सदस्यः:1810485 swetha.n

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian  —
नाम SWETHA N
जन्म SWETHA N
04/04/2000
Mandya
वास्तविकं नाम SWETHA N
राष्ट्रियत्वम् Indian
देशः  India
निवासः Karnataka
भाषा Kannada and English
विद्या उद्योगः च
जीविका Student
विद्या BCom
प्राथमिक विद्यालयः Carmel Convent School
विद्यालयः Carmel Convent High School
महाविद्यालयः SSMRV PU College
विश्वविद्यालयः Christ (deemed to be University)
रुचयः, इष्टत्मानि, विश्वासः
रुचयः Sketching,Reading books
धर्मः Hindu
Interests

Art


 स्वपरिचयम्।

मम नाम श् वेता एन्। अहं २००० वर्षे एप्रिल् मासे ૪ दिनाङ्के जन्मितः। मम जन्मस्थलम् मन्ङ्या नगरम्।अहं बेङ्गलुरू नगरे वसामि। मम माता नाम यषोदा इति। मम पितस्य नाम नागराज् इति। मम पिता कर्मल् कोन्वेण्ट् विद्यालये, जयनगरम् चालकः अस्ति। मम गृहम् होङ्गसन्द्न इति नाम स्तले अस्ति। मम गृहे चत्वाराः जनाः सन्ति। मम एकः ज्येष्ठ भगिनी अस्ति। तस्य नाम मोनिका इति।अद्य तस्य एक कम्पनि कार्यं करिष्यन्ति। तस्य मम कार्य सहायम् करिष्यति।यदा अहं तृतीया वर्षे आसीत् तता अहं आदर्शा इति नाम शाला संयोजना। तत्र अहं व्दिवर्षः अधीत।

अधययन।

पर अहं कर्मल् कोन्वेण्ट् शालां संयोजना। मम पिता माम् प्रतिदिनम् शालां पतित। मम शाला समयः ८:३० प्रतर्-३:३० सायम्कले आसीत्। शाला नन्तरम् अहं विशेषवर्ग गत्वा नन्तरम् गृहम् गच्छित्वा। मम शाले अनेकाः पाठ्येतर कार्यक्रमाः आसीत्। अहं प्रवदते पाठ्यक्रम अधीत। मम शाले अनेकाः अध्यापकाः सन्ति। ते सर्वे शुष्मयाः। अहं शाले अनेकाः अनुभवम् अनुभवेत्। मम शाले प्रथमदिने अहं प्रथम फलके उपविष्टम्। तावद् अहं बहु सन्तोषः अभवत्। अहं शाले अनेकाः कार्यक्रमे पद्यते। यदा अहं प्रथम श्रेनी अहं नृत्य अकरवम्। तावद् नृत्ये अहं प्रथम पुरसकार लब्धका। यदा अहं व्दि षट् च श्रेनी अहं गान स्पर्धो पद्यते। यदा अहं तृतीया श्रेनी शाला वर्षिक दिने नृत्ये अकरवम्।तावद् अहं बहु उपयोग्य अकरवम्। मम शाले क्रिस्मस् उत्सवः बहु भव्य आचरितवान्। पुनः यदा अहं सप्तमी श्रेनी अहं नृत्ये पद्यते। तावद् आचरित समये अहं उपभोग्य अकरवम्।यदा अहं सप्तमी श्रेनी अहं आलिख्ये अहं मम शालस्य संस्थापिकस्य चित्रं आलिख्यम्। एतत् विषयः एकः बहु स्मरणीय क्षणम्। पर यदा अहं अष्टमी श्रेनी संयोजना तत अहं अनेकाः अवकाशम् लब्धः। अहं अपि बहवः उत्सवे तावद्। यदा अहं अष्टमी श्रेनी अहं समूृहनृत्ये प्रवर्तित। तावद् अहं प्रथमसमय कन्नडा भाषे नाटके प्रवर्तित। एतत् नाटके अहं एकः ग्रामीण बालक स्वभावे अनुकार्ये। एतत् नाटकम् पश्य शिक्षकाः माम् बहु श्र्लाघनीये।

प्रौढशालायाम्।

यदा अहं अष्टमी श्रेनी मम शाले स्वातन्त्रीयदिने उत्सवे अहं समूह नृत्ये प्रवर्तित। अहं क्रीडादिने उत्सवे अपि अहं समूह नृत्ये प्रवर्तित। एतत् नृत्ये अहं केरलराज्यम् निवेदित। यदा अहं तत् राज्यवेशभूषण धारये अहं बहु सन्तोषः अभवत्। तावद् वर्षे अहं रङ्गवल्ली स्पर्धे अपि प्रवर्तित। यदा अहं नवम श्रेनी अहं पुनः अपि एक नाटके प्रवर्तित। मम शाले क्रीडादिने उत्सवः बहु उत्साहेन आचरन्ति। तावद् उत्सव समये अहं क्रीडाङ्गन अलङ्कार कृत्वा। अन्तरेण गतवर्षे मम शाले अहं बहु उपभोग्य।एतत् वर्षे अहं दशम श्रेनी आसीत्। पुनः अपि एतत् वर्षे अहं नाटके प्रवर्तित। एतत् नाटके अहं एक चीनादेशीय छात्र इति पात्रः प्रवर्तित। तावद् अनुभवः शोभन आसीत्। मम शाले प्रतिवर्षं नाना प्रदेशः प्रवासः संवहति। यदा अहं अष्टमी श्रेनी तदा अहं विष्वेश्वरेैह सङ्ग्रहालय गम्येत्।यदा अहं नवमी श्रेनी आसीत् तद‍ा नवप्रवर्त्य चलनच्चित्र नगर गम्यत्। पुनः यदा अहं दशम श्रेनी आसीत् तदा अहं वन्डर्ला इति स्तले गम्येत्। अहं एतत् प्रवासे बहु उपभोग्य। मम अन्य स्मरणीय क्षणम् यदा अहं अडति इति पुरस्कार लब्धेत्।एतत् पुरस्कारः अहं व्दिवर्षः सततम् लब्धेत्। पर गतवर्षे अहं आप्रच्छन दिनम् अहं बहु सन्तोषं आसीत्।अहं मम मित्रै सार्धम् भावचित्रम् आदन्ते। पर अहं दशम श्रेनी ९१.५२% आदन्ते व्यतित।

महाविद्यालय। 

पर अहं एस्.एस्.एम्.आर्.वी इति नाम पीयु विद्यालय संयोजना। एतत् विद्यालय जयनगरे आसीत्।अहं एतत् विद्यालये अपि बहवः अनुभवः भावित। पर अहं ९५.८३% भावित व्दितीय पीयु व्यतीत। अद्य अहं क्रैस्ट् विश्वविद्यालये बिकौम् अध्ययनम् करिष्यामि। एते सर्वाणि मम विषयम् ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1810485_swetha.n&oldid=483790" इत्यस्माद् प्रतिप्राप्तम्