सदस्यः:1940882 Jeevan g

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्ययहारिक अर्थशास्रमं[सम्पादयतु]

परिचयः[सम्पादयतु]

Noun psychology 1325504

व्ययहारिक अर्थशास्रमं एकस्य संस्थायाश्च आर्थिक निर्णयणे सम्बन्धित: अस्ति चेत् स: मनोविज्ञानस्य अध्ययनं अस्ति। व्ययहारिक अर्थशास्रमं मनोविज्ञानं अर्थशास्रे च आधारित: अस्ति। तत् मानवा: किं अवास्तव निर्णयाणां कुर्वन्ति इति अनुसन्धा करोति। एकं कंस पानीयस्य कियत् वेतना दातुं, यद्वा स्नातिका शालां अगच्छं, यद्वा स्वस्तं जीवनचर्यां अनुसन्चरितं, कियत् सम्पादनं सेवानिवर्तनवयस्यार्थं अनुपादनं अकरोत् इतरा: निर्णया: बहूनि मानवा: स: जीवने कुर्वन्ति। व्ययहारिक अर्थशास्रमं एक: किं अस्य उपरि चिनोति इति विवरणा दधाति। अध्य व्ययहारिक अर्थशास्रमं मुख्य अर्थशास्रस्य भागम् अस्ति। एतस्य प्रयोगात्मक गुरुता वैयक्तिक सार्वजनिक भागेच अधिकं भवती अस्ति।

इतिहास[सम्पादयतु]

Laszlo Garai Hungarian scholar of theoretical, social and economic psychology

अर्थशास्त्रस्य प्राचीन काले अणुअर्थशास्त्रस्य मनोविज्ञानस्य प्रधानसम्बनिधम् आसीत्। तत: नवशास्त्रीय अर्थशास्त्रस्य वृद्दि काले अर्थशास्त्र पण्डिताः प्राकृतिक विज्नानस्य रूपं दातवन्तः। आर्थिक मनोविज्ञानं गाब्रियल टार्डे, जार्ज कटोना, लास्लो गरइ अस्य च कृतये २० शतके उद्भवमं अभवत्।

नोबेलि पुरस्कृताः[सम्पादयतु]

२०१३ तमे वर्षे, राबर्ट जे शिल्लेर् इति अर्थशास्त्री स्थिर सम्पत्तिणां "नोबेल मेमोरियल इन् इकोनोमिक सैन्स्" इति पुरस्कारं अलभत तत् पुरस्कारः व्ययहारिकं वित्त इति भागे अस्ति । २०१७ तमे वर्षे अर्थशास्त्री रिचर्ड थलर , व्ययहारिक अर्थशास्त्राय सः योगदानर्थं "नोबेल मेमोरियल इन् इकोनोमिक सैन्स्" पुरस्कारं अलभत ।

प्रयुक्तिः[सम्पादयतु]

व्ययहारिक अर्थशास्त्राय एकः प्रयुक्ति हचुरिस्टिक अस्ति। एतत् तक्षण निर्णयार्थं अङगुष्टस्य पध्धति अशवा मानसिक सड्सेपण अस्ति । यद वा यदि निर्णयेण दोषं भवति तदा हचुरिस्टिक प्रव्रुत्तिक अभिनति भविष्याति ।

व्ययहारिक क्रिडा सिध्दान्त[सम्पादयतु]

क्रिडा सिध्दान्तम् प्रयोगम् तथा जनानां निर्णयाणां व्याभ्यानं अवास्तविक चयनर्थं करोति चेत् एकम् नूतन क्रिडा सिध्दान्तम् व्ययहारिक अर्थशास्त्रे अभियुक्तं भवति ।

व्ययहारिक अर्थशास्त्रम्[सम्पादयतु]

व्ययहारिक वित्त् किं वृत्राः भूलधन आपणे प्र्मदित निर्णयाः कुर्वन्ति इति विवरणं ददाति । तथा व्ययहारिक वित्ता अपि व्यावहारिक अर्थशास्त्रे अभियुक्तं भवेयुः ।

