सामग्री पर जाएँ

सदस्यः:सूरज शर्मा भारद्वाज/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

           कः संस्कारः

सम् उपसर्ग पूर्वक कृ धातोः संस्कारः इति पदवाच्चयः मन्यते। अर्थात् संस्कारः सम्यक् तया कृतं कर्मं भवति। अयं संस्कारः येन केन अपि कर्म द्वारा प्रत्येक नरं विशुद्धतया मोक्षस्य अधिकारी पदम् अलङ्करोति। मर्यादानुकूल सामान्यतया विशेष वैदिक वस्मार्त कर्माणि स्व-स्व आचरणैः तादृशः नरः मोक्षाधिकारी भवति। मनुष्य मात्र कृते संस्कारः आवश्यकः अस्ति। मुनिभिः संस्काराः अष्टाचत्वारिंशत् तमः प्रतिपादिताः सन्ति। तेषां नामानि निम्नलिखितानि सन्ति।

१-गर्भाधान संस्कारः।

२-पुसंवन संस्कारः।

३-सीमन्तोन्नयन संस्कारः।

४-जातकर्म संस्कारः।

५-नामकरण संस्कारः।

६-अन्नप्राशन संस्कारः।

७-चूडाकर्म संस्कारः।

८-उपन्नयन संस्कारः।

९-१२-चतुःदेव्रत संस्कारः।

१३-स्नान संस्कारः।

१४-१९-सह धर्मणि संयोगः संस्कारः।

२०-२६-पाक संस्था संस्कारः।

२७-३३-हवियज्ञ संस्था संस्कारः।

३४-४०-सोमयज्ञ संस्था संस्कारः।

४१-४८-आत्मगुण संस्कारः।

एतेषु संस्कारेषु मुख्यतया षोडश संस्कारः एव गृह्यन्ते।षोडश संस्कारेषु एव उपरोक्त संस्काराणां अन्तर्भाव जायते। ते षोडश संस्काराः अधोलिखिताः सन्ति।

१-गर्भाधान संस्कारः।

२-पुसंवन संस्कारः।

३-सीमन्तोन्नय संस्कारः।

४-जातकर्म संस्कारः।

५-नामकरण संस्कारः।

६-निष्क्रमण संस्कारः।

७-अन्नप्राशन संस्कारः।

८-चूडाकर्म संस्कारः (मुण्डन संस्कारः)।

९-कर्णवेधः संस्कारः।

१०-उपन्नयन संस्कारः।

११-समावर्तन संस्कारः।

१२-वेदारम्भः संस्कारः।

१३-विवाह संस्कारः।

१४-वानप्रस्थ संस्कारः।

१५-सन्यास संस्कारः।

१६-अन्त्येष्टि संस्कारः। इति।