सामग्री पर जाएँ

सदस्यः:2030791rosemerin/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषायाः महत्वं

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चारित । संस्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता संस्कृत भाषेति निगद्यते । प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् । सर्वे जना: संस्कृतभाषाम् एव वदन्ति स्म | एषा एव अस्माकं पूर्वजानाम् आर्याणां सुलभा, शोभना, गरिमामयी च वाणी । संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदा: सन्ति येषां महत्वमद्यापि सर्वोपरि वर्तते । भास - कालिदास - अश्वघोष - भवभूति - सुबन्धु- बाण - जयदेव प्रभृतयों महाकवयों नाटककाराश्च संस्कृतभाषायाः एव । जीवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोग: भवति ।

    अधुनाऽपि सङ्कणकस्य कृते संस्कृत भाषा अति उपयुक्ता अस्ति । संस्कृतभाषैव भारतस्य प्राणभूता भाषा अस्ति राष्ट्रस्य ऐक्यं च साधयति । भारतीय गौरवस्य रक्षणाय एतस्था: प्रसार: सर्वेरेव कर्त्तव्यः । अत एव उच्चते - ' संस्कृति: संस्कृताश्रिता ' । 
एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती,  अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा। भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषा: संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्टाध्याकयी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति।

व्याकरणन सुसंस्कृता भाषा जनाना संस्कारप्रदायिनी भवति । • अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा , वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति । • संस्कृतवाङ्मयं विश्ववाङ्ये स्वस्य अद्वितीयं स्थानम् अलङ्करोति । • संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति । • वेद - शास्त्र - पुराण - इतिहास – काव्य - नाटक - दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक् । • न केवलं धर्म - अर्थ - काम – मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक - नैतिक - आध्यात्मिक - लौकिक - पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी

संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते । 

• संस्कृतम् भारतस्य जगत : च भाषासु प्राचीनतमा। • संस्कृता वाक् , भारती , सुरभारती, अमरभारती , अमरवाणी , सुरवाणी, गीर्वाणवाणी , गीर्वाणी , देववाणी , देवभाषा , दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा । • भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः । • संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः । • तावदेव भारत - युरोपीय – भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति । • व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति । • अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु