सदस्यः:1930977 Veerti P Sheth/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                            राजधानी दिल्ली  
सञ्चिका:Virti 2.jpg


मम देशस्य नामधेयम् भारतः अस्ति । मम प्रियस्य देशस्य भारतस्य राजधानी दिल्ली अस्ति । एषा अति विशाला, दर्शनीया तथा विश्वप्रसिद्धा नगरी अस्ति। भारतस्य प्रत्येकनागरिकः एषाम् नगरीम् दृष्टुम् इच्छति इतिहास पण्डिताणाम् कथनम् वर्तते अस्पा सर्वप्रथमम् दिल्ली नाम पृथ्वी राजेन कृतम् आसीत् कथ्यन्ते पुराअस्याः नाम इन्द्रप्रस्थप आसीत् । प्राचीनकालात् एव प्रायः सर्वैः शासकैः दिल्लीम् स्वराजधानी स्वीकृता। महाभारतकाले पाण्डुनृपस्य पुत्रैः पाण्डवैः अस्याः निर्माणम् कारितम् । पाण्डवाः यानि दुर्गानि दिल्लीनगर स्थापितानि। तस्याणाम् ध्वंसावशेषाः अद्यपर्यन्तम् विद्यमानाः सन्ति। स्वतन्त्रतायाःपूर्वम् भारते आंग्लाः शासनम् आसीत् । आंग्लजनाः दिल्लीनगयांः महत्वम् विचार्य १९१२ तमे वर्षे एषा ब्रिटिश भारतस्य राजधानी कृता । अस्मिन् स्थाने अनेकानि प्रसिद्धानि भवनानि सन्ति| यानि दृष्टुम् मनः सदैव करोति। यथा-राष्ट्रपतिभवनम्, संसदभवनम्, केन्द्रिय सचिवालयः, रक्तदुर्गः जामामस्जिदम् यन्त्रमन्त्रस्थानम् इत्यादि ऐतिहासिकस्थानानि सन्ति ।

दिल्लीनगरे स्थितम् राष्ट्रपतिभवने अस्माकम् देशस्य भारतस्य राष्ट्रपतिः निवसति। राष्ट्रपतिभवनम् अति विशालम् अस्ति । अस्मिन् अनेकानि कक्षानि सन्ति । अस्मिन् स्थितम् संसदभवनेन एव सम्पूर्णस्य देशस्य कार्याणि भवन्ति ।अस्मिन् स्थितम् जामामस्जिदम् मुस्लिम जनानाम् पवित्रम् स्थानम् अस्ति । यथा हिन्दूनाम् पवित्रम् स्थानम् मन्दिरम् भवति तथैव मस्जिदम् मुस्लिमजनानाम् पवित्रम् स्थानम् भवति । अस्मिन् स्थितम् रक्तदुर्गम् शाहजहाँ राज्ञा निर्मितः । यस्य समीपे एव जामामस्जिदम्अस्ति । जामामस्जिदे शुक्रवारे उपासनायै महान् जनसम्मर्दो दृश्यते । इदमपि पूर्णतया रक्तपाषाणैः निर्मितमस्ति। दिल्लीनगरे अनेकानि उद्यनानि अपि सन्ति । अत्र जनसंख्यायाः आधिक्यम् दृश्यते। अस्मिन् राजमार्गानि अतिदीर्घानि सन्ति । किन्तु जनसंख्यायाः आधिक्यम्तः तानि लघु एवं प्रतीतम् भवन्ति।राजमार्गेषु एतावतानि यानानि प्रतिदिनम् इतस्ततः धावन्ति यत् यस्याणाम् धूमैः वातावरणम् प्रतिदिनम् दूषितम् भवति । यस्यार्थम् सर्वकारेण प्रत्यनम् कृतम् ।

अस्मिन् अनेके विद्यालयाः महाविद्यालयाश्च अपि सन्ति आधुनिक समये दिल्लीनगरम भारते सर्वाधिकम् आकर्षणकेन्द्रणम् अस्ति । अत्र विदेशात् अपि अनेकाः जनाः भ्रमाणार्थमु आगच्छन्ति । तथा अस्य रमणीयस्थानाम् आनन्दम् अनुभवन्ति। तथा अस्य नगरस्य मुक्तकण्ठेन प्रशंसां कुर्वन्ति। विदेशीया दिल्लीनगरे आगत्वा आश्चर्यायुक्ताः भवन्ति। यत् अस्मिन् नगरे अनेकाणाम् धर्माणां जनाः मैत्रीभावेन मिलित्वा अत्र निवसन्ति| वस्तुतः दिल्लिनगरं एतादृशम् रमणीयं नगरं अस्ति यस्य वर्णनम् कर्तुं कोऽपि समर्थः नास्ति|