सदस्यः:2110285vinuthac/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

                                                              कश्मीरी भाषा |


पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् । तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः । चतुर्थे स्थाने अस्ति बौद्धधर्मः । एतयोः द्वयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति । भारतं विश्वे एव महान् धार्मिकवैविद्यतायाः देशः । अत्रत्यानां जनानां जीवने अद्यापि धर्मः निर्णायकं पात्रं निर्वहति । भारतस्य पमुखः धर्मः हिन्दुधर्मः । यतः अत्रत्यायाः जनसंख्यायाः ८०.४ % अपेक्षया अपि अधिकाः हिन्दुधर्मम् अनुसरन्ति । १३.४% जनाः इस्लां धर्मम् अनुसरन्ति । सिख्-जैन-बौद्धधर्माणां जनाः न केवलं भारते अपि तु विश्वस्य सर्वेषु भागेषु व्याप्ताः सन्ति ।

                                                                कश्मीरी भाषा |

कश्मीरी, केशुर अथवा कोशुर इति अपि ज्ञायते, इण्डो-यूरोपीयभाषापरिवारस्य इन्डो आर्यशाखायाः वायव्यसमूहे अन्तर्भवति । इयं डार्डिकभाषासु बृहत्तमा अस्ति, तथा च डार्डीसमूहे एकमात्रा भाषा अस्ति या प्रारम्भिकसाहित्यपरम्परां गर्वम् करोति । भारतस्य जार्न्-काश्म-आटे च मुख्यतया भाष्यते । २००१ तमस्य वर्षस्य जनगणनानुसारं भारते अस्य वक्तारः ५४ लक्षं सन्ति, विश्वे कुलम् प्रायः ५६ लक्षं वक्तारः सन्ति ।कश्मीरी भारतस्य २२ राजभाषासु अन्यतमा अस्ति । जम्मू-कश्मीरस्य बहुभाषिकस्य बहुजातीयस्य च राज्यस्य उर्दू-भाषा राजभाषा अस्ति चेदपि प्राथमिक-मध्यम-विद्यालयेषु शिक्षा-माध्यमरूपेण प्रयुक्ता बहुमत-भाषा कश्मीरी अस्ति | कश्मीरीभाषायाः अधिकांशभाषिणः द्वितीयभाषायां प्रवीणाः सन्ति, सामान्यतया हिन्दी/उर्दूभाषायां। अनेके काश्मीरीजनाः आङ्ग्लभाषा अपि वदन्ति । कश्मीरस्य संस्कृतिः बहुविधानां रीतिरिवाजानां मिश्रणम् अस्ति तथा च उत्तरभारतात्, उत्तरपाकिस्तानतः, चीनदेशस्य अक्षैचिन्-प्रदेशात् च आगता । राज्ये मिश्रधर्मानाम् उपस्थितिः भवति अतः एव कश्मीरः स्वस्य सांस्कृतिकविरासतां कृते प्रसिद्धः अस्ति।कश्मीरीजनसंख्या एकस्मिन् जातीयभाषिकसमूहे यस्य तुलना कश्मीरीजनानाम् स्वस्य जातिगतसंरचना सह एकेन भारत-ग्रीकेन सह कर्तुं शक्यते। कश्मीरीजनानाम् मूलनिवासी पाकिस्तान-उच्चपञ्जाब-पोटोहार-देशेषु निवसति यत्र ते एकं समूहं संगठयन्ति, एकत्र निवसन्ति च । यद्यपि, कश्मीरीजनाः भारतस्य विभिन्नेषु भागेषु निवसन्ति तथापि ते मुख्यतया जम्मूमण्डलस्य कश्मीरस्य उपत्यकायां, डोडा, किश्तवार्, रामबन थसिलेषु च एकत्रिताः सन्ति। इनकी भाषा संस्कृत भाषा से अत्यधिक प्रभावित होती है तथा अधिकतया कश्मीरी मुस्लिम एवं कश्मीरी हिन्दुओं द्वारा बोली जाती है। तथापि कश्मीरस्य विभिन्नेषु भागेषु कदा यात्रां करिष्यति तदा भाषायां विविधतां ज्ञातुं शक्नुवन्ति। तेषां लेखनलिपिः अरबीशैल्याः अस्ति ।सूत्राणाम् अनुसारं वज्वानं तेषां संस्कृतिश्च मध्य एशियायाः फारसीसंस्कृतेः च अत्यन्तं प्रभावः अस्ति । तेषां नृत्यं, संगीतं, भोजनं, कालीनबुनानम्, कोशुरसुफियाना च कश्मीरीपरिचयस्य महत्त्वपूर्णं भागं भवति । कश्मीरी संस्कृति मुख्यतः काश्मीर उपत्यका तथा चिनाब क्षेत्र के डोडाब में निवसता लोग। पारम्परिकनौकाः गृहनौकाः च, हस्तशिल्पं, काव्यं च इत्यादीनां ललितकलानां कृते एषा उपत्यका प्रसिद्धा अस्ति ।

भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? क्व जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः । हिमालयस्य उगमः विकासश्च प्रपञ्चे अत्यन्तम् उन्नतपर्वतश्रेणिषु हिमालयः अपि अन्यतमः । प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया भूभागः द्विधा विभक्तः भूत्वा इण्डोआस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म । प्रायः ४-७ कोटिवर्षेभ्यः पूर्वं द्वयोः एतयोः भूभागयोः मध्ये सङ्घट्टनकारणात् हिमालयः उत्पन्नः । प्रायः २-३ कोटिवर्षेभ्यः पूर्वम् अद्य यत् भारतम् अस्ति सः प्रदेशः 'टेनिस्’ नाम सागरः आसीत् । सः सागरः पूर्णतया विनष्टोऽभवत् । इण्डोआस्ट्रेलियन् भूभागः अद्यपि टिबेटभूभागस्याधः मन्दं प्लवते (सामान्यतः वर्षे २ से.मी परिमितम्) पुनः अग्रिमकोटिवर्षेषु प्रायः १८ से.मी परिमितः भूभागः चलति । अनेन-कारणेन हिमालयपर्वतश्रेणी वर्षे अर्धसेन्टिमीटर् पर्यन्तं वर्धते । आसीस् प्रदेशे (अनेन चलनेन) बहुवारं भूकम्पः अपि भवति।

                                                          उत्तर भारतीय पर्वत

काश्मीरहिमालयः पदयात्रिकाणां कृते काननानां विशालानां तृणवृक्षाणां च मध्ये यात्रायाः आकर्षकयात्रायाः अनुभवाय बहु कारणानि ददाति कश्मीरदेशे देशस्य अत्यन्तं दर्शनीयमार्गाः सन्ति यत्र कोऽपि व्यक्तिः सहजतया गन्तुं शक्नोति । लघुपदयात्राभ्यः आरभ्य उत्तरभारतीयपर्वतशृङ्खलानां सर्वोच्चशिखरं प्राप्तुं प्रत्येकस्य व्यक्तिस्य आविष्कारस्य तृष्णां शमयति । श्रीनगरतः मोहनमार्गं वा डोमेलमोर्चै वा यावत् लघुपदयात्राः शौकिया पदयात्रिकाणां कृते उत्तमः आरम्भः भवितुम् अर्हति । अनुभविनां पदयात्रिकाणां एकलसाहसिकजन्कीनां च कृते कश्मीरमहासरोवरपदयात्रा न्यूनातिन्यूनं एकवारं अनुभवितुं सर्वोत्तमम् अस्ति ।एवं यदि भवान् हरिततां शान्तिं च आनन्दयन् पदातिभिः पर्वतानाम् अन्वेषणस्य इच्छां विद्यमानः व्यक्तिः अस्ति तर्हि कश्मीरः एव एकः फीता अस्ति यः भवतः स्वप्नं साकारं कर्तुं शक्नोति। स्वस्य पदयात्रासाधनेन सह साहसिकस्य यथार्थभावनाम् अनुभवन्तु तथा च वयं कश्मीरस्य अननुसन्धानमार्गान् अन्वेष्टुं भवतः सहायतार्थम् अत्र स्थानीयजनाः स्मः।


LINK

https://www.britannica.com/place/Kashmir-region-Indian-subcontinent


REFERENCE

https://www.easemytrip.com/blog/unique-kashmiri-culture-and-traditions


PICTURE

Kashmiri culture