्यर्थं ,संगणकं सदाः आश्रय।।                                       [सम्पादयतु]

संगणक(computer)शब्दआग्लभाषायाःगणना-र्थकात् कम्पुट (compute) शब्दात्  निष्पद्यते,अतः कम्पुटरस्य कृते संगणकशब्दः प्रयुज्यते। आधुनिकेषु आविष्कारेषु कम्पुटरस्य विशिष्ट महत्वं वर्तते।संगणकेन मानव-जीवने नवीना क्रान्ति  विहिता ।[सम्पादयतु]

संगणकस्य यादृशी तीव्रा प्रगतिः दृश्यते, न तादृशी प्रगतिः अन्यस्याः कस्या अपि क्रान्तेः संलक्ष्यते। अस्यउपयोगःभवननिर्माणे,विमानादीनां दिशा – निर्देशने,रोगाणां[सम्पादयतु]

सूक्ष्म-परीक्षणे,शोधकार्ये,वाणिज्ये व्यवसाये च,शिक्षाक्षेत्रे,मनोरंजन-विधौ,ललित-कलादिषु च भवति।[सम्पादयतु]

आकार प्रकार दृष्ट्या कार्यक्षमतां च आश्रित्य कम्पुटरस्य चत्वारो भेदाः सन्ति ।[सम्पादयतु]

मेन-फ्रेम कम्पुटर[सम्पादयतु]

मिनि कम्पुटर[सम्पादयतु]

माइक्रो कम्पुटर[सम्पादयतु]

सुपर कम्पुटर च।[सम्पादयतु]

प्रशिक्षणकार्ये,शोधकार्ये, विविध-विषयाणां शिक्षाक्षेत्रे संगणकानां बहुविधा आवश्यकता।[सम्पादयतु]

शिक्षणे संगणकस्य उपयोग वर्तते ।परीक्षा कार्येषु,परिणाम–संगठने,परीक्षा-परिणाम–प्रकाशनादि कार्येषु अस्य उपयोगः भवति । पुस्तकादि-प्रकाशने अपि अस्य सहायता गृह्यते।[सम्पादयतु]

शोधकार्येषु, भौतिकविज्ञाने,रसायन-विज्ञाने, गणितशास्त्रे,कृषिविज्ञाने,भौषजविज्ञाने समाजविज्ञानादिषु संगणकस्य उपयोग प्रतिदिनं वर्धते । कम्पुटर माध्यमेन विशालभवनानां,सेतूनाम् आदर्शचित्रं सारल्येन प्रस्तुयते । व्यापारक्षेत्रे संगणकानाम् उपयोगः वर्धते । वित्तीयसंस्थानां कृते ,बीमा-शेयर प्रभुति कार्येषु संगणकः अनिवार्यता भजते। साम्पतं सर्वाः अपि टेलिफोन-एक्सचेंज व्यवस्था संगणकानां विधीयते।[सम्पादयतु]

कम्पुटर-संवद्धा इण्टरनेट प्रणाली महासमुद्रवत् वर्त्तते ।सर्वस्मिन् जगति यत् किचिद् ज्ञानं विज्ञानं शोधकार्यादिकं वर्त्तते, तत् सर्वम् एकत्रैव प्राप्तुं शक्यते ।[सम्पादयतु]

देशस्य उन्नत्यौ,प्रगत्यौ,विकाशाय च संगणकस्य महती आवश्यकता वर्त्तते ।[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:राजकुमार_नंद&oldid=449595" इत्यस्माद् प्रतिप्राप्तम्