सदस्यः:1940885 URVASHI MAINEKAR

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैद्युत-कारयानम्[सम्पादयतु]

प्रस्तावना[सम्पादयतु]

वैद्युत-यानकं / वैद्युत-कारयानं, यानक-उद्योगस्य/औद्यमिकसंस्थानस्य एष्यत्कालीय भाविचक्रवर्ति अस्ति | न केवलम् भविष्यत्कालस्य परन्तु वैद्युत कारयानं गतकालस्य (अतीत कालस्य) अपि भाग: भवति | विनिर्मितं / उद्धितं प्रथमवंशश्रेणिक- वैद्युत-कारयानं १८३७ तमे वर्षे, अबेरदीन, स्कोटलेण्ड देशे अभवत् | अनेन शिल्पविज्ञानेन तायन: भूत:/ विभूति: भूता| नवदशे शताब्दे, विद्युत्पेटिकाया: (बेटरी) शुषे: / संव्रिद्धे: (meaning power/might) उपयोगं कृत्वा वैद्युत-टेक्सी / टेक्स्य:, लन्दनस्य , निव-योर्कस्य तु महापथेषु / महामार्गेषु दृश्यन्ति स्म | अबन्धुरम्, शिलाजस्य (शिलातैलस्य) न्यूनमूल्येन प्राप्ति: भवति इत्यतः च वैद्युत-कारयानानां वाल्लभ्यं मन्दीभूतं /सुशिथिलं अभवत् | किन्तु केवलं अद्य पर्यन्तम् | अद्य पुनर्, वैद्युत-यानकानि प्रत्यागच्छन्ति |

वैद्युत कारयानस्य यन्त्ररचनम्[सम्पादयतु]

Tesla roadster (टेस्ला रोडस्टर)

वैद्युत-यानकानां शिल्पविज्ञान:/तन्त्रज्ञान: रोहति / अनुवर्धति | तेषां वैचित्र्यं , प्ररचनं, समनुविधानं  च आकर्षकं प्रत्यक्षी भवति | जीवलोक: {संसार:} पर्यावरणस्य (परिसरस्य ) विचिन्तां रक्षां च कर्तुं तत्पर: अभवत् | वैद्युत-यानकानां च नूतन: काल: संभव: भवति | २००८ तमे वर्षे, टेस्ला रोडस्टरेण ३५० किमि(किलो-मीटर) रेञ्ज आर्जयत् / अशुक्लयत् | एतेन (टेस्ला-यानक-उद्योगेन) अनेकेभ्य: अन्येभ्य: यानक-उद्योगेभ्य: प्रेरणां प्राप्नुवन्ति | वोल्वो-यानक-उद्योग: प्रब्रवीति (परिकीर्तयति) यत् – २०१९ तमे वर्षस्य पश्चात् स: प्रत्येकं कारयानं सामि अथवा निपुणम् (सर्वतस्) विद्युत्पेटिकाया: शुषे: / संव्रिद्धे: उपयोगं कृत्वा रचयिष्यति इति |

Volvo EV (वोल्वो वैद्युत-कारयानम्)

वैद्युत-कारयानस्य कृत्यां / निर्मित्यां बहु: साधनसम्पत्ते: आवश्यकता भवति | इन्धन-कारयानस्य तुलनाय कारयानस्य उत्पादने उत्सर्ग: विषित: अधिक: अस्ति | परन्तु वैद्युत-कारयानं अङ्गाराम्लवायुं न सृजन्ति अत: च तानि वायो: प्रदुषणं न कुर्वन्ति | एकं वैद्युत-कारयानं अपि  सामान्यतः १.५ प्रयुत / दशलक्ष (million) धान्य (ग्राम grams) अङ्गाराम्लवायो: उत्पादनं निषेदति | वैद्युत-कारयाने, शिलातैलस्य कोषस्य प्रतिक्षेत्रे विद्युत्पेटिका (बेटरी) अस्ति | तस्या: विद्युत्पेटिकाया: ऊर्जस्रोतेन (वैद्युत स्रोतेन ) प्रभरणम् भवति | यानस्य मोटरस्य, यान-चक्राणां च  विद्रवणम् कर्तुं समुपार्जिताया: वैद्युत-शक्ते: , वैद्युत-कारयानं उपभुक्तिं करोति | एषु यानेषु ग्राभ-पादकस्य ( क्लचस्य), अधो – दन्तिन: (गीयर-बोक्सस्य ), एगझोस्ट नालिकाया: च आवश्यकता न भवति | ततः इमानि यानानि कोलाहलम् / भयङ्कर- शब्दं न कुर्वन्ति | प्रस्थितम् च यात्रां प्रगुणी करोति |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1940885_URVASHI_MAINEKAR&oldid=471327" इत्यस्माद् प्रतिप्राप्तम्