सदस्यः:1930583aparajitha manivannan

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अपरजिथ मनिवन्नन 1930583

महपन्दिथह विष्णुशर्मा

पुरा सुधर्शनह नाम भुपलह आसीत ,थस्य राजस्य राजधानी महीलाषेप्थ. तस्यां त्रयः पुत्राह आसन् ते बहुशक्तिः, उग्रशक्थिः , अनन्थशक्थि च . सः नृपः रनबु मोव शास्त्रेषु च महदक्षह आसीत् . तस्य पुत्राः तु मूर्खाः .अनेन चिन्तय राजा चिन्तितह् आसीत स्म .राजः मन्त्रिह् सुमतिः अवदत् " रजन् विष्णुशर्मा नाम कश्चित् पण्डितः अस्ति आस्माकं राज्ये तं आहूय बवतः पुत्रान् शिक्षयथु " इति . विष्णुशर्मा राजः आदेशं पालितुं सिद्दः आसीत . सः राज्ञे वचनं दन्तवन् षड मासान्तर काले बवतः पुत्राः शास्त्रेषु ,नीतिशास्त्रेषु विपुणाः बविष्यन्ति.तदनन्तरं सः राजपुत्रेभ्यः जन्तुनाम् कथया शस्त्रं ,राजनीतिं भोधयति स्म . ते च सर्वे राजकुमाराः षड मासान्तरे शास्त्रेषु राजनितोव् चतुराः जाताः . पञ्चतन्त्र पुस्तके पञ्चबगाः सन्ति . (1) मित्र भेदः (2) मित्र संप्राप्तिः (3) काकालुकीयं (4) लब्दाप्राणशः (5) अपरीक्षितकारकं कालान्तरे अथं ग्रन्थः पश्या पर्श्या भाषायां ,आङ्ग्लभाषायां ,आरब् भाषायां ,फ़्रेञ्च् भाषायां च अनुवादितः विविधैः लेखकैः . अधापि जनाः ,बालकाः पञ्चतन्त्रकथां आनन्देन पठन्ति .

https://www.google.com/imgres?imgurl=https://pbs.twimg.com/profile_images/1260130761929195525/qF9Vhz_t_400x400.jpg&imgrefurl=https://twitter.com/pyro650&tbnid=n02D4uowKfneZM&vet=1&docid=OU_G9x5623I7sM&w=222&h=222&hl=en-US&source=sh/x/im#imgrc=n02D4uowKfneZM&imgdii=W5dLQXGSEyJzZM

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1930583aparajitha_manivannan&oldid=455928" इत्यस्माद् प्रतिप्राप्तम्