सदस्यः:2211077sanjana/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विपणनम्

आमुख[सम्पादयतु]

विपणनस्य मानवैः सह व्यवहारः भवति तथा च मूलभूताः वृत्तिः आत्मरक्षणं, स्वजातेः संरक्षणं (प्राथमिकताभिः सह), आत्मलाभः च सन्ति । “विपणन” इति पदं “विपण्यस्थानम्” इति शब्दात् निष्पन्नं, तस्मिन् केन्द्रितं च अस्ति, यत् विक्रेतृणां समूहं अपि च क्रेतृणां समूहं निर्दिशति ये मालसेवानां आदानप्रदानार्थं सहकार्यं कुर्वन्ति

विपणनस्य आधुनिकसंकल्पना १९ तमे २० शताब्द्यां औद्योगिकक्रान्तिकाले]] तदनन्तरं च विकसिता । तस्मिन् काले मालस्य सेवानां च प्रसारेन श्रमिकविशेषज्ञतां वर्धिता, परिवहनं, शीतकरणं, अन्येषु कारकेषु प्रौद्योगिकीप्रगतिः च अभवत् येन दीर्घदूरेषु मालस्य स्थानान्तरणं सुलभं जातम्, तस्य परिणामेण अधिकउन्नतविपण्यतन्त्रस्य, विक्रयप्रविधिस्य च आवश्यकता अभवत्

Philip Kotler
जन्म 27/05/1931
Chicago, Illinois, USA
कृते प्रसिद्धः founder of marketing

परन्तु १९३० तमे दशके एव कम्पनयः स्वस्य उत्पादानाम् विज्ञापनस्य प्रचारस्य च विषये अधिकं बलं दातुं आरब्धवन्तः, विशिष्टग्राहकानाम् आवश्यकतानां अनुरूपं स्वस्य मालस्य अनुरूपं कर्तुं प्रयतन्ते च

विपणनस्य महत्त्वम्[सम्पादयतु]

१९५० तमे दशके यावत् बहवः बृहत्तराः कम्पनयः समग्रविपणनविभागान् क्रीडन्ति स्म, येषां कृते विपणनरणनीतयः परिकल्पयितुं कार्यान्वितुं च कार्यं कृतम् आसीत्, ये समग्रसञ्चालनस्य पूरकं भवन्ति, अपि च प्रत्यक्षं करिष्यन्ति स्म १९७० तमे दशके प्राथमिकविपणनप्रवृत्तिः ग्राहकानाम् उत्पादानाम् अपेक्षया लाभं प्रदातुं अधिकं ध्यानं दत्तवती अस्ति ।विपणनस्य प्रायः सामान्यज्ञानस्य विषयः इति चर्चा भवति । परन्तु मनसि धारयतु यत् सामान्यज्ञानं सर्वाधिकं असामान्यम् अस्ति। सामान्यबुद्धिः अस्मान् वदति यदा माङ्गलिका आपूर्तिं अतिक्रमति तदा विपणनस्य आवश्यकता न्यूना भवति। परन्तु दोषः अस्ति। विपणनं तदा सर्वोत्तमं फलं ददाति यदा माङ्गलिका आपूर्तिं अतिक्रमति। प्रायः गृहिणी विपण्यं गच्छति सा च वदति यत् सा विपणनार्थं गता आसीत्, कृषकः मण्डीयां स्वस्य उत्पादनं विक्रेतुं गच्छति सः च विपणनार्थं गतः इति वदति, एकः विज्ञापनसंस्था विज्ञापनस्य प्रतिलिपिं सज्जीकरोति तथा च वदति यत् विपणने व्यस्तम् आसीत् , एकः मार्केट रिसर्च एजेन्सी मार्केट् सर्वेक्षणं कृत्वा वदति यत् सा मार्केटिंग् करोति स्म, एकः विक्रेता एकस्य बृहत् निर्मातुः वितरकः अस्ति तथा च सः वदति यत् सः मार्केटिंग् इत्यत्र सम्बद्धः आसीत्, इत्यादि इत्यादि। वस्तुतः ते सर्वे विपणनव्यापारे सन्ति किन्तु कुलविपणनकार्यस्य भागं एव कुर्वन्ति।विपणनस्य अवधारणा न जटिला न मौलिकः। ‘ग्राहकः राजा’, ‘ग्राहकः प्रथमं आगच्छति,’ अथवा ‘ग्राहकः सर्वदा सम्यक् भवति’ इति व्यापारस्य आरम्भात् एव प्रचलति । दशकैः विपणनं महत्त्वपूर्णः व्यापारः अस्ति ।

विपणनस्य व्याप्तिः[सम्पादयतु]

