सदस्यः:రహ్మానుద్దీన్

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रहमानुद्दीन शेख
— Wikipedian —
नाम रहमानुद्दीन शेख
जन्म रहमानुद्दीन शेख
२८ अगस्त १९८८
विजयवाडा
वास्तविकं नाम रहमानुद्दीन शेख
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः आंध्र प्रदेशः
भाषा तेलुगु, हिन्दी, अंग्रेजी, तमिळ, कन्नडा
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका प्रोग्राम अधिकारी
प्रयोक्तृर्नाम द सेंटर फर इंटर्नेट अंड सोसाइटी
विद्या बीटेक कंप्यूटर साइन्स
प्राथमिक विद्यालयः केंद्रीय विद्यालय सी.आर.पी.एफ, हैदराबाद
विद्यालयः केंद्रीय विद्यालय सी.आर.पी.एफ, हैदराबाद
महाविद्यालयः श्रीचैतन्या जूनियर कळाशाला, हैदराबाद
विश्वविद्यालयः जवाहरलाल नेहरू टेक्नलाजिकल यूनिवर्सिटी, अनंतपुरम, आंध्र प्रदेश
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः इसलाम
राजनीतिः स्वतंत्र
उपनाम स्वेच्छा साफ्टवेयर
चलच्चित्राणि मनोरंजनाय (तेलुगु-आनंद, मिथुनम, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
जालस्थलम् rahman.veeven.com
ब्लाग् satyaanveshana.blogspot.com
वि-पत्रसङ्केतः (ई-मेइल्) rahim@cis-india.org, nani1only@gmail.com
ऐआरसी tuxnani on #wikimedia-tech (irc.freenode.net)
फ़्एसबुक rahmanuddin
ट्विटर् tuxnani

नमः
मम नाम रहमानुद्दीनः इति । विजयवाडा इति मम जन्मस्थलम् । अहम् बेङ्गुलूरु नगरवासी अस्मि। अहम् सीऐएस् इति कार्यालये प्रोग्राम् अधिकारः अस्मि ।

मम परिचयः[सम्पादयतु]

जन्म[सम्पादयतु]

मम जन्म विजयवाडायाम् २८ अगस्त, १९८८ तमे अभवत। पितुः नाम शे.सलीमुद्दीनः इति माता गङ्गा इति ।

विद्या[सम्पादयतु]

मम प्रथम विद्या हैदराबाद स्थिते मोंटेस्सरी स्कूल् इति पाठशालायां अभवत्। प्राथमिक विद्या केंद्रीय विद्यालये अभवत्। प्रियूनिवर्सिटी कालेज विद्या श्रीचैतन्याकळाशालायां संस्कृत-आंग्ल-गणित-भौतिक-रासायनिक विशयानाम् अभवत्। तदनन्तरम् इञ्जनीरिङ्ग विद्या कंप्यूटर साइन्स इति विशये जवाहरलाल नेहरू टेक्निकल् विश्वविद्यालये अभवत्।

रुचयः[सम्पादयतु]

मम रुचयः बहव सन्ति। पुस्तकानां वाचनम्, संगीत संश्रवणम् , चलच्चित्रदर्शनम्, भोजन पाक-कला इत्यादि।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:రహ్మానుద్దీన్&oldid=393537" इत्यस्माद् प्रतिप्राप्तम्