सदस्यः:2130784shruthi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उन्मज्जन परिवृद्धि: अन्तः भारतीय रज्यशास्त्र
प्रकारः राजनीति विज्ञान
भाषा संस्कृत

उन्मज्जन परिवृद्धि: अन्तः भारतीय रज्यशास्त्र[सम्पादयतु]

working of Indian politics

राजनीतिपरिचयः[सम्पादयतु]

राजनीतिः अतीव पुरातनः अवधारणा नास्ति तस्याः उदयः वर्धमानः च दिने दिने तथा च भारते राजनीतिस्य भूमिका महत्त्वपूर्णा अवधारणा अभवत्। भारतं स्वस्य सर्वस्य इतिहासस्य कृते महतीं सांस्कृतिकं, भाषावैज्ञानिकं, [१]धार्मिकं च विविधतां युक्तं स्थानम् अस्ति, यस्य कालः विद्वांसः तृतीयसहस्राब्दः ई.पू. भारते आङ्ग्लभाषा, हिन्दी च इति राजभाषाद्वयं वर्तते, परन्तु भारतीयनागरिकाणां अल्पसंख्याकाः एव प्रत्येकं भाषां वदन्ति । अत्र एककोटिभ्यः अधिकेभ्यः भारतीयेभ्यः १६ भाषाः, अन्ये २७ भाषाः, उपभाषाः च दशलाखाधिकाः जनाः भाषिताः सन्ति ।

२०२५ तमवर्षपर्यन्तं चीनदेशस्य स्थाने भारतं विश्वस्य सर्वाधिकजनसंख्यायुक्तं राष्ट्रं भविष्यति । अन्तिमेषु वर्षेषु विश्वस्य द्रुततरं वर्धमानानाम् अर्थव्यवस्थासु अन्यतमम् अस्ति । अस्य सूचनाप्रौद्योगिकीक्षेत्रं प्रफुल्लितं वर्तते, परमाणुशस्त्राणि च सन्ति । तस्मिन् एव काले अर्धकोटिः भारतीयाः बहु दरिद्रतरदेशानां तुलने दारिद्र्ये जीवन्ति । विश्वस्य बृहत्तमं लोकतान्त्रिकराज्यम् अस्ति, परन्तु अन्तिमेषु वर्षेषु वर्धमानेन हिन्दुराष्ट्रवादी आन्दोलने देशस्य संविधाने स्थापितानां केषाञ्चन धर्मनिरपेक्षराजनैतिकसिद्धान्तानां आव्हानं कृत्वा पुनर्लेखनं अपि कृतम् भारतं विश्वस्य बृहत्तमं लोकतन्त्रं इति कालपरीक्षायां स्थितवान् अस्ति । केन्द्रीय-राज्यस्तरयोः स्वतन्त्रनिर्वाचनानन्तरं सर्वकाराणां निर्माणं कृतम् अस्ति । शान्तिपूर्वकं सत्ताहस्तांतरणं भारतीयराजनैतिकव्यवस्थायाः नियमितं वैशिष्ट्यं जातम् । निर्वाचनप्रचारकाले कदाचित् विच्छिन्नहिंसायाः प्रकोपाः अभवन्, परन्तु एते सर्वदा शीघ्रमेव शान्ताः अभवन् । सैन्यं कदापि आन्तरिकराजनीत्यां हस्तक्षेपं न कृतवान्, सर्वदा नागरिकनियन्त्रणे एव तिष्ठति इति तथ्येन अपि व्यवस्थायाः स्थिरता सिद्धा अस्ति परन्तु लोकतान्त्रिकनिरन्तरतायां शान्तपृष्ठस्य अधः बहु राजनैतिकपरिवर्तनं जातम्। राजनीतिः १९५२ तमे वर्षे सामान्यनिर्वाचनात् आरभ्य स्थिरं, शान्तिप्रेमी, सिद्धं च लोकतन्त्ररूपेण उद्भूतवती अस्ति । १८ वर्षाणाम् उपरि पुरुषाणां महिलानां च मतदानस्य अधिकारः विना किमपि भेदभावं प्रदत्तः अस्ति |

राजनीतिस्य महत्त्वम्[सम्पादयतु]

