सदस्यः:2040851srinathsundar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

यध्यहम् चन्द्रतलं गछेयम्

मनुष्यो बहुशताब्दीतः चन्द्रलोकं गत्वा तत्रवासस्य तत्रावसस्य सुखं काम्यतेस्म | ‘न निस्चितार्थाद विरमन्ति धीराः’ इति सूक्त्यनुसारं भूयोभूयः प्रयत्नेन अमेरिकादेशः नवशश्ट्यधिकैकोनविम्शे (1969) ख्रिस्ताब्दे जुलैमासस्य एकविम्शतितमे (21) दिने एकदशमपोलोयानं आर्म्स्ट्राङ्ग् -एल्ड्रिन् -कालिन्स्नामकैः संचालकैः सः संप्रेष्य सफल्यमलभत् | तदप्र्भ्रुति निरन्तरं यानानि तत्र गछन्ति | अहमपि  तत्र गन्तुमिच्छामि | वैग्न्यनिकाः कानिचित् पाशाणखण्डनि तत आनीय तेषां परीक्षणं कुर्वन्ति |

‘यध्यहम् चन्द्रतलं गच्छेयं’ तदा सर्वतः प्रतममहम् मातुलेन चन्द्रमसा सह मिलिष्यामि | मातुलस्य चन्द्रमसोनेकाः कथाः मया मातुः सकाशात् श्रुताः | तस्य शीतलता शान्तिस्च सर्वदा अस्माकं मनांसि महियति | अयं चन्द्रमाः रात्रो इदं सर्वं जगत् प्रकाशयति | जनाः द्वितियायस्तितेः चान्द्रमसं विशेषतः प्रणमन्ति | तस्मै परमाःलादकाय चन्द्रमसेस्माकं नमो भवतु | मया कथासु इदमपि श्रुतं | तत्र चन्द्रमसो मध्ये एका सरला वृद्धा लघुचक्रेण तन्तुनिर्माणम् करोति | सा कीदृशान तन्तून् निर्माति, कथं च जीवनयापनं करोति इत्यप्यः ज्ञ्यातुं प्रयतिष्ये | केचिद् बालकाः चन्द्रमसो भीताः भवन्ति, किन्तु मम मनसि मातुलात् चन्द्रमसः स्वल्पमपि भयं नास्ति | अहं तु तस्य शीतले स्वच्छेन्कं क्रीदिष्यामि |

Neil Armstrong
Moon Landing
The Moon

कवयः सर्वदा चन्द्रमसा सह सुन्दराणां मुखानां तुलनां कुर्वन्ति | किं चान्द्रमुखं तादृशं सुन्दरं ? अहं तत्रैव गत्वा तस्य निरुपमं सोउन्दर्यम् प्रेक्ष्य अवर्णनीयं परमानन्दं लप्स्ये | यथा चन्द्रमाः भेदं विना सर्वत्र स्वीयां चन्द्रिकाम् विकिरति, अहमपि तथैव सर्वैः सह स्नेहेन मिलिष्यामि | चन्द्रतलादहं स्वीयां प्रियाम् जन्मभूमिं स्नेहद्रुष्ट्या प्रेक्षिष्ये | 'जननि जन्मभूमिश्च स्वर्गादपि गरीयसि' |

चन्द्रः

नमः सूर्याय चन्द्राय मङ्गलाय बुधाय च ।

गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः॥

चन्द्रः भूमेः एकमात्र-उपग्रहः अस्ति । सूर्यस्य अनन्तरं प्रमुखं स्थानं वहति चन्द्रः भूग्रहे विद्यमानानाम् अस्माकं दृष्ट्या । भूमिः स्वं परितः भ्रमति इत्यतः चन्द्रः अपि पूर्वदिक्तः पश्चिमदिशि सञ्चरति इति भासते । भूमौ स्थित्वा ये अवलोकयन्ति तेषां दृष्ट्या चन्द्रः एकस्मात् नक्षत्रात् प्रस्थाय वृत्तं समाप्य तत्रैव प्रत्यागन्तुं यावन्तं कालं स्वीकरोति सः कालः इति वक्तुं शक्यते । एषः कालः २७.३२१७ सौरदिनसमानः भवति । सामान्यतः चान्द्रमानः नाम अमावास्यतः अमावास्यपर्यन्तं विद्यमानः २९.५३०५८८७ सौरदिनानि इत्यर्थः । अयं कालः नक्षत्रमासात् अधिका वर्तते । चन्द्रस्य परिभ्रमणावसरे सूर्यः अपि सञ्चरति इत्यतः प्रथमामावास्यातः द्वितीयामावास्याप्राप्तिः विलम्बायते ।

गुरुत्वक्षेत्रम्

चन्द्रस्य गुरुत्वक्षेत्रस्य प्रमुखं वैषिष्ट्यं नाम यत्र महता प्रमाणेन सङ्घट्टनं जातम् अस्ति तत्र गमनार्हरूपेण गुरुत्वे असमञ्जसता वर्तते । एताम् असमञ्जसतां ‘म्यास्गान्’ इति कथयन्ति । एतादृशी असमञ्जसता गगननौकायाः कक्षायाः निर्धारणे अधिकं प्रभावं जनयन्ति। किन्तु मानवसहित/रहितचन्द्रयानस्य सज्जतायां निखरगुरुत्वस्य ज्ञानम् अत्यावश्यकम् अस्ति । यतः अपोलोनौकाचालनस्य पूर्वपरीक्षायां, गगननौकावतरणस्थानानि निरीक्षायाः अपेक्षया भिन्नानि जातानि । अस्य समस्यायाः कारणं किम् इति अन्विष्य परिभ्रामकेण सूचना प्रेषिता । कारणं गुरुत्वस्य असमञ्जसता इति ज्ञातमभूत्।

References:

[१] [२]

  1. https://en.wikipedia.org/wiki/Moon
  2. https://en.wikipedia.org/wiki/Moon_landing