सदस्यः:2110482harshavardhandp

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम हर्षवर्धन दि पि अस्ति। मम पितुः नाम श्रीमान पन्दुरन्गैः दि अस्ति। मम मातुः नाम श्रीमती चन्द्रकल यन् अस्ति। अहम् नगरे बन्गलोरे वसामि। मम  जन्मस्थालः बन्गलोरे अस्ति अहम्। छात्रःअस्मि।   मम विद्यालयस्य नाम च्रिस्त उनिवेर्सित्य अस्ति। मम जन्मतिथि १/७/२००३ अस्ति। अस्माकं देशस्य नाम इन्दिअ अस्ति। आहें दि कक्षायां  पठामि I आहें १८ वर्षस्य  अस्ति । अहम् एकः/एका छात्रः/छात्रा अस्मि। अहं पाठशालां गच्छामि । अहम कक्षायां पठामि। अहं पाठशालायां विविधविषयान् पठामि। मम प्रियः विषयः संस्कृतम् अस्ति। अहं क्रीडाङ्गणे नित्यं क्रीडामि। वोल्लेय्बल्ल् क्रीडा मह्यम् अतीव रोचते। मह्यं क्रीडा बहु रोचते लक्ष्यं अहं उचधिक्षनस्थ विदेशं गन्तुं इच्छामि। प्रथमं लक्ष्यम् तु बहव्यः विद्योपाधयः प्राप्तव्याः मया।तदनु अहं शासनप्राप्ताहिक अवश्य भवेषम् इति मम लक्ष्यम् आबालम् अस्ति। तथैव गया स्वकीपेका अक्षपटलोद्योगसंस्था निर्मातव्या इति इच्छा विद्यते। अहं अग्रतः अपि चिस्तविश्वविद्यालये बहूनि प्रमनपत्राणि स्वीकर्तुं इच्छामि|मम बहु प्रियं मम पिता अस्ति। मम शक्ति मम कुटुम्बम् अस्ति। मम प्रियः अल्लु अर्जुन।अहम् एक आदर्श छात्र: अस्ति | वेदाः, रामायणम्, महाभारतम्, पुराणानि इत्यादी अस्माकं प्राचीनग्रन्थाः सन्ति | अस्माकं देशे विविधाः भाषाः, विविधाः वेशाः विविधाः धर्माः च | तथापि अस्माकम् एका एव राष्ट्रीयता | वयं सर्वे भारतीयाः| मम प्रियः मम भारत देश| https://commons.wikimedia.org/wiki/File:2110482_harshavardhandp.jpg










