सदस्यः:2010169anushan/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्री क्षेत्र धर्मस्थल[सम्पादयतु]

श्री क्षेत्र धर्मस्थल इतिहास[सम्पादयतु]

दक्षिण कन्नड मण्डले बेल्तङ्गडि क्षेत्रे नेत्रावती नदी तीरे धर्मस्थल क्षेत्र अस्ति | देशस्य प्रति कोणस्य भक्ताः श्री क्षेत्र धर्मस्थल मञ्जुनाथ स्वामि दर्शनया गच्छति स्म | श्री क्षेत्र धर्मस्थल देवालयः ८ शतमान पूर्वम् प्रतिष्ठित |

श्री क्षेत्र धर्मस्थल

श्री क्षेत्र धर्मस्थल विशिष्टताः[सम्पादयतु]

श्री क्षेत्र धर्मस्थल दक्षिण कन्नड मण्डलस्य एक धार्मिक स्थल | मञ्जुनाथ स्वामि देवालय निविष्ट एतद् प्रदेशः प्रसिद्धः | दक्षिण कन्नड मण्डले बेल्तङ्गडि क्षेत्रे नेत्रावती नदी तीरे धर्मस्थल क्षेत्र अस्ति | श्री क्षेत्र धर्मस्थल देवालयः दान धर्म कार्ये प्रसिद्धः | श्रवण बेलगोल इव बाहुबली मूर्ति अपि अत्र अस्ति | धर्मस्थल  क्षेत्रस्य अन्यत् आकर्ष बृहदाकार एकशिला गोमतेश्वर मूर्ति | श्री क्षेत्र धर्मस्थलस्य प्रदेशद्वारस्य समीपे शिखरस्य उपरि एतद् गोमतेश्वर मूर्ति  स्थित | धर्मस्थालाय सामान्यत १०००० भक्ताभ्यः उचित भोजनस्य व्यवस्थ अस्ति | सर्वत ७०० वर्षाः सधन इतिहास एतद् क्षेत्र नेत्रावती नदी तीरे निविष्टः | देशस्य प्रति कोणस्य भक्ताः श्री क्षेत्र धर्मस्थल मञ्जुनाथ स्वामि दर्शनया गच्छति स्म |

समाज सेवाः[सम्पादयतु]

सामुहिक विवाह, अन्नदान, विद्यादान, औषधदान, वस्तुसङ्ग्रहालयाः च धर्मस्थल क्षेत्रे अस्ति | धर्मस्थल ग्रामीनाभिवृद्दि योजना, धर्मस्थल मन्जुनाथेश्वर धर्मोत्धान ट्रस्ट्, भजना आचरित शाला, योग आचरित शाला, धर्मस्थल मन्जुनाथेश्वर यक्षगान मण्डली, एस् डी एम् कालेज् , आयुर्वेद शाला, साम्स्कृतीक कार्यक्रमाः च देवालयः निर्वहति|

चित्राणि[सम्पादयतु]