सदस्यः:2030601chitrar

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
cia
cia
cia
cia
                                                              श्री श्रृङ्गेरि शारदा पीठम्

परिचयः :

दक्शिणाम्नाय श्रृङ्गेरि शारदा पीठम्, शङ्कराचर्यः स्थापितः चत्वारः पीठासु एकः। आदि शङ्कराचार्यः सनातन धर्मस्य च अद्वैत धर्मस्य प्रचारः अकुर्वन्। श्री शारदा पीठम् स्मार्थ परम्परा आचरितः। कर्णाटकराज्ये चिक्कमगलूरु मण्डले श्रृङ्गेरि तालुकः मध्ये शारदापीठम् अस्ति। चत्वारः पीठासु, श्रृङ्गेरि शारदा पीठम् दक्शिणः आम्नाय पीठम् अस्ति। अन्य तिस्रः पीठाः :

द्वारका शारदा पीठम्, पश्चिम:

पुरि गोवर्धन पीठम्, पूर्वा

बद्री ज्योतिश्पीठम्, उत्तरा

इतिहासः :

एकदा आदि शङ्कराचार्यः भारतदेशे यात्रं करोति स्म। श्रृङ्गेरि इति नाम, "श्रृङ्गगिरि" इति पर्वतनामस्य उत्थ। अत्र पर्वते , विबन्धक महर्षिः , तस्य पुत्रः श्री ऋष्यश्रृङ्ग महर्षिः, च निवसतः। एकदा, श्रृङ्गगिरि पर्वते, गर्भवती मण्डूकं सूर्यात् संरक्शितुम्, एकः सर्पः फणां अप्रसार्यत्। अत्र पवित्रस्थानं द्रुष्ट्वा, शङ्कराचार्यः प्रथमः पीठम् ‘श्रृङ्गेरि’ पवित्रस्थले अस्थापयत्, निर्णीतः इति। एतद् , तुङ्गा नद्याः तीरे, "कप्पे शङ्करः" इति सुप्रसिद्धः। श्रृङ्गेरि शारदा पीठम् स्वाधीने ऋष्यश्रृङ्ग मुनेः सह सहित। एतत् मठः "अहं ब्रह्मोस्मि" इति महाकाव्यः उदितः।

श्रृङ्गेरि तालूकः मध्ये तुङ्गा नदीतीरे श्री श्रृङ्गेरि मठः अस्ति। आदि शङ्कराचार्यः चत्वारः पीठासु "जगद्गुरवः" नियुनक्ति इव परम्परा आरब्धः। श्रृङ्गेरि शारदा पीठस्य प्रथमः जगद्गुरुः श्री सुरेश्वराचार्यः। सध्यः उपस्थितः जगद्गुरुः , जगद्गुरु श्री भारतीतीर्थ महास्वामिः अस्ति। तस्य गुरुः जगद्गुरु श्री अभिनव विद्यातीर्थ महास्वामिः आसीत्। सप्तत्रिंशत् जगद्गुरुः २०१५ वर्षे नियुक्त आसन् । श्री विधुशेखरभारती महास्वामि इति नामं दत्तं आसीत्।

श्रृङ्गेरि शारदा पीठस्य गुरुपरम्परा ।

विरल नामानि :

१. सच्चिदानन्द शिवाभिनव न्रृसिंह भारति महास्वामि - १८७२ - १९१२

२. चन्द्रशेखर भारति ३ महास्वामि - १९१२ - १९५४

३. श्री अभिनव विद्यातीर्थ महास्वमि - १९५४ - १९८९

४. श्री भारती तीर्थ महास्वामि - १९८९ - सद्यः

५. श्री विधुशेखर भारती महास्वामि - २०१५ – सद्यः

चतुर्दश शताब्दे , विजयनगर साम्राज्यम् श्रृङ्गेरिराज्यम् शासित। विजयनगर साम्राज्यस्य राजा श्री विद्यारण्यः, श्री शारदाम्बायाः सुवर्ण मूर्तिं निर्मितः। चतुर्दश शताब्धे, तर्क प्रतिभा करणेन , श्रृङ्गेरि शारदा पीठम्, एकः महासंस्थानम् अभवत्।