विपणनस्य आरम्भः विनिमययुगस्य अस्ति । एवं तुल्यकालिकनवीनघटना इति ये वदन्ति तेषां सह वयं न सहमताः । वयं सहमताः यत् अधुना, एतत् प्रबन्धन-अनुशासनं (तथा नूतनं अनुशासनं) समग्रव्यापारदर्शने च विकसितम् अस्ति, यत् समग्रतया ‘विपणनम्’ इति उच्यते |. विपणनं न विक्रयस्य आधुनिकं रूपं, न च विज्ञापनस्य विकल्पः ।वयापारे विपणनस्य समुचितभागः न प्राप्यते। “अधुना अपि शीर्षकार्यकारीणां विपणनं गभीरं क्षमतां विना हिट्-ओर्-मिस्-वृत्तिरूपेण पश्यन्ति, यस्य धन्यवादः विपणनशिक्षायाः अंशतः अस्ति । व्यापारविद्यालयाः लघुचित्रम्]] कार्यात्मकविभागैः स्वयमेव संगठिताः भवन्ति, यदा तु अधिकांशव्यापाराः पारकार्यात्मकाः अभवन्” इति ।मुद्रारूपेण विपणनस्य अनेकाः परिभाषाः सन्ति, प्रत्येकं च केनचित् दुर्बलतायाः पीडितः अस्ति : विपणनः किम् इति सर्वत्र सम्मतपरिभाषा अद्यापि न प्राप्ता

विपणनस्य उद्देश्यम्[सम्पादयतु]

विपणनस्य अर्थः ग्राहकस्य एतादृशी सम्यक् अवगमनम् यत् उत्पादः तस्मै सर्वथा उपयुक्तः भवति, स्वयमेव विक्रयति च। विपणनस्य परिणामः स्यात् यत् ग्राहकः तत् सर्वं क्रेतुं सज्जः भवति, तदा यत् आवश्यकं भवेत् तत् उत्पादं उपलब्धं कर्तुं” इति ।

संगठनस्य विपणनरणनीतयः विविधविपणनलक्ष्याणां अनुरूपाः भवन्ति ।

विपणनस्य उद्देश्यं लक्ष्यं भवति यत् : १.

1. ग्राहकानाम् आवश्यकतानां आवश्यकतानां च पहिचानं कृत्वा उत्पादानाम् माङ्गं सृजति। उपभोक्तारः विज्ञापनं, व्यक्तिगतविक्रयं च इत्यादिभिः विभिन्नैः प्रचारकार्यक्रमैः उत्पादानाम् उपयोगेन परिचिताः भवन्ति । एतेन ग्राहकैः उत्पादानाम् आग्रहः सृज्यते । 2. संस्थायाः विपण्यभागं वर्धयन्। प्रचारादिविपणनप्रयत्नाः विपण्यां उत्पादजागरूकतां जनयन्ति । उत्पादजागरूकता संस्थाद्वारा विपण्यां उचितभागं गृहीतुं साहाय्यं करोति। 3. विपण्यां संस्थायाः सद्भावनायाः निर्माणम्। प्रत्येकं संस्था ग्राहकानाम् कृते गुणवत्तापूर्णवस्तूनि प्रदातुं विपण्यां प्रतिष्ठां प्राप्तुं प्रयतते। विज्ञापनेन, उचितमूल्येन, उच्चगुणवत्तायाः च समर्थितानां उत्पादानाम् लोकप्रियतां कृत्वा स्वस्य सद्भावना निर्माति ।

4. ग्राहकसन्तुष्टेः माध्यमेन लाभं वर्धयितुं दीर्घकालीनलक्ष्यं च प्राप्तुं। सर्वाणि विपणनक्रियाकलापाः ग्राहकस्य परितः परिभ्रमन्ति । एतानि कार्याणि ग्राहकस्य आग्रहान् पूरयित्वा संस्थायाः दीर्घकालीन लक्ष्यं लाभप्रदता, वृद्धिः, स्थिरता च पूरयन्ति । उत्पादनं, वित्तं, मानवसंसाधनं, विपणनं च इत्यादयः सर्वे विभागाः लाभस्य अधिकतमं लक्ष्यं कृत्वा ग्राहकस्य अपेक्षां पूरयितुं परस्परं समन्वयं कुर्वन्ति

निगमन[सम्पादयतु]

उपभोक्तृणां हस्ते मालस्य स्थापनार्थं विपणने एकीकृतः क्रियाकलापसमूहः प्रवृत्तः भवति । विपणनकार्यं तानि सर्वाणि कार्याणि आच्छादयन्ति ये उत्पादकात् उपभोक्तृपर्यन्तं मालस्य यात्रायै आवश्यकाः सन्ति । मालस्य किञ्चित् सज्जता आवश्यकी भवति, अनेकानि कार्याणि कुर्वन्ति, अन्तिमग्राहकं प्राप्तुं पूर्वं च अनेकहस्तं गच्छन्ति ।

फलकम्:आमुख फलकम्:विपणनस्य महत्त्वम् फलकम्:विपणनस्य व्याप्तिः फलकम्:विपणनस्य उद्देश्यम् फलकम्:निगमन