सदस्यः:2140281ChiraagBN/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Walter A Shewhart
Pronunciation Walter "shoe-heart"
जन्म

March 18, 1891

New Canton, Illinois, U.S.
मृत्युः

March 11, 1967

Troy Hills, New Jersey, U.S.
शिक्षणस्य स्थितिः University of Illinois, University of California, Berkeley
कृते प्रसिद्धः Father of statistical quality control

साङ्ख्यिकी गुण नियन्त्रण[सम्पादयतु]

सांख्यिकीयप्रक्रियानियन्त्रणं (SPC) प्रक्रियां वा उत्पादनपद्धतिं वा नियन्त्रयितुं सांख्यिकीयप्रविधिनाम् उपयोगः इति परिभाषितः | एकं लोकप्रियं SPC उपकरणं नियन्त्रणचार्ट् अस्ति, यत् मूलतः १९२० तमे वर्षे वाल्टर शेवहार्ट् इत्यनेन विकसितम् | परन्तु जापानी-उद्योगाः अवधारणाः कार्यान्विताः पाश्चात्य-उद्योगैः सह स्पर्धां च कुर्वन्ति ततः परं SPC प्रसिद्धम् अभवत् | अद्यत्वे कम्पनयः वर्धमानप्रतिस्पर्धायाः, परिचालनव्ययस्य च सामनां कुर्वन्ति, यत्र आमक मात्रा निरन्तरं वर्धमानः अस्ति |

अतः संस्थानां कृते यदि तेषां कार्यानुष्ठानस्य नियन्त्रणं भवति तर्हि लाभप्रदम् | संस्थानां गुणवत्तायां, कार्यक्षमतायां, व्ययस्य न्यूनीकरणे च निरन्तरं सुधारार्थं प्रयत्नः करणीयः | SPC कम्पनीभ्यः अन्वेषण-आधारित-गुणवत्ता-नियन्त्रणस्य स्थाने निवारण-आधारित-गुणवत्ता-नियन्त्रणं प्रति गन्तुं साहाय्यं करोति | SPC ग्राफ्-निरीक्षणेन संस्थाः प्रक्रियायाः व्यवहारस्य पूर्वानुमानं सहजतया कर्तुं शक्नुवन्ति |

सांख्यिकीयप्रक्रियानियन्त्रणं वस्तुनिष्ठ[सम्पादयतु]

SPC आँकडानां विश्लेषणं कर्तुं, प्रक्रियाव्यवहारस्य विषये अनुमानं कर्तुं, ततः समुचितनिर्णयान् कर्तुं सांख्यिकीयसाधनानाम् उपयोगेन निरन्तरसुधारस्य अनुकूलनं कर्तुं केन्द्रीक्रियते | SPC इत्यस्य मूलभूतः धारणा अस्ति यत् सर्वाणि प्रक्रियाणि विविधतायाः अधीनाः सन्ति | नियन्त्रणसीमाः प्रक्रिया किं करोति इति दर्शयन्ति, तया किं कर्तव्यमिति मार्गदर्शकरूपेण कार्यं कुर्वन्ति | नियन्त्रणसीमाः अपि सूचयन्ति यत् प्रक्रियाघटना वा मापनं वा तस्मिन् सीमायां पतितुं सम्भाव्यते |

नियन्त्रणचार्टः एकस्य दत्तांशस्य अभिलेखनार्थं साहाय्यं करोति तथा च भवन्तं द्रष्टुं शक्नोति यत् कदा असामान्यघटना, यथा "विशिष्ट" प्रक्रियाप्रदर्शनस्य तुलने अत्यन्तं उच्चं वा न्यूनं वा अवलोकनं भवति | नियन्त्रणचार्टः गुणवत्तालक्षणानाम् एकः चित्रात्मकः प्रदर्शनः भवति यत् नमूनातः नमूनासङ्ख्यायाः वा समयस्य वा विरुद्धं मापितं वा गणितं वा भवति | नियन्त्रणचार्ट्स् प्रक्रियाविविधतायाः द्वयोः प्रकारयोः भेदं कर्तुं प्रयतन्ते :-

● सामान्य कारण विविधता, या प्रक्रियायाः आन्तरिकः अस्ति, सर्वदा च भविष्यति |

● विशेषकारणविविधता, या बाह्य स्रोताभ्यां उद्भूतः, प्रक्रिया सांख्यिकीयनियन्त्रणात् बहिः इति सूचयति |

