सदस्यः:2130994prashanthivinoth/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्‌ ॥


संस्कृतमूलात् निष्पन्नम् अर्थात् आह्वानं, पाठनं, स्तुतिं, महिमाकरणं वा सरलतया वक्तुं शक्यते यत् कीर्तनं कस्यचित् रूपस्य ईश्वरीयतायाः स्तुतिः, महिमाकरणं च भवति । यद्यपि एतादृशं महिमामंडनं काव्यं, नाटकं, नृत्यं, मौखिकपाठस्य वा किमपि रूपेण वा विविधरीत्या व्यक्तं कर्तुं शक्यते तथापि कीर्तनं प्रसिद्धतमरूपेण प्रायः कस्यचित् मन्त्रस्य आह्वानप्रतिसादगायनं भवति राधा कृष्णं[१] सीता रामं तथा।


यद्यपि हिन्दुग्रन्थेषु आध्यात्मिकप्रथायाः वर्णनं शाश्वतं विद्यमानं भवति तथापि कीर्तनानां लोकप्रियता अद्यतनतरेषु इतिहासेषु हिन्दुधर्मस्य मध्ययुगीनयुगस्य भक्ति-आन्दोलनेन कृता, यत् षष्ठशताब्द्यां दक्षिणभारतस्य तमिल-कविसन्तैः सह आरभ्य, ततः पूर्वं शेषभागे प्रसारितम् अभवत् देशः।

कीर्तन


यतो हि सङ्गीतं भावप्रसारवाहनरूपेण विशेषतया प्रबलं भवति, अतः ईश्वरप्रेमभावनाः उत्तेजितुं सङ्गीतं विशेषतया प्रभावी भवति । अतः गायनसङ्गीतद्वारा अभ्यासे कीर्तनं असाधारणतया शक्तिशाली इति दृश्यते ।

इदं एतावत् शक्तिशाली इति मन्यते, वस्तुतः गौडियावैष्णवः (हिन्दुनां वंशः ये कृष्णं ईश्वररूपेण पूजयन्ति) मन्यन्ते यत् पश्चिमबङ्गदेशे जन्म प्राप्य १६ शताब्द्याः साधुः चैतन्यः महाप्रभुः स्वयं ईश्वरः आसीत्, यः पृथिव्यां जन्म प्राप्य भक्तान् व्यक्तिगतरूपेण शिक्षयति स्म यत्... ईश्वरस्य नाम गायनस्य महत्त्वम्।


चैतन्यमहाप्रभुः न केवलं मातुः कृते रोदनं कुर्वतः बालस्य मनोदशायां गायनं कृत्वा ईश्वरस्य करुणाम् आह्वयितुं अर्हति इति बोधयति स्म, अपितु अन्यैः सह कृते एतादृशं गायनं अद्वितीयरूपेण लाभप्रदं भवति इति अपि समर्थितवान् यथा तथा, यद्यपि हिन्दुगायनस्य अन्ये रूपाणि, यथा भजनम् — यदा कश्चन व्यक्तिः गीतस्य भक्तिगीतं पाठयति — तदा अपि ईश्वरेण सह सम्बद्धतायाः एकः मार्गः अस्ति, तथापि कीर्तनं विशेषं यत् एतत् विशेषतया संरचितं यत् उपस्थिताः सर्वे एकत्र कार्यं कर्तुं नियोजिताः सन्ति ईश्वरं निश्छलतया आह्वयितुं। अतः कीर्तनं न केवलं ईश्वराद् अविभिन्नं, एवं च स्वभावतः आध्यात्मिकं, अपितु सर्वेषां भागं ग्रहीतुं सुलभं च उक्तं सरलं मन्त्रं जपयित्वा क्रियते

Devotees singing the Kirtan and experiencing bliss


१९६० तमे दशके अमेरिकादेशे कीर्तनस्य सङ्घीयप्रथा लोकप्रियतां प्राप्तवान्, अन्तर्राष्ट्रीयकृष्णचेतनासङ्घस्य तस्य संस्थापकेन ए.सी.भक्तिवेदान्तस्वामीप्रभुपादेन च गौडियावैष्णवधर्मस्य प्रसारणेन ततः परं दशकेषु अधिकाधिकाः कीर्तनगायकानाम् लोकप्रियता वर्धिता, येन कीर्तनस्य विस्तारः प्रवर्तते यः विश्वस्य अधिकांशभागे विस्तृतः अस्ति

भक्ति[सम्पादयतु]

परन्तु अन्ततः कीर्तनस्य यथार्थशक्तेः किमपि सम्बन्धः नास्ति यत् कश्चन कलाकारविशेषः कियत् कुशलः अस्ति । तस्य सारतः, अभ्यासः सर्वेषां पृष्ठभूमिकानां जनान् एकत्र आनयितुं, साझीकृतस्य आध्यात्मिकस्य अनुभवस्य सुविधां च करोति यस्मिन् सर्वे ईश्वरस्य प्रेम्णः कृते गम्भीरतापूर्वकं रोदितुम् अर्हन्ति


यदा हि वयं भक्त्या[२] सहकार्यं कुर्मः, मिलित्वा कार्यं कुर्मः तदा एव अस्माकं हृदयं दिव्यस्य करुणायाः कृते सर्वाधिकं मुक्तं भवति ।

  1. https://hi.wikipedia.org/wiki/%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3.  Missing or empty |title= (help)
  2. https://hi.wikipedia.org/wiki/%E0%A4%AD%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF.  Missing or empty |title= (help)