सदस्यः:शंकर दत्त जोशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नारीशक्ति-

          इह भूपटले यानि कानि वस्तूनि सन्ति; तेषां कोपि किमपि वा आधार:  वर्त्तन्ते। यथा    सर्वेषाम् प्राणिनां आधार पृथ्वी अस्ति। एवमेव मानवानां विषये किञ्चित् विचारयाम्ह: चेत् तेषामपि  अस्तित्वं नार्या: कारणादेव । नारी त्याग रूपमूर्तेः , सहशीलताया: प्रत्यक्ष स्वरूपं  मन्यते। अस्माकं शास्त्रेषु अपि नारीणां महत्व विषये उल्लिखितमस्ति ।  
           भारतीय शास्त्रेश्वेव वर्णितम् अस्ति श्रेष्ठ पुरुषाणां तथा नारीणां कथं व्यवहार:  करणीयमिति । यत्र श्रेष्ठ पुरुषाणां तथा नारीणां सम्मानं भवति तत्र देवता: रमणं कुर्वन्ति। उक्तंच – यत्र नारिस्तु पूज्यन्ते रमन्ते तत्र देवताः इति । अत: अस्माभिः अपि तेषां सम्मानं करणीयं। कदापि तेषां अनादरम्  न करणीयः इति। यः अनादरम् करोति तेषां सम्पूर्ण वंसस्य नासं भवितुमर्हति तथा कोपि तेषां कारणादेव उच्च पदम्  प्राप्तुं शक्नोति। यथा- कालिदास: । भारतीय शस्त्रेषु पश्यामः चेत् बहव: उदाहरणानि दृश्यन्ते यथा- महाभारते नार्या: अपमान कर्णादेव कौरव वंसस्य नाशः अभवत्। अन्य उदाहरणानि अपि सन्ति यथा – रामायण इत्यादयः। प्राचीन काले समाजेषु नारीणां विषये किञ्चिद् भेद – भाव दृष्यते। यथा – गुरुकुले केवलं पुरुषानामेव अध्ययन । सामाजिक कार्येषु  तेषां भाग ग्रहणं न भवति स्म। वर्तमान परिपेक्षे नारी  अपि अध्ययन, तथा सामाजिक कार्येषु भागं ग्रहीतुं शक्नुवन्ति।  इदानीमपि बहूषु क्षेत्रेषु वा राज्येषु अध्ययनं न कुर्वन्ति । एतादृशानि बहूनि प्रदेशेषु दृष्टुं शक्नुम:। सुन्दरकाण्डे एक: सूक्ति अस्ति।  “ढोल गवार शूद्र पशु नारी सकल ताडन के अधिकारी” जनाः एतत् सूक्तेः भिन्नं अर्थं कुर्वन्ति। ते वदन्ति मूर्ख, ढोल,पशु, शूद्र तथा नारी प्रहारस्यैव कृते भवतीति। अत्र ते जनाः ताडन इति शब्दस्य प्रहार इति अर्थः कुर्वन्ति। यः तु युक्ति संगत नास्ति। वस्तुतः अत्र ताडन शब्दस्य अर्थः अवधानं भवति।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:शंकर_दत्त_जोशी&oldid=449517" इत्यस्माद् प्रतिप्राप्तम्