विभिन्नाः परीक्षणाः कदा नियन्त्रणात् बहिः घटना घटिता इति निर्धारयितुं साहाय्यं कर्तुं शक्नुवन्ति | नियन्त्रणचार्ट् द्वौ प्रकारौ स्तः |

a) चर (निरंतर) नियन्त्रण चार्ट: |

b) विशेषता(विच्छिन्न) नियन्त्रणचार्ट: |

Anatomy of a control chart

चर(निरंतर) नियन्त्रण चार्ट:[सम्पादयतु]

चरनियंत्रणचार्ट्स् गुणवत्तालक्षणं विकर्षति कुर्वन्ति ये संख्यात्मकाः सन्ति (उदाहरणार्थं, भारः, असरस्य व्यासः, भट्ट्याः तापमानं वा) | चरनियंत्रणचार्ट्स् द्वौ प्रकारौ स्तः : उपसमूहेषु संगृहीतदत्तांशस्य चार्टा: , व्यक्तिगतमापनार्थं च चार्टा: | उपसमूहदत्तांशस्य कृते बिन्दवः उपसमूहानां आँकडानां प्रतिनिधित्वं कुर्वन्ति यथा सामान्यत, परिधिः, स्तर विचलनं वा | व्यक्तिगतमापनस्य कृते बिन्दवः व्यक्तिगतनिरीक्षणानाम् अथवा क्रमिकनिरीक्षणानाम् मध्ये चलपरिधिः इत्यादिकं सांख्यिकीं प्रतिनिधियन्ति | प्रक्रियायाः विषये ज्ञात्वा उपसमूहाः प्रायः प्राधान्यं प्राप्नुवन्ति यतः ते प्रक्रियायाः परिवर्तनशीलतायाः अधिकतया अनुमानं कर्तुं वा प्रक्रियासरासरीयां लघुतरं परिवर्तनं ज्ञातुं वा शक्नुवन्ति | परन्तु प्रक्रियायाः निरीक्षणकाले यदि उपसमूहस्य निर्माणार्थं पर्याप्तं अवलोकनं संग्रहीतुं गृहीतः समयः अतिदीर्घः भवति, अथवा नमूनाकरणस्य व्ययः महत् वा विनाशकारी वा भवति तर्हि लाभः नकारितः भवितुम् अर्हति | उदाहरणानि -

● Xbar-R चार्ट:

● Xbar-S चार्ट:

● I-MR चार्ट:

विशेषता(विच्छिन्न) नियन्त्रणचार्ट:[सम्पादयतु]

विशेषतानियन्त्रणचार्टः दोषपूर्णवस्तूनाम् उत्पादनस्य निरीक्षणस्य एकः उपायः अस्ति | विशेषतानियन्त्रणचार्टः इति नियन्त्रणचार्ट्-समूहः यः विशेषतया दोषाणां निरीक्षणार्थं विनिर्मितः अस्ति | दोषाणां उदाहरणानि सन्ति रङ्गस्य खरचः, विवर्णता, वस्त्रस्य बुनने भङ्गः, कूपः, कटः इत्यादयः | विशेषतानियन्त्रणचार्टः इत्यस्य प्रकारस्य आधारेण दोषपूर्णभागानाम् संख्या अनुसृता भवति, अथवा वैकल्पिकरूपेण दोषाणां संख्या अनुसृता भवति | उदाहरणानि -

● p - चार्ट:

● c - चार्ट:

● u - चार्ट:

परिणाम[सम्पादयतु]

सांख्यिकीयप्रक्रियानियन्त्रणं (SPC) निर्माणप्रक्रियाणां निरीक्षणाय नियन्त्रणाय च एकं शक्तिशाली साधनम् अस्ति | प्रक्रियायां विविधतानां पहिचानाय, अनुसरणं च कर्तुं सांख्यिकीय-तन्त्राणां उपयोगं करोति, येन निर्मातारः समस्याः गम्भीराः भवितुं पूर्वं चिन्तयितुं सम्यक् च कर्तुं शक्नुवन्ति | प्रक्रिया वांछितविशिष्टतानां अन्तः कार्यं करोति इति सुनिश्चित्य तथा च दोषपूर्णोत्पादानाम् परिणामात् पूर्वं यत्किमपि भिन्नतां ज्ञात्वा सम्यक् कर्तुं व्यय-प्रभावी उपायः अस्ति | समग्रतया, उच्चगुणवत्तायुक्तानि उत्पादनानि सुनिश्चित्य, व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च निर्मातृणां कृते SPC महत्त्वपूर्णं साधनम् अस्ति |

References[सम्पादयतु]

(1) https://sixsigmastudyguide.com/statistical-process-control-spc/

(2) https://analyse-it.com/docs/user-guide/process-control/shewhart-variable-control-chart

(3) http://spcchartsonline.com/index.php/online-spc-control-charts/spc-control-charts/attribute-control-charts/