सदस्यः:2130904athreyahebbar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सावन्दुर्ग[सम्पादयतु]

Savandurga Hill 02
Savandurga Hill 02

[[ |लघुचित्रम्|Athreya]] मम नाम आत्रेय टि हेब्बर | अहं क्रैस्त विश्वविद्यालये कलाविभागे पठामि | मम जन्म स्तलं शृङ्गेरी क्षेत्रं | मम मम शाला शिक्षणं मैसूरु नगरे अभवत् | मम वाणिज्य विभागे पदवि पूर्व शिक्षणं अभवत् | मम अर्थशास्त्रे अतीव आसक्ति: अस्ति | अर्थशास्त्रं देशस्य संपन्मूलस्य समर्थ उपयोगं कथं कुर्म: इति निर्देशं करोति | कौटिल्यस्य 'अर्थशास्त्रं' अपि सनातन भारतीय अर्थ विनियोगस्य परिचयं दीयते | अनन्तरं मम क्रीदायामपि आसक्ति: अस्ति | क्रीडायां क्रिकेट मम अतीव संतोषं ददाति | क्रीडा देहस्य आर्रोग्यवर्धने मुख्य पात्रं निर्वहति | छात्रा: प्रतिदिनं शारीरिक मानसिक आरोग्यवर्धने प्रयत्नं अवश्यं कुर्मः | अहं जीवने अघिकं प्रामुख्यं मोउल्यम् ददामि || क्रीडा देहस्य आर्रोग्यवर्धने मुख्य पात्रं निर्वहति | छात्रा: प्रतिदिनं शारीरिक मानसिक आरोग्यवर्धने प्रयत्नं अवश्यं कुर्मः | अहं जीवने अघिकं प्रामुख्यं मोउल्यम् ददामि | मम भारत देशं अतीव सुन्दरं अस्ति | अत्र अनेक पर्वताः , देवनद्याः, अनेक भव्य देवालयः सन्ति | मम देशे अनेक दर्मः प्रचलन्ति | जनः तेषां धर्मं निर्विघ्नता आचरन्ति | एतत् भरतस्य श्रेषता | अहं भरतस्य कर्णतके राज्ये बेङ्गलुरु नगरे वसति| बेनग्लुरु नगरे कार्यवकाशं अतीव अस्ति| अतह जनः बेङ्गलुरु नगरं इच्छति| अहं जीवने किञ्चित् साधनं कूर्मं इच्छामि| अहं अर्थशास्त्रे बहु आसक्तवान अस्मि| स्नातकोत्तर पदवीं स्वीकृत्य सरकारी कार्यं इच्व्हामि| अनन्तरं अहं समजसुधरक योजनानि नियोजयामि| समाजः अस्माकं सकलं दीयते| अतः अस्माकमपि प्रतिदद्यं आद्य कर्तव्यं अस्ति|

सावन्दुर्ग-नगरं बेङ्गलुरु-नगरात् (कर्नाटक-राज्यम्, भारतम्) ६० कि.मी.पश्चिमदिशि, मगदी-मार्गात्, भारते स्थितः पर्वतः अस्ति । एशियादेशस्य बृहत्तमेषु एकशिलापर्वतेषु अयं स्थलः इति मन्यते ।[१] अयं पर्वतः मध्यमसमुद्रतलात् १२२६ मीटर् ऊर्ध्वं भवति, दक्कनपठारस्य भागः च अस्ति । अस्मिन् प्रायद्वीपीयग्नेइस्, ग्रेनाइट्, बेसिक डाइक्, लेटेराइट् च सन्ति । आर्कावती नदी समीपे एव थिप्पागोण्डनहल्ली जलाशयं गत्वा मञ्चनाबेले जलबन्धं प्रति गच्छति ।

सावन्दुरगापर्वतेषु तीर्थयात्रिकाः बहुधा आगच्छन्ति ये पर्वतस्य तलस्थं सावन्दीवीरभद्रेश्वरस्वामी, नरसिंहस्वामी मन्दिरं च द्रष्टुं आगच्छन्ति । अन्येषु शिलारोहिणः, गुहा-अन्वेषकाः, साहसिकाः च सन्ति ये अस्मिन् स्थले बहुधा गच्छन्ति । समीपे स्थितं मञ्चनाबेले-जलबन्धं जलक्रीडा-उत्साहिभिः प्रायः आगच्छन्ति ।

