सदस्यः:2210575chaithra/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम चैत्र । मम पितरौ रमेश अरुण च । अहं क्रैस्ट् विश्वविद्यालये वाणिज्यशास्त्रम् ।

वाणिज्यशास्त्रे बि . काम् विभागे पठामि । अत्र अहं अस्माकं गृहे वसन्ति । मम पित्रोः सः वसामि । अहं कन्नड कन्नडभाषा , हिन्दि , तेलुगु इत्यादि पठितुं , लिखिंतु संभाषणं कर्तुं जानामि । अत्र विद्यालये मम अनेकानि अनेक राज्यतः आगताः  मित्राणि सन्ति । वयं एकत्रैव पठामः । 

अहं बे्गलुरु बेङ्गळूरुनगरे वसामि | मम एका सहोदरि अस्ति । अस्माकं गृहं बालाजी नगर अस्ति । गृहं बहु सुन्दरः चतु प्रकोष्टैव सृज्यते । अस्माकं गृहसमीपे उद्यानवनम् अस्ति । मम गृहे शुनकः अस्ति । तस्य नाम टामि | मम गृहे मम इष्ट भोज्याः एव पचन्ति । अस्मांक काफि रोचते ।

क्रैस्ट् विश्वाविद्यालयः । अनेकानि पदवि विभागः सन्ति । अत्र नवशत अधिकानि अद्यायक वर्गाः सन्ति । अस्मिन् विद्यालये प्राकृत सौन्दर्यं बहु सुन्दर अस्ति । अनेन कारणेन देश निदेशान्तर छात्राः अपि अत्रागत्य विद्याभ्यासं करोति । अत: एव कारणेन देश विदेशान्तर छात्राः अत्यागत्र विद्याभ्यासं करोति ।

मम हव्यासानि । अहं पुस्तकानि पठितुं बहु इच्छामि । मह्यां क्या पुस्तकानि अन्वेण पुस्तकानि तथा काव्यं , साहित्य , नाटकानां , पुस्तकः बहु रोचते | अहम सायंकाल समये क्रिकेट् क्रीडां क्रिकेट्-क्रीडा, हस्तकंदुकं , पादकंदुकं क्रीडाः क्रीडन्ति मित्रैः सह मैदानं गच्छामि । मह्यां तडागे तरणं बहु रोचते । एतत् कार्यमपि अहं मित्रैः सः विद्यालये करोमि | महयां दक्षिणभारत तथा उत्तरभारत खद्यपदार्थानि बहु रोचते | मह्यां इटालियन् तथा चीना देशयोः माध्यनि अपि आकर्षयते । तथा अहं देशविदेशान तथा तीर्थयात्रानां प्रनासं कर्तुं इच्छामि |


मम स्वप्न उधेशानि अहं वाणिज्य शास्त्रे उन्नतम पदवीं प्राप्तुं इच्छामि । अतं एव दिवा सायं तया रात्रीं च अपि बहु आसनतया पठामि । मम शिक्षकाः अपि आस्मिन् विषये मां प्रोत्साहथन्ति । अस्मिन् विद्यालये बेपुलस पदनीं प्रप्य उत्तत व्यासंगार्थं अमेरिका गन्तुं इच्छामि । अनेन मम चित्रु बहु सुतो राथष्यामि । तदनन्तरं भारतं देशं आमत्य अहं स्वाध्योगं अथवा प्रसिधा कार्यलये उन्नत पदवीं कार्यं निर्वहितुं इच्छामि ।

Photo

https://commons.wikimedia.org/wiki/File:Chaithra.png