पुर्तगाली साहित्यं सामान्यतया पुर्तगालीभाषायां विशेषतया पुर्तगालस्य नागरिकैः लिखितं साहित्यम् अस्ति; पुर्तगाल-ब्राजील-अङ्गोला-मोजाम्बिक्-देशेषु निवसतां जनानां, अन्येषु पुर्तगालीभाषिषु देशेषु च लिखितस्य साहित्यस्य अपि संदर्भं दातुं शक्नोति । पुर्तगालीसाहित्यस्य प्रारम्भिकं उदाहरणं मध्ययुगीन-गैलिशियन्-पुर्तगाली-काव्यस्य परम्परा अस्ति, या मूलतः गैलिसिया-देशे उत्तर-पुर्तगाल-देशे च विकसिता आसीत् ।सप्तदशशताब्दी पुर्तगाले बरोक्-भाषायाः प्रवर्तनेन चिह्निता आसीत् तथा च सामान्यतया साहित्यिकक्षयस्य शताब्दी इति मन्यते, यद्यपि फादर एण्टोनियो विएरा इत्यादीनां लेखकानां अस्तित्वं, राजा जॉन् प्रथमः अनुसरणस्य पुस्तकं लिखितवान्, तस्य पुत्राः, राजा दुआर्टे तथा पीटरः, कोइम्ब्रा-नगरस्य ड्यूकः, नैतिकग्रन्थान् रचितवान्, एकः अनामिकः लेखकः च आकर्षक-भोलापनेन वीरस्य नुनो आल्वारेस्-इत्यस्य कथां कथितवान् परेरा इन द क्रॉनिका दो कोन्डेस्टावेल। वृत्तलेखकानां पङ्क्तिः या पुर्तगालीसाहित्यस्य गर्वेषु अन्यतमः अस्ति, सा फर्नाओ लोपेस् इत्यनेन आरब्धा, यः राजानां पेड्रो प्रथमस्य, फर्नाण्डो प्रथमस्य, जॉन प्रथमस्य च शासनकालस्य वृत्तान्तान् संकलितवान् । फेरेरा डी वास्कोन्सेलोस् "यूफ्रोसिना" इत्यस्मिन् प्रथमं गद्यनाटकं निर्मितवान् आसीत्, परन्तु सा तथा एन्टोनियो फेरेरा इत्येतयोः हास्यं कृत्रिमं मृतजन्मं च निर्माणं भवति, यद्यपि उत्तरस्य त्रासदी, "इनेस् डी कास्त्रो", यदि नाटकीयरूपेण दुर्बलं भवति, तर्हि सोफोक्लेसस्य किञ्चित् अस्ति आत्मा एवं श्लोक का स्वरूप।साहित्ये एकः नूतनः युगः १३८३-१३८५ तमस्य वर्षस्य क्रान्तिः अस्ति । राजा जॉन प्रथमः अनुसरणस्य पुस्तकं लिखितवान्, तस्य पुत्राः राजा दुआर्ते तथा पीटरः, ड्यूक आफ् कोइम्ब्रा, नैतिकग्रन्थान् रचितवान्, एकः अनामिकः लेखकः च आकर्षकभोगेन वीरस्य नुनो अल्वारेस् परेरा इत्यस्य कथां क्रॉनिका दो कोन्डेस्टावेल् इत्यस्मिन् कथितवान् वृत्तलेखकानां पङ्क्तिः या पुर्तगालीसाहित्यस्य गर्वेषु अन्यतमः अस्ति, सा फर्नाओ लोपेस् इत्यनेन आरब्धा, यः राजानां पेड्रो प्रथमस्य, फर्नाण्डो प्रथमस्य, जॉन् प्रथमस्य च शासनकालस्य वृत्तान्तान् संकलितवान् सः सटीककथनस्य अनुरागं विशेषप्रतिभायाः सह संयोजितवान् वर्णनात्मकलेखनं चित्रं च, तेन सह नूतनः युगः प्रभातम्। तस्य पश्चात् ये नाटककाराः आगतवन्तः तेषां न श्रेष्ठप्रतिभाः न च दरबारस्य संरक्षणम् आसीत् तथा च तेषां संस्कृतिहीनतायाः कारणात् शास्त्रीयविद्यालयेन, तेषां स्थूलतायाः कारणात् इन्क्विजिशनेन च आक्रमणं कृत्वा ते देशमेलासु, उत्सवेषु च निम्नवर्गस्य मनोरञ्जनं कर्तुं न्यूनीकृताः आसन् |सा डी मिराण्डा नाटकस्य सुधारणाय अपि प्रयत्नम् अकरोत्, इटालियन-माडल-रूपेण