सदस्यः:2030996pvarshithapalyam/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Air pollution GettyImages528851663 Thumb.jpg

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। नीलाकाशाद आरभ्य धरणी धूलिकाणान यावत् परिवेशः परिव्यासः। युगं यथा यथा अग्रेसरति तथा तथैव विशुद्धं जलं, शुद्धो वायुः, इत्यादयः सर्वे परिवेशधर्माः कुलुषतां यान्ति। अस्मान् परितः परिवेशस्य इयं अशुद्धिरेव परिवेश दूषणम् इति कथ्यते। वायुदूषणं, शब्ददूषणं, जलदूषणं, दृश्यदूषणं इति भेदेन् परिवेशदूषणं चतुर्विधं । वायुदूषणेन् "ऒजन गैस" इत्यस्य विमाशः भवति। शब्ददूषणेन् वहुविधानां व्यधिनाम् उत्पत्तिर्भवति। जलदूषणेन् वहुविधाः चर्मरोगाः, उदररोगाश्च भवन्ति। दृश्यदूषणेन् शिशुचित्तं किशोरचित्तं विलोड़ितं भवति।

नीलाकाशाद आरभ्य धरणी धूलिकाणान यावत् परिवेशः परिव्याप्तः। युगं यथा यथा अग्रेसरति तथा तथैव विशुद्धं जलं, शुद्धो वायुः, इत्यादयः सर्वे परिवेशधर्माः कुलुषतां यान्ति। अस्मान् परितः परिवेशस्य इयं अशुद्धिरेव परिवेश दूषणम् इति कथ्यते। वायुदूषणं,शब्ददूषणं, जलदूषणं, दृश्यदूषणं इति भेदेन् परिवेशदूषणं चतुर्विधं। वायुदूषणेन् "ऒजन गैस" इत्यस्य विमाशः भवति। शब्ददूषणेन् वहुविधानां व्यधिनाम् उत्पत्तिर्भवति। जलदूषणेन् वहुविधाः चर्मरोगाः, उदररोगाश्च भवन्ति । दृश्यदूषणेन् शिशुचित्तं किशोरचित्तं विलोड़ितं भवति। सर्वकारस्य जनानां च मिलित प्रयासेन् कलुषिता पृथिवी कलुषमुक्ता भवेत् इति।

सर्वकारस्य जनानां च मिलित प्रयासेन् कलुषिता पृथिवी कलुषमुक्ता भवेत् इति। यस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति, तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु । भारतस्य राज्येषु अन्यतमम् अस्ति । पर्यावरणम् भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमः इति गण्यते । पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति । अद्यत्वे निखिले संसारे वायुप्रदुषणस्य महति समस्या जायते | यदि वायु: स्वच्छ न भवेत् तर्हि अस्मिन् धरायां जीवनं दुष्करं भविष्यति | अत: अस्माभिः वायुप्रदुषणस्य निराकरणाय अधोलिखित: उपाय: कर्तव्य: | जीर्णा: वहानानां प्रयोगं न कुर्युः | वृक्षान् न कर्तनीय: अपितु तेषां रक्षा करणीयं तथांच या: ईंधन: अत्याधिकं मात्रायां कार्बनडाईऑकसाइड त्यजन्ति तेषां उपयोग: न करणीय: | दीपावली महोत्सव: अस्माकं पवित्रं पर्व: अस्ति अत्र केवलं दीपानां प्रज्वलन परम्परास्ति न विस्फोटकानां प्रयोग: येन वायु: प्रदुषणम् भवति |

साम्प्रतिके केले निखिलेस्मिन जगति माााानवसभ्यत: । जलंं वायु: फलम च प्रदुषितमपितु समग्रमपि अधुना औद्योगिकरण भुमण्डल प्रदुषित भवति ।सर्वे जन: परिद्रश्यते पर्यावरणस्य प्रदुषणमपि तथैव मुख्या समस्या: । परमाणु रेेि‍डियेशन सर्वत्र वातावरणं वायुमण्डल प्रदुषित करोति । परमाणु रेडियेसनं प्रतिदिन: सवर्त्र प्रसरति ि‍विषाक्तंगैसीयतत्वा्नां प्रसारेण ।रेलगाडी बस: मोटरवाहन च पर्यावरणस्य प्रदुषित च भवति । वैज्ञानिक पर्यावरणस्य समस्या निरोधोपाय: समुचितो न स्यात्तदा कस्मिन युगेे भवति । सरकारस्य प्रतिदिन: पयावरणस्य निवारणार्थ उपाय: क्रियते ।अनेन भविष्यडकाले मानवसभयताय विनाशो च वश्यकम्भपवति । विश्व स्वा्स्थय संघटनेन पर्यावरण सन्तुरलनार्थ अनेके उपाया: प्रतिपादिता: ।

पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति । अद्यत्वे निखिले संसारे वायुप्रदुषणस्य महति समस्या जायते | यदि वायु: स्वच्छ न भवेत् तर्हि अस्मिन् धरायां जीवनं दुष्करं भविष्यति |

[१]

  1. https://www.sanskritbhuvan.com/2021/05/10-lines-on-environment-in-sanskrit.html