सदस्यः:1940841Divya/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्वपरिचयम् :

मम नाम दिव्या दामोदरन अस्ति मम वयस अष्टादश वर्षाः अस्ति | अहं भोपाल नगरस्य वासिनः |परन्तु साधारणतः अहं दक्षिण भारतस्य तमिल नाडु प्रदेशात्  भवामि |  अधूना  अहं पठितुं  बन्ग्लोरे नगरस्य वसामि |मम पितुः नाम एस दामोदरन अस्ति |मम पिता भी .अच् .इ .अएल् नाम्ना कार्यालये कार्यं करोति |मम मातुः नाम हेमा अस्ति | मम माता गृहं निर्वाहयति | मया एकः सहोदरः अपि अस्ति | तस्य नाम अनिरुधः अस्ति |सः  द्वादशवार्षिय छात्रः  अस्ति | सः सप्त्कक्षयम् छात्रः अस्ति | मम अनेकः हव्यासाः सन्ति | अहं भरत्नात्यं इति नाट्यशैल्यां ज्ञाता अस्मि | अहं हिन्दुस्तानि गीतस्य ज्ञाता अस्मि |विद्याभ्यासार्थं  अत्र क्रिस्तविश्वविद्यालये विज्ञान शास्त्रं विषयं अधिष्यामि |अहं इ. एम .एस प्रतमवर्षस्य कक्षायां पठामि | मम उद्देश्यं अन्तराष्ट्रिय विश्वविद्यालयं पटनंअस्ति |मम विद्यालयस्य नाम कर्मेल् कोन्वेनट  अस्ति | अहं  अष्टादश वर्षायाः अस्मि | अहं एकादश द्वादश च कक्षायां पी .सी .एम इति क्षेत्रे अपठं | रसायनं मम अतिप्रियं विषयं अस्ति |परन्तु  यन्त्रनिर्मानविद्य|यां मम रुचिं न आसीत | तर्हि अहं  अधुना इ . एम .एस इति  क्षेत्रं पठामि | अहं बेडमिन्टोन अपि खेलामि | मम  आङ्ग्लभाषा तमिलभाषा हिन्दीभाषा च  जानाति | 

मम हव्यासा:

मम बाल्यकालेन  एव भरतनाट्यानां  अभिरूचि अस्ति | यदा मम वयस पञ्च वर्षाः आसीत्,तदा मम स्वप्रथं नाट्यप्रदर्शनं  अकरोत् | एतत् मम  रन्ग्मन्चे प्रथम अनुभव  आसीत् |नाट्यं सदा मम बाल्यकाल्स्य  प्रधानं अन्शम् अस्ति | द्वो वर्षोउ परम् मम हिन्दुस्तनि गीते अपि रुचि आसीत् |मम अष्टकक्षापर्यन्तं  अहं  नाट्यं गीतम् च तत्वाधिगत |  माम बेडमिनटने  अपि रुचि आसीत् | माम सदा मम मातापिता  समुक्षित् अकुरुताम् |

मम प्रदे

तमिलनाडुप्रदेशस्य  संस्कृति मम प्रियं अस्ति | मम अङ्ग्लभाषा ,तमिलभाश हिन्दिभषायां ज्ञाता अस्ति | परन्तु अहं तमिलभषायां  लेखनम् न शक्यते | तन्जावुर मम नगरं अस्ति | अत्र एव मम जन्म अभवत् | एतत् नगरे  बृहदेश्वरा देवालयं  नाम्ना प्रसिधं शिवदेवस्य देवालयं अस्ति | अत्र देवालये एका  विकटनन्दी अस्ति | सा  एका शिलया रचितं | मम मातामह अत्र निवसति |  मम दक्षिणभारतस्य प्रति अतिरुचेः कारणं तस्य भोजनं अस्ति | पोङ्गल् , दोसा इडली च मम अतिप्रिय आहारं अस्ति |

मम प्रेरणा

फ़ेस्बूक्स्य 'सी .ओ .ओ ' शेरिल सेण्डबेर्ग अस्ति |शेरिल संद्बेर्ग एव मम प्रेरणा अस्ति |सा फ़ेस्बुक् इति कार्यालयस्य "सी .ओ.ओ."अस्ति | सा हारव्र्द विश्वविद्यालयस्य छात्रा आसीत | सा  अपि अर्ध्शास्त्रस्य ज्ञाता अस्ति | तस्य टेडटाकस्य  श्रव्यस्यनन्दनं दृष्ट्वा ,मां  प्रेरणा अलभत् |

मम प्रिय विषयं

पदावी शिक्षणान्तरं  मम  विदेशे  यशोयुत विश् वविध्यालये  अर्धशास्त्रं पठनं इछति | अहं "रिस्क मनगेमेनट' इति क्षेत्रे कार्यं कर्तुं इछामि | अर्धशास्त्रे मम प्रियतम क्षेत्रं वित्तं अस्ति | अहं  पुण्यशालायां कार्यं कर्तुं इछति | चेन्नैनगरे  'शिव शक्ति होंस ' इति पुण्यालये मम मातापिता प्रतिवर्षं  दानं ददति | अत्र एकः अनाथाल्यः अपि भवति |प्रत्येक्वर्षः अहं स्व जन्मदिवसे भोजनं वितरणं करोति | एतत् कार्येन्  मां अति तृप्ति सुखं च लभते | अथ कदाचित अहं  स्व -अनाथालयं  उद्घाटनं करिष्यामि |