स्वं आकारं दत्त्वा "एस्ट्रान्गेरोस्" इति लिखितवान् । जॉर्ज फेरेरा डी वास्कोन्सेलोस् "यूफ्रोसिना" इत्यस्मिन् प्रथमं गद्यनाटकं निर्मितवान् आसीत्, परन्तु सा तथा एन्टोनियो फेरेरा इत्येतयोः हास्यं कृत्रिमं मृतजन्मं च निर्माणं भवति, यद्यपि उत्तरस्य त्रासदी, "इनेस् डी कास्त्रो", यदि नाटकीयरूपेण दुर्बलं भवति, तर्हि सोफोक्लेसस्य किञ्चित् अस्ति आत्मा एवं श्लोक का स्वरूप।अष्टादशशताब्द्याः प्रथमार्धस्य साहित्ये स्नेहः निरन्तरं चिह्नितः आसीत्, परन्तु परिवर्तनस्य संकेताः क्रमेण प्रादुर्भूताः, रोमान्टिक-आन्दोलनम् इति प्रसिद्धे तस्मिन् सम्पूर्णे साहित्यिकसुधारे च समाप्ताः प्रचलित निरंकुशतायाः पलायनार्थं विदेशेषु पलायिताः विशिष्टाः जनाः प्रोत्साहनेन, उदाहरणेन च बौद्धिकप्रगतेः कृते बहु किमपि कृतवन्तः ।एतेषु सर्वाधिकं महत्त्वपूर्णं आर्केडिया उलिसिपोनेन्स् इति ग्रन्थः आसीत् यः कविना क्रूज् ई सिल्वा इत्यनेन १७५६ तमे वर्षे स्थापितः आसीत्--"वाक्पटुतायाः काव्यस्य च उत्तमं उदाहरणस्य विद्यालयस्य निर्माणार्थं"-तस्मिन् तत्कालीनस्य सर्वाधिकविचारितलेखकाः अपि समाविष्टाः आसन् पेड्रो कोरेया गार्साओ इत्यनेन "कैन्टाटा डी डिडो" इति शास्त्रीयरत्नम्, अनेके उत्तमाः सॉनेट्, ओड्स्, पत्राणि च रचिताः । क्विटा इत्यस्य बुकोलिक-पद्ये बर्नार्डिन् रिबेरो इत्यस्य कोमलता सरलता च अस्ति, यदा तु नकली-वीर-काव्ये "हिसोप" इत्यस्मिन् क्रूज् ई सिल्वा वास्तविक-हास्येन चर्च-ईर्ष्या, स्थानीय-प्रकारं, प्रचलित-गैलोमेनिया च व्यङ्ग्यं करोति आन्तरिकविवादैः १७७४ तमे वर्षे आर्केडिया-सङ्घस्य विघटनं जातम्, परन्तु तया रसस्य मानकानि उन्नयित्वा नूतनानि काव्यरूपाणि प्रवर्तयित्वा उत्तमसेवा कृता आसीत् दुर्भाग्यवशं तस्य अनुयायिनः प्राचीनशास्त्रीयग्रन्थानां क्विन्हेन्टिस्टानां च अनुकरणेन सन्तुष्टुं अतियोग्याः आसन् तथा च ते भावस्य वा वर्णस्य वा विना शीतलं, तर्कयुक्तं अभिव्यक्तिशैलीं स्वीकृतवन्तः। तेषां समग्रदृष्टिकोणः कष्टप्रदः शैक्षणिकः आसीत् ।आर्केडियनस्य बहवः उत्तरदिनस्य मेसेनास् इत्यस्य कोण्डे डी एरिसेरा इत्यस्य उदाहरणं अनुसृत्य फ्रान्स्देशे प्राप्तस्य छद्मशास्त्रीयवादस्य राष्ट्रियीकरणाय प्रयतन्ते स्म १७९० तमे वर्षे "न्यू आर्केडिया" इति संस्था अस्तित्वं प्राप्तवती, बोकागे-नगरे एकः पुरुषः आसीत् यः अन्येषु परिस्थितिषु महान् कविः भवितुम् अर्हति स्म ।

सन्दर्भः

https://commons.m.wikimedia.org/wiki/File:Portuguese_carriage.jpg

https://twitter.com/DavisSalika/status/1572225521894785032?t=AULXHi5eCieM7G88fEvz-Q&s=19

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2110482harshavardhandp&oldid=485442" इत्यस्माद् प्रतिप्राप्तम्