सदस्यः:2140673sudeep/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

क्रैस्ट् विश्व-विद्यालय:

क्रैस्ट् विश्वविद्यालय: मुख्य द्वार: |


क्रैस्ट् विश्व-विद्यालय: बेङलुरु नगरे स्थित: | अयम् सम्स्था न: १९६८ तमे वर्षे स्थापित: | ५३ वर्षा: प्राचीन: विद्यालय: भवति | २००४ तमे वर्षे University Grants Commission सम्स्थान: अयम् विश्व-विद्यालयम् स्वयम् चालित: इति पदवीम् अदत्त | अयम् विश्व-विद्यालयस्य स्तापिक: St. Kuriakose Elias Chavara भवति | Carmelites of Mary Immaculate सम्स्था: विद्याम् ददातुम् अयम् विश्व-विद्यालयस्य स्थापनम् अकुर्वन् | अयम् विश्व-विद्यालय: २५ acres भुमि: सम्पत्ति: अस्ति | १९९८ तमे वर्षे National Assessment and Accreditation Council (NAAC) सम्स्थानेन Accreditation प्रप्त: | UGC Act, 1956 भारत सर्कार: अनुसारेण अयम् क्रैस्ट् विद्यालय: विश्व विद्यालय: इति नाम: प्रप्त: |




अयम् विश्वसिद्यालयस्य पन्च आवरणा: सन्ति | मुख्य आवरण: बेङलुरु नगरस्य कोरमङ्गले Dairy Circle समीपे स्थित: | Hosur Road (NH 7) मर्ग: समीप: भवति | BTM Layout, Koramangala, Jayanagar च समीपस्य वसति प्रदेश: अस्ति | २००९ तमे वर्षे अयम् विश्व-विद्यालय: केङ्गेरि प्रदेशे प्रारम्भित: | केङ्गेरि आवरण: बेङलुरु-मैसूरु राष्ट्रीय मार्गे स्थित: | 75 acres विशाल: आवरण: सन्ति |

केङ्गेरि आवरणे Engineering and Technology तथा MBA, BBA विद्या लभ्यत | July 2022 वर्षे बेङलुरु नगरस्य येश्वन्तपुरे नवीन आवरण: उद्घाटन: अभवत् | बेङ्गलूरु नगरस्य विना पुणे, देहलि नगरे उद्घातयत् | क्रैस्ट् विश्वविद्यालया: शून्य त्यज्य: श्रिष्तितवति | त्यज्यस्य पुनरुपयोग: भवति | विश्व-विद्यालयस्य कश्चन समिति: त्यज्यस्य पुनरुपयोगकार्य: कुर्वन्ति | क्रैस्त मुख्य आवरणे बहव: पक्षिण: सन्ति | तेनापि कश्चन पक्षिण: बन्धित: भवति | एक: पक्षी उद्यानावन: अपि निर्मित: | बहव: पादपा: च सन्ति | इदं दृश्यं दृष्टुं अति सुन्दरं भवति |

अयम् विश्व-विद्यालय: धार्मिक मुख्याधिकारिणस्य मुखान्तरे चालयति | अयम् धार्मिक मुख्याधिकारि: Dharmaram Pontifical Seminary सम्स्थानस्य प्राचीन सदस्य: भवनीय: | अधुना Dr Fr Abraham Vettiyankal Mani महोदय: vice chancellor भवति | Dr Fr Abraham महोदय: Bangalore University विद्यालयेन doctorate पदवीम् प्राप्यत | विद्यासम्स्थानस्य आर्थिक विषयम् आर्थिक अधिकारी निघ्राहणम् कुर्वन्ति |


