सदस्यः:1.22.20.41/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                             रवीन्द्रनाटागोरः
                                                             बालवयस्कः कविः

विधालयपटनकाले एव रवीन्द्रनाथः कवितां लिखतिस्म।परन्तु एतस्मिन् विषये इतरे जनाः न जानन्ति स्म। केवलं केचन मित्राणि कानि शिषये इतरे जनाः न जानन्ति स्म। केवलं केचन मित्राणि कानि शिक्षकाः च जानन्ति स्म। तस्य भागिनेथः ज्योतीन्द्रः शेकस्पियरस्य नाटकानि पटति स्मि। सः उच्य्ः नाटकानां पटनं करोति स्म। एतद् षुत्वा रवि ह्रुदये विविधाः भावाः उभ्दवन्ति स्म। एवं ज्योतीन्द्रास्य प्रेरणया रवीन्द्रः कदाचित् स्वस्य टिप्पणीपुस्तके कतिचनपड्यः अलिखत्। सः एतां कवितां यस्मै अपि न प्रदशितवान्। परन्तु ज्योतीन्द्रः कथचित् अपस्यत्। 'मा पटतु' इति रवीद्रः। बहुवारं प्रतिषेधं कुतवान्। तयापि ज्योतीन्द्रः तत् टिप्पणीपुस्तकं गुहीत्वा गुहे सर्वेषां पुरतः अभिनयेन सह पटितवान्। सर्वे जनाः ष्रुतवन्तः। तेषु षोतुषु देवेन्द्रनाथस्यमित्रं नवगोपालः अपि आसीत्। सः एकस्याः पत्रिकायाः सम्पादकः आसीत्। सः रवीन्द्रनथस्य पितरं देवेन्द्रनाथं एतस्मिन् विषये अवदत्। देवेन्द्रनाथटागोरः पुत्रमाहुय एकां कवितां पटितुं अवदत्। सः बालकः अतीव लज्जया पन्डिंद्वयम् अगायत्।


                                                       नयन् तोमारो वा इना
                                                       देखिते रोयच्चे नयने नयने।



तस्य मधुरं गीतं देवेन्द्रनाथाय अरोचत। सः रविन्द्रनथस्य आलिड्ग्ंनं कुत्वा तस्य अभिनन्दनं कुतवान्। तस्म् सम्मानमपि दतवान्। तस्यां सभायां ईष्वरचन्द्रविधासागारः,बड्किँम्चन्द्रचटर्जी,सुरेन्द्रनाथनर्जी इत्यादयः महापुरुषाः अपि सन्निहिताः आसन्। ते मुर्तुकण्टं तस्य प्रससामकुर्वन्। तत्र या सभा आसीत् सा सभा अपि एतस्याः कवितायाः सम्यक् आस्वादनं अकरोत्। तस्याः कवितायाः आशयः एषः आसीत् 'वेदव्यासमहर्षि' हिमलयस्य उपरि स्यित्वा भरतस्य इदानीतनं हस्त्वा विलपति इति।

can't use in sandboxरामकृष्णमठम्]]