सदस्यः:2040292 Chandhini N Kamath/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महाराणप्रताप:


भारतीये इतिहासे केचन तपसा, ज्ञानेन, ग्रन्थग्रन्थेन प्रसिद्धिमापन्ना: | एते ऋषय:, मुनय:, दार्शनिका: काव्य: इति बहुमन्यन्ते | अन्ये केचन शौर्येण, त्यागेन, देशप्रेमेणा वा आचन्द्रार्कं कीर्तिं आर्जयन् | ब्राम्हतेजसा, केचन भूमिम् इमां भूषयामासु: | अपरे वीरा: क्षात्रेण ओजसा भारतभूमे: धर्मं, संस्कृतिं, जनताश्च संररक्षु: | तादृशेषु अन्यतम: राणाप्रतापसिंह: |

‘मेवाड' इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः क्रिस्ताब्दीय चत्वारिंशद्युत्तर पञ्चदशशततमे वर्षे, मे मासे , नवमे दिनाङ्के , कुम्बल ग्रामे एक: द्वितीय: सूर्य: इव उदित : | तस्य माता जावन्ताबाइ चौहाण्, पिता च उदयसिंहः ।

तस्मिन् समये बहवो राजानः मोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय, तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरमहाशयः देहल्यां शासनं करोति स्म ।यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव । एकत्र सर्वदा वैर्याक्रमणशङ्का अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा अतीव वेदनाकरी बभूव । एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणजूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् - किञ्चिद्भागं दत्तवती । स्वपुत्र्यै अपि रोटिकां दत्त्वा "तस्याः अर्धमेव खादित्वा अवशिष्टमर्धं परेद्युः भक्षणार्थं रक्ष " इति सूचितवती । स्वप्रियदुहितुः परेद्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णञ्च जीवनं सर्वेऽपि परिवारः व्यतीयाय ।मेवाडराज्यस्य मुख्यसङ्घर्षः मुघलसेनया सह आसीत् । प्रतापस्य शासनावधौ 'अकबर'इति नामकः मुधलसम्राट् आसीत् । प्रतापस्य २५ वर्षाणां शासनकाले अकबरस्य सेनया सह अनेकवारं युद्धम् अभवत् । मुख्यं युद्धं हल्दीघाटीस्थाने अभवत्, अतः एव एतत् 'हल्दीघाटीयुद्धम्' इति नाम्ना प्रसिद्धम् अस्ति ।

महाराणाप्रतापपसिंहस्य देशभक्ति: तथा स्वातन्त्रयसमरे योगदानं सदा स्मरणीयम् | तस्य आत्मीय: अश्व: चेतक: अपि स्फूर्तिदायक: | अत: भारतगणराज्येन अस्य स्मृतौ मुद्रा, नाणकम् अपि प्रकाशितम् | वीराधिवीरस्य महाराणा प्रतापसिंहस्य एव आरूढचेतकविग्रह: सम्सदीय भवनस्य पुरत: संस्थापित: | एतादृश देशभक्ता: पुरा भारते आसन्, अद्यापि वर्तन्ते| अत: वयं अपि एतादृशानां चरितं पठित्वा देशभक्ता: भवेम |


References:

https://hi.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BE_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%BE%E0%A4%AA