सामग्री पर जाएँ

सदस्यः:1930382Meera R Nair/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ममपरिचय:[सम्पादयतु]

Shiva as the Lord of Dance LACMA edit

मम नाम मीरा नायर् अस्ति । मम पारिवारे वयं चत्वार: जना: स्म:। अहं बेग्डलूरनगरनीवासि: अस्मि। मम पितु: नाम राजेश कुमार अस्ति। मम मातु: नाम रति राजेश अस्ति।

मम पिता आभियन्त्री तथा मम माता गृहिणी अस्ति। सा अस्माकं सदनिकायां योगाभ्यासम् अपि पाठयति।मम भ्रातु: नाम प्रणाव नायर् अस्ति।स: एकादश कक्षायां पठति।

मम भ्राता क्रिकेट् क्रीडितुम् इच्छति।अनुजे प्रणावे मम अतीव स्नेहम् अस्ति । मम मातामह: , पितामह: ,सम्बन्धिन: च केरला राजये निवसन्ति स्म। अहं देहली पब्लिक पूर्व शालायां पठितवती।

अस्माकं षण्णाम् आप्तसखीनां समूह: आसित। दशम कक्षां पर्यन्तम् अहं ताभि: सह पठितवती। अहं द्वादश कक्षायां भौतशास्त्रं , रसायनशास्त्रं , जीवशास्त्रं , मनोविज्ञानं च स्वीकृतवती।

शालायाम् अहं लघुनाटिकायाम् , नृत्यास्पर्धायां ,गायनस्पर्धायां च भागं गृहीतवती।अहं शालाया: 'थ्रोबाल' गणे अपि आसम्। विविधासु शालासु 'थ्रोबाल' प्रतियोगितायाम् अपि

भागं क्रतवती। अहं शालाया: ' बद्मिन्तोन ' गणे अपि आसम्। संस्कृतलघुनाटिकास्पर्धाय लघुनाटिकायाम् अभिनयं कृतवती। रामायण लघुनाटिकायां सीताया: अभिनयं कृत्वा द्वीतीय

स्थान पुरस्कारं प्राप्तवती।

अभिरुचि:[सम्पादयतु]

मम चित्रकलायां , नृत्यकलायां च मम अतीव अभिरुचि: अस्ति। यदा अहं पञ्च वर्षीया आसम् , नृत्यकलायां मम अभिरुचि: जागृता अभवत्। मम सप्तम्यां वयसि अहं कलामण्डलं

श्रीमति श्रीजयाया: भारतनाट्यं नृत्य शिक्षणम् आरब्धवती। सम्प्रति अहं नाट्यशिरोमणि श्रीमति रेखा दिनेश कुमार एतस्या: आश्रये नृत्याभ्यासम् , शिक्षणम् च कुर्वन्ती अस्मि। तासाम् आश्रये

द्वादश वर्ष पर्यन्तं नृत्याभ्यास: प्रचलित: वर्तते। गुरुवायूरस्य: , श्रीपद्मनाभस्वामि देवालये नृत्याभिनयं प्रस्तुतं कृतवती। शालायां , माहाविद्यालये च अनेके सांस्कृतिक कार्यक्रमेषु ,

नृत्यप्रतियोगितासु च भागम् गृहीतवती। नृत्यशास्त्रे अहं ' जूनियर् ' परीक्षायां प्रथमश्रेण्याम् उत्तीर्णा अभवम्।


प्रस्तुते सेवत्सरे ,नवेभर् मासस्य २४ दिवसे २०१९ अहं गुरुवयर्याया: आश्रये , भगवत्कृपया च , मम ' अरण्गेट्र्म् ' प्रस्तुतं कृतवती। एतदर्थम् अहं षण्मासपर्यन्तं कठिनम् अभ्यासं कृतवती।[१]

'मोहिनी-आट्टम् ' नृत्य-शैली अपि मह्यं रोचते । अत: शालायाम् एषाम् शैली अपि प्रस्तुतवती। हस्तकलायाम् ,चित्रकलायां च मम रुचि: उत्साह: सदैव आसीत। अहं प्रकृति -आघारिताम् , मानवरुपम्-

आघारितां च चित्रकलाम् इष्ये। दश अधिकानि चित्राणि मया रचितानि। बहुवसर्ष पर्यन्तम् अहं चित्रकलाक्षायाम् अध्ययनम् करोमि। मम आचार्याया: नाम रेश्मी। चित्रकलायाम् अपि अहं जूनियर्

परिक्षाम् उत्तमश्रेण्यां पारं कृतवती। मम चित्राणि 'चित्रकलापरिशद् ' मध्ये प्रदर्शितानि सन्ति। मम एकम् चित्रं मया विक्रीतम् अपि। पाकशास्त्रं , पाचक च मह्यम् अतीव रोचते। अहं विश्र्वे

अनेकानि स्थलानि पर्यटिका भूत्वा दृष्टवती। उनैतेद स्ततेस ओफ़् अमेरिका ,दुबाइ , मालदिवस् , सिङ्गापुर , ओमान च मया पर्यटनरुपेण दृष्टम् । अमेरिका देशे मया एते पर्यटन स्थला: दृष्टा:-टैम्स् स्कूएर्

न्यूयार्क,नयागरा जलधारा। मम षोडष-वर्षीय जन्म दिवस: अमेरिका देशे आचरित:।


कथा पुस्तिका पठने मम अतीव रुचि: अस्ति। एतेषु काश्चन मम अतीव प्रिया: सन्ति। यथा-हेरी पोटर, सीक्रेट सप्त: ,अलकामिस्ट, सिबिल्, ट्वाईलाइट् सीरीज् इति। लेखकेषु एते मम प्रिय: सन्ति-यथा-

सुधा मूर्ती, जे के रौलिङ्ग्, पौलो कोयलो, जेफरी आर्चर् इति। भारतीयं आदिकाव्यं रामायणं, तथा महाभारतं च मया पठितौ स्त:। मह्यं विलियं शेकस्पीयर् महोदयस्य, राबर्ट फ़्रोस्ट् महोदयस्य च अपि

कविता: अतीव रोचन्ते। पाकशास्त्रे अपि मम रुचि: अस्ति। आपचन कार्यं मह्यं रोचते।


भाषा[सम्पादयतु]

मम प्रिय: भाषा संस्कृतम् अस्ति। संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते।

मनोविज्ञानम्[सम्पादयतु]

मनोविज्ञानम् अहम् अतीव आसक्ता अस्मि। अहं सलहामनोवैज्ञानिका भवितुम् इष्ये। मनुष्यस्य स्वाभाविकगुण: , मनोप्रवृत्ति: च , तेषाम् अध्य्यनम् एव मनोविज्ञानम् इति कथ्यते।

अहं मनोविज्ञानशास्त्रे 'विदुषी' पदवीं प्राप्तुं इच्छामि।


मम सर्वेषु प्रयत्नेषु मम परिवारस्य समर्थनम् अस्ति। यदि मम काश्चित अपि सफलता अस्ति तस्या: आधार: मम परिवार: एव। सर्वेषु कार्येषु प्रभो: कृपा स्यात्। आगमि दिवसेषु अपि एवं एव

भगवत: श्रीकृष्णस्य कृपाकटाक्ष: सर्वदा मम उपरि स्यात् इति प्रार्थये।

ॐ नमो भगवते वासुदेवाय।