सदस्यः:1931151AryaSwami/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                      भासः 

जीवनम्[सम्पादयतु]

संस्कृत साहित्ये अनेके कवयः अभवन्, अनेक नाटककारा: अपि अभवन् | परन्तु नाटककारेषु भासः श्रेष्टः भवति | तस्य जन्मस्य वर्षः २०० AD अस्ति, तथा तस्य व्यापद वर्ष भवति ३०० AD |

सञ्चिका:Bhasa.jpg
भासा
जन्म- 200 AD

मृत्यु- 300 AD

राष्ट्रीयता- भारति

पुस्तकानि- बालचरितम्, पञ्चरात्रम्, प्रतिभा, अभिषेकः, दूतकाव्यम्

नाटकानि पुस्तकानि च[सम्पादयतु]

भासस्य रचनाकालः ख्रिश्ताब्दद्वितॆयशताब्दि इति| किन्तु अत्र सर्वेषां मतैक्यं नास्ति | भासेन त्रयोदश नाटकानि रचितानि | तानि स्वप्नवासवदत्तम्, दरिद्रचारुदत्तम्, कर्नभारम्, प्रतिग्यायौगन्धरामायनं, वलिताक्षराणि, बालचरितम्, पञ्चरात्रम्, प्रतिभा, अभिषेकः, दूतकाव्यम्, दूतघटोत्कचनाटकम्, अविभारकम्, उरुभङ्गं च सन्ति |

प्रतिभानाटकं, अभिषेकनाटकं च रामयनकथामाश्रित्य लिखितं | दूतघटोत्कचनाटकं वीररसपुर्णं अस्ति | अत्र दुर्योधन- घटोत्कच संवादाः ओजस्विशैल्या लिखिताः | दूतवाक्ये श्रीकृष्णस्य उदारचरित्र तथा दुर्योधनस्य अनुदार चरित्रं चित्रितम् | उरुभङ्ग नाटके भीम- दुर्योधनयोः युद्धस्य वर्णनमस्ति | एतत् नाटक दु:खान्तमस्ति | बालचरित्रनाटके श्रीकृष्णस्य बाललीलानां वर्णनमस्ति तथा पचराने विरत्पर्वत्स्य कथा कथिता | अविभारकनाटके प्रेमकथा चित्रिता |

स्वप्नवासवदत्तम्[सम्पादयतु]

सर्वेषु नाटकेषु 'स्वप्नवासवदत्तम्' संस्कृतसाहित्ये विख्यातमस्ति | अस्य नाटकस्य भाषा अतिमधुरा, सरला च वर्तते| भासेन अस्मिन् नाटके विविधानां अलङ्कारनाम् प्रयोगः कृतः | अत्र वासवदत्ता पद्मावती-उद्यन-त्रयाणां कथा अतिकौशलेन प्रस्तुता |

अस्मिन् नाटके प्रसाद गुणः अस्ति | भासस्य उपमाः अप्रतिमाः खलु | तथा तस्य वर्णनशक्तिः अद्वितीया अस्ति | नाटके श्री सर्वे पात्राः सजीवाः कृताः | इदं नाटक भासस्य नात्यकलायाः सर्वोत्कृष्टं उदाहरनमस्ति | अत्र अस्य प्रतिभा अतिविकासिता दश्यते | 'स्वप्नवासवदत्तम्' नाटकस्य अनेकासु भाषासु रूपान्तरं जातम् | भासस्य इयं रचना ईदृशी अप्रतिभा, अग्निरापि दुग्धं न समर्थः अभवत् अतः केनचित् कविना उक्तं - " भासनाटक चकेऽपिच्चैकैः क्षिप्ते परीक्षितुं स्वप्नवासवदत्तम् दाहकोऽभुन्न् पावकः" |