[२]वर्धमानराजनीतेः कारणात् वयं द्रष्टुं शक्नुमः यत् ग्रामपञ्चायतः संसदपर्यन्तं देशे सर्वत्र ३ लक्षाधिकाः निर्वाचितप्रतिनिधिः दृश्यन्ते। [३]मतदातानां बलं ०.८ अब्जाधिकं भवति, युवानां बलं च ७०% मतदातानां भवति । राजनीतिवृद्धिः राजनीतिषु भागं ग्रहीतुं युवानां रुचिं प्राप्नोति तथा च वयं राजनीतिषु युवानां बहुसंख्यया सहभागिनः द्रष्टुं शक्नुमः यतोहि तेषु देशस्य समस्याः अवगन्तुं, सभाः कृत्वा वा लोकतान्त्रिकसमाधानं प्राप्तुं च साहसं, धैर्यं, सामर्थ्यं च वर्तते , संगोष्ठी एवं जागरूकता कार्यक्रम। यतः राजनीतिषु भागं गृह्णन्ती युवानां पीढी तान् निर्वाचनसूचौ गणयति राष्ट्रियैकीकरणे एकतायां च गौरवं योजयति। लोकनायक जयप्रकाश नारायण कुलक्रान्तिस्य अग्रणीः १९७० तमे दशके युवानः भ्रष्टप्रशासनस्य विरुद्धं विद्रोहं कर्तुं प्रेरितवान् । यथा शिक्षा भारतस्य बृहत्तरः भागः भवति अस्याः शिक्षायाः कारणात् युवानः राजनीतिस्य महत्त्वं अवगच्छन्ति यत् सर्वेषां जनानां कृते अनुकूलं भवितुमर्हति विना किमपि भ्रष्टाचारः। भारते राजनीतिषु युवानां भागग्रहणस्य कारणेन भ्रष्टाचारः न्यूनीभवति। शिक्षायाः कारणात् राजनीतिः वर्धमाना अस्ति तथा च सर्वे जनाः स्वअधिकारस्य विषये अवगताः सन्ति, केभ्यः मतदानं कर्तव्यम् इति च। वर्धमानराजनीतेः कारणात् मतदानं गुप्तमतपत्रं प्रति अपि प्रचलति। वर्धमानराजनीतेः कारणात् वयं अन्तर्राष्ट्रीयदेशैः सह उत्तमसम्पर्कं कुर्मः तथा च अन्तर्राष्ट्रीयशान्तिं विना किमपि युद्धं निर्वाहयामः तथा च भारतं अधिकाधिकं ऊर्ध्वतां प्राप्तुं कुर्मः। तथा युवानः जागरूकतां सृज्यन्ते ते टेरिओजमविरुद्धं युद्धं कर्तुं उपक्रमं कुर्वन्ति तथा च शिक्षायाः माध्यमेन ते राजनेतारः आतङ्कवादस्य साम्प्रदायिकतायाः च चंगुलात् युवानां पीढीं उद्धारयन्ति। भारतीयमहिलानां पंचायतनेतृत्वेन उदयः एकः अद्भुतः उपलब्धिः अस्ति यतोहि भारतस्य महिलालिंगस्य व्यवहारस्य विषये एकः दुष्टतमः अभिलेखः अस्ति। कुपोषिताः, दमिताः, अशिक्षिताः, उल्लङ्घिताः, भेदभावयुक्ताः च भारतीयमहिलानां विरुद्धं विषमताः स्तम्भिताः सन्ति । मीडिया अतीव महत्त्वपूर्णं क्रीडति इति न संशयः राजनीतिषु भूमिका यतः जनमतं प्रभावितं करोति तथा च मुद्देषु परिभाषां ग्रहणं च कर्तुं साहाय्यं करोति। तत् स्थापयितुं शक्नोति तेषां पारदर्शिताम् अन्विष्य नियन्त्रणे शक्तिशालिनः कर्माणि । एवं स्वतन्त्रं माध्यमं प्रभावी भवति सर्वकारस्य शक्तिं, तस्य नागरिकेषु प्रभावं च पश्यन्तु। अतः वर्धमानराजनीतेः कारणात् भारते सकारात्मकः परिवर्तनः अभवत् ।
  1. "indian-culture". 
  2. "edition.cnn.com". 
  3. "www.ncbi.nlm.nih.gov".