देवालयाः :

श्री श्रृङ्गेरि शारदा पीठे द्वे प्रौढ देवालयाः स्तः। विद्याशङ्कर देवालयः, शिवाय समर्पितः। शारदाम्बा देवालयः सरस्वतीदेवत्यै समर्पितः। अत्र नवरात्रि महोत्सवः सुप्रसिद्धः। श्रृङ्गेरि शारदा पीठे ४० देवालयाः सन्ति। एतानि देवालयासु प्रसिद्ध देवालयाः - स्थम्भ गणपति देवालयः, हरि-हर देवालयः, कालभैरव देवालयः, मलहानिकरेश्वर देवालयः, इत्यादयः च।

भारतीय परम्पपरे , गुरुणा उत्तमम् स्थानं समर्पितः। गुरुक्रुपा विना अस्माभिः मोक्शम् न लभामहे। सर्वेवयम् मोक्शं इच्छन्ति। ज्ञानं प्राप्तु, मोक्शं लभते। वेदाः वदन्ति - सर्वोच्छ ब्राह्मणम् विद्, तदा मानवः मोक्शं प्रापयति। शिव, आदिशङ्कराचार्याय, एकः श्री चन्द्रमौलेश्वर लिङ्गं ददाति स्म। इदानीमपि प्रतिदिनम् चन्द्रमौलेश्वर लिङ्गासु पूजां कृतः। शारदाम्ब देवालये अक्शराभ्यास कल्प सुप्रसिद्धः। यदा शिशुः शिक्शा आरम्भम् करोति, तदा अक्शराभ्यास कल्प क्रियते।

ग्रन्थालयः :

श्रृङ्गेरि मठे पुरातन पत्राणि सन्ति। शारदाम्बा देवालयस्य प्रथमः स्तरे एकः ग्रन्थालयः अस्ति। तत्र ५०० च अधिकम् ताडी पत्राणि, महत् सङ्ग्रह कागद पत्राणि सन्ति। अत्र सर्वलिपिः संस्क्रुतभाषे अस्ति। एतद् लिपिः न केवलं अद्वैत वेदान्ते सञ्जातः, परन्तु संस्क्रुत गणः, धर्मशास्त्राः, वेदाः, नीतिशास्त्राः, कला च सञ्जाताः।

परिसरः :

श्रृङ्गेरि प्रकृत्या धन्यमस्ति। बहु पुश्पाः, म्रुगाः च सन्ति। सिरिमने जलपातः, हनुमनगुण्डी जलपातः च सुप्रसिद्धः। मलय शौलप्रस्थे ह्रुद्य गिरि व्रुत, श्रृङ्गेरि तालूकः अस्ति। व्रुति मलयाः "ह्रुश्यश्रुङ्ग पर्वताः"। औषधस्य उत्तम सुगन्धस्य वायुः अस्ति। तुङ्गा नदी ईशान्य दिशिना वहति। तुङ्गा नदी , सौदार्या भद्रा नदी, मिलति। एते नद्यौ मिलति, अनन्तरम् "तुङ्गभद्रा नदी" भवति।

शाखाः :

श्रृङ्गेरि शारदापीठस्य अनेकाः शाखाः सन्ति। एतानि स्थलेषु मुख्यशाखाः : बेङ्गलूरु, वारणासि, हरिद्वारः, नासिक्, गया, मैसूरु, हैदरबाद्, मदुरै, काञ्चीपुरम्, तिरुपतिः, चेन्नै, कोयम्बतूर्, रामेश्वरम्, कालडि च। शारदा पीठस्य अनेकाः संस्क्रुत विद्यालयाः सन्ति। श्रृङ्गेरि शारदा पीठस्य एकम् कृषि भूमिः अस्ति।

REFERENCES: 1. https://sringeri.net/


2. https://www.karnataka.com/sringeri/sharada-peetham/


3. https://www.karnatakatourism.org/tour-item/sringeri/

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2030601chitrar&oldid=462757" इत्यस्माद् प्रतिप्राप्तम्