सम्स्थाने २०,००० अधिक विध्यार्थिणाम् पट्यते | ७०० विदेशी विद्यार्थिणाम् ५८ देशाणाम् पठितुम् आगत: | विद्यालये अन्तरराष्ट्रीय संघ: च भवति | अन्तरराष्ट्रीय विद्यार्थिणाम् सह्हाय्यम् करोति | अयं संघस्य सहायेन अन्तराष्ट्रीय विद्यार्थिणाम् बेङ्गलुरु नगरे पठितुं किञ्चिदपि क्लॆशम् न भवति | विश्वविद्यालये विज्ञानं, सामाजिक विज्ञानं, अर्थशास्त्रं, वानिज्यशास्त्रं, विद्या, न्यायं, तन्त्रज्ञानं, प्रबन्धनशास्त्रं च पठितुं अवकाशं दत्तवान् | Bachelor of Science पदवी कार्यक्रमं त्रीणि वर्षाणि सन्ति | Bachelor of Laws च पञ्च वर्षाणां कार्यक्रमं भवति | विद्यालये कन्नड, हिन्दी, संस्कृत, तमिल, मलयालम, तथा फ़्रेञ्च् भाषा: पठितुं शक्नोति |


कन्नड संघ: (एक: अ-लाभ संघ:)  मूलकेन २२० पुस्तकाधिक प्रकाशनम् अभवत | अयं संघ: कन्नड भाषा वृद्धितुं सतत प्रयत्नं कुर्वन्ति | Guhangari: A Book on Urban Wildlife, Green Army "Birds of CHRIST University" च अन्यापि पुस्तकप्रकाशन: अस्ति | अयं विश्वविद्यालय: Association of Indian Universities तथा International Federation of Catholic Universities च सदस्य: भवति |

पठितुं शान्त: वातावरण: अवश्यक: | अत: इदं कार्यं कर्तुं द्वयो: ग्रन्थालयो: भवति | ग्रन्थालये बहव: विषयस्य सम्बन्धित पठ्यपुस्तका: लभ्यते | इदं शान्त: भवति | शब्दं कर्तुं निषिद्ध: | ग्रन्थालयस्य पुस्तका: गृहं गन्तुं च सौलभ्यं अस्ति | अनुसन्धानं कर्तुं बहव: प्रयोगशालां च भवति | प्रयॊगशालाया: उपस्थित अनेक यन्त्रस्य सहायेन विद्यार्थिणाम् अनुसन्धानं कुर्वन्ति |  

संस्कृतिक उत्सवा: तथा विद्या सम्बन्धित कार्यक्रमा: च प्रतिमासं चालयति | क्रीडा, कला, विद्या, तथा अन्य कौशल्ये विद्यार्थिना: निपुण: भवेत् | विश्वविद्यालय: एतत् कार्यक्रमस्य कारणे अपि कीर्तिं प्राप्यत |


बहव: कार्यक्रमा विश्वविद्यालयस्य विशाल सभङ्गणे भवति | सभाङ्गणे विविध वर्णस्य दीपा: सन्ति | उत्साहेन प्रेक्षक विद्यार्थिनां कोलाहलं कुर्वन्ति | अनुसन्धानस्य मार्गदर्शनं कर्तुं अध्यापका: सहायम् कुर्वन्ति |

उल्लेखानि: https://en.wikipedia.org/wiki/Christ_University




SEM 4 CIA-1


मानवशरीरस्य पाचनतन्त्रे अङ्गसमूहः भवति यः एकत्र कार्यं कृत्वा अन्नं शरीरस्य ऊर्जारूपेण परिणमयति ।

सन्दर्भ: यु आर् एल् : ब्य्जुस् सम्स्थ:


वयं यत् आहारं खादामः तस्य बहुसंसाधनं भवति, ततः पूर्वं तेषु विद्यमानानाम् पोषकाणां ऊर्जाजननार्थं उपयोगः भवति । एतत् प्रक्रियां पाचनम् इति ज्ञायते । अस्याः प्रक्रियायाः कृते मनुष्याणां अन्येषां पशूनां च विशेषाङ्गाः, तन्त्राणि च सन्ति ।

पाचनप्रक्रियायां आहारनहरः विविधैः सहायक-अङ्गैः, अङ्ग-तन्त्रैः च सह सम्मिलितः भवति ।