सवन्दुर्गा स्थानीयतया करिगुड्डा (कृष्णपर्वत) बिलिगुड्डा (श्वेतपर्वत) इति नाम्ना प्रसिद्धौ द्वौ पर्वतौ निर्मितः अस्ति । अस्य पर्वतस्य नामस्य प्रारम्भिकः अभिलेखः १३४० ई.तः होयसल बल्लला तृतीयः मदाबलुतः अस्ति यत्र सावन्दी इति उच्यते । अन्यत् मतम् अस्ति यत् मगदीस्थे अहचूतरायस्य अधीनस्थस्य एकस्य सामन्थरायस्य आरोपितस्य समन्तदुर्गायाः नामकरणस्य उत्पत्तिः अस्ति, यद्यपि एतस्य पुष्टिं कुर्वन् शिलालेखः नास्ति । केम्पेगौडा इत्यादीनां मगादिशासकानां गौणराजधानी एषा आसीत् । १६३८ तः १७२८ पर्यन्तं मैसूरुः एतत् स्थानं स्वीकृतवान् तथा च दलवयिदेवराजः नेलापत्तने प्रासादेन सह एतत् स्थानं स्वीकृतवान् । १७९१ तमे वर्षे तृतीयस्य आङ्ग्ल-मैसूर-युद्धस्य समये लॉर्ड कॉर्नवालिस् इत्यनेन टिपु-सुल्तानस्य सेनाभ्यः एतत् गृहीतम् ।[२][३] रोबर्ट् होम् इत्यनेन मैसूरुनगरस्य चयनितदृश्यानि (१७९४) इति ग्रन्थे बेङ्गलूरुतः पर्वतस्य दूरस्थदृश्यानि दर्शितानि सन्ति ।[४] सविनादुर्गं मृत्युदुर्गं वा उच्यते स्म । पर्वतशिखरं प्राप्तुं सोपानानि नासन्, तत् वेणु-आदिभिः वृक्षैः आच्छादितम् आसीत्, येन बारिकेड् भवति स्म ।

अस्मिन् क्षेत्रे मेगालिथिक् अन्त्येष्टिकलशाः प्राप्ताः सन्ति । संस्कृत में सावन का अर्थ भी तीन काल संस्कार है।

इस स्थान की मुख्य देवता श्री सावन्दी वीरभद्रस्वामी वीरभद्र हैं। सावन्दुर्गापर्वतस्य पादे स्थितं मन्दिरम् । भगवतः वीरभद्रस्वामीयाः अनुयायिनः सम्पूर्णे दक्षिणकर्नाटकजिल्हेषु सन्ति यथा बेङ्गलूरु, रामनगरं, तुमकुरं, मैसूरु च।

अत्र श्रीलक्ष्मीनरसिंहस्वामीमन्दिरम् अस्ति, यत्र भगवतः नरसिंहस्य प्रतिमा अस्ति अनेके पुस्तिकाभ्यः पूजिता अस्ति।

सवन्दुर्गा विश्वे केषाञ्चन शीर्षवर्गस्य गम्भीरस्लैबपर्वतारोहणमार्गाणां व्यवस्थां करोति[. एकदक्षिणमुखे बोल्ट्-युक्ताः अन्यथा वा दशकं मार्गाः सन्ति । एतेषु अधिकांशमार्गेषु विविधकारकाणां आधारेण अर्धदिनात् दिवसपर्यन्तं सम्पन्नं कर्तुं शक्यते । केषुचित् मार्गेषु दीर्घाः रनआउट् भवन्ति, तेषु अधिकांशः दक्षिणमुखः अथवा दक्षिणपूर्वदिशि संपर्कितः भवति, यत् सूर्यस्य उदयसमये शिला अत्यन्तं उष्णतां प्राप्नोति इति सूचयति