इन्टरिटेम्पोरल् निर्णयानि[सम्पादयतु]

यथा निर्णयं कृत्वा तत निर्णयस्य परिणामम अन्यत्र समये भवति तत् इन्टरिटेम्पोरल् निर्णयानि। व्ययहारिक अर्थशास्त्रं ऊधर्व उच्च वि्षये अपि अभियुक्तं भवति ।

सम्बन्धित् क्षेत्राः[सम्पादयतु]

  • प्रयोगिक अर्थशास्त्रम् - एतत प्रयोगिक पद्धतीणां अभियुक्तम् अस्ति । एतत पद्धती सङखिकी उपयुज्य आर्थिक प्र्श्नानाणं पठनं करोति ।
  • न्युरो अर्थशास्त्रम् - एतत् मानवस्य निर्णय शक्तिं विकरणं करोति । एतत् कथं आर्थिक व्यवहारः अस्माकं मस्तिष्कस्य अवगच्छनं करोति इति पठति ।

सथिति अर्थशास्त्रस्य् विचाराः[सम्पादयतु]

निरुढ अर्थशास्त्रं सर्वे जनाः बुधिजिवनः स्वार्थयः च इति सम्भावयति । किन्तु, एषः सर्वदा न भवति चेत् , पारम्परिक योजनाः विफलं भवेयुः । स्थिति अर्थशास्त्रं अभिनतान, प्रवृत्तान् , स्वशिक्षण पध्दतीनां च इत्यर्थं पठति चेत सः मानवस्य निर्णयाणां पारम्परिक अर्थशास्त्रस्य विचारे चित्तवेशं भवति । तत् मावाः अनुकूलत् वा प्रतिफूलता परिग्रहं तथा तत् किमर्थं तैं अधिकं परिग्रहैं भवेयुः इति सहायं करोति तत् निर्णयस्य पूर्वम् अनन्तरं च आक्षयणीयः भवति ।

अन्वेषण स्वशिक्षणं[सम्पादयतु]

निर्णयं कर्तुं पुर्वं , द्वौ विकल्पौ आवश्यकौ स्थः । स्थिति अर्थशास्त्रं इत्यर्थं अन्वेषण स्वशिक्षणं नियोगः करोति यतः तत् किमर्थं मानवः स्वविकल्पान गणपति इति । अयम् त्रीणि । :-

साटिसफैसिम्[सम्पादयतु]

आदर्शेऽस्मिन् एकं न्यूनतम् आवश्यकता अस्ति तथा एकं तत् अमिलत्, अन्वेषणं शमनीयम् । अस्मिन् आदर्शं अनुस्त्रुत्य मानवाः अत्यन्त उन्नत परिणाम न अलभन् किन्तु एकं सम्य्क परिणामम् अलभत् । यदा अपेक्षाः उन्नताः भवति , तदा अस्मिन् समस्थासद्वितम् भवति यतः कचित उत्पादः अपि न भवति ।

दैरेक्टेड कोग्निशन्[सम्पादयतु]

एतत् एकं अन्वेषण स्वशिक्षण आदर्य अस्ति कदा मानवः एकं अवकाशन् अपि स्वस्य अन्तिम् अवकाशं इति विषयान सम्शोधनं करोति । एतत् केवलं अन्वेषण भवति चेत् तथा किं पर्याया सम्शोधयितुम् अर्हम् इति समर्थयति ।

अवलोकमेन पक्षिणं[सम्पादयतु]

ऊर्ध्व लिखित आदर्शाः चरनान् उपमा करोति । मानवः यदि अस्थ आदर्श उपयुज्यति सः शुणं चिनोति यतः सः एव अतीव प्रामुख्यं अस्ति तथा एकं अपेक्षा निर्मयति । एतत् पुनः कर्तुं चेत् अन्वेषणं सूक्ष्मं भवति । एतत् उपयुज्य विकल्पाः पक्षिणाः भवन्ति यतः सः चिनितः मुणानां कनिष्ठ अवषश्यकतान् अपि न मिलति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1940882_Jeevan_g&oldid=471322" इत्यस्माद् प्रतिप्राप्तम्