पेरिस्टलसिस् इति शारीरिकं तन्त्रं यस्य माध्यमेन अन्नं भवतः जीआई-मार्गेण गच्छति । भोजनस्य पुरतः स्नायुः भोजनस्य यात्रां कर्तुं शिथिलः भवति, तस्य पृष्ठतः स्नायुः संकुचति यत् भोजनं अग्रे बाध्यते ।



यदा भवन्तः खादन्ति तदा भोजनं भवतः जीआई-मार्गेण गन्तुं आरभते । जिह्वा ग्रसने अन्नं कण्ठे अधः बाध्यते । गलाघोटं न भवेत् इति कृत्वा एपिग्लोटिस् इति किञ्चित् ऊतकपट्टिका भवतः वायुनलिकां पारं गुञ्जति, येन भवतः अन्ननलिकायां अन्नं प्रविशति । फलकम्:Digestive system




एकदा त्वं निगलनं आरभसे, तदा पेरिस्टाल्सिस् प्ररभसे |


तद नन्तरम् उदरस्नायुः अन्नं द्रवं च पाचनरसैः सह मिश्रयन्ति । उदरं शनैः शनैः स्वस्य सामग्रीं, चाइम् इति, भवतः क्षुद्रान्त्रे रिक्तं करोति ।


अग्नाशयस्य, यकृत्, आन्तरस्य च पाचनद्रवः भोजनेन सह मिलति यतः क्षुद्रान्त्रस्य मांसपेशीभिः अग्रे पाचनार्थं अग्रे गच्छति भवतः क्षुद्रान्त्रस्य भित्तिः पचितं जलं पोषकद्रव्यं च भवतः रक्तसञ्चारं प्रविशति । पाचनतन्त्रस्य अपशिष्टानि बृहदान्त्रे गच्छन्ति, यदा पेरिस्टल्सिसः प्रचलति ।


पाचनप्रक्रियायाः अपशिष्टपदार्थेषु आहारस्य अपच्यभागाः, द्रवः, भवतः जीआई-मार्गस्य आस्तरणस्य प्राचीनकोशिका च सन्ति । बृहदान्त्रः जलं शोषयति, अपशिष्टं द्रवतः मलरूपेण परिवर्तयति । पेरिस्टलसिस् मलं भवतः गुदायां स्थापयितुं साहाय्यं करोति ।


भवतः बृहदान्त्रस्य अधोभागः गुदा मलः तावत् यावत् मलस्य संग्रहणं करोति तावत् यावत् मलमूत्रात् मलं बहिः न धक्कायति ।


इदम् पचनतन्त्रस्य कार्यतन्त्रम् भवति |

अन्नं पचनीयं यत् पोषकद्रव्येषु विभक्तं भवति यत् शरीरं ऊर्जायाः, विकासस्य, कोशिकामरम्मतस्य च कृते उपयोक्तुं शक्नोति । परिसञ्चरणेन अवशोष्य सम्पूर्णशरीरे कोशिकासु परिवहनात् पूर्वं अन्नपानयोः पोषकद्रव्याणां लघुअणुषु विभक्तिः भवितुमर्हति

अस्माकं शरीरं अन्नं पचयितुं, तस्मात् आवश्यकानि पोषकाणि बहिः निष्कासयितुं, अपशिष्टानि च निष्कासयितुं च समर्थं करोति ।


कदाचित् पाचन-अङ्गयोः समस्या भवितुम् अर्हति स्म । तेषु एकः आंशिकरूपेण / भृशं क्षतिग्रस्तः भवितुम् अर्हति । तस्मिन् समये भोजनं सम्यक् न पच्यते। एतादृशाः समस्याः सामूहिकरूपेण "पाचनसमस्याः" इति उच्यन्ते ।

कब्जः, चिड़चिड़ा आन्तरिकलक्षणं, बवासीरः, बृहदान्त्रकर्क्कटः, गुदाविदारणं च पाचनरोगाः केचन सन्ति ।