सदस्यः:2211170sakshibaheti/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वित्तीय साक्षरता[सम्पादयतु]

वित्तीयसाक्षरतायाः परिचयः[सम्पादयतु]

वयं शिक्षितं सम्पन्नं कर्तुं विद्यालयं, महाविद्यालयं, विश्वविद्यालयं च गच्छामः, आजीविकायाः ​​अर्जनं च आरभामः। वयं कार्यं गृह्णामः, व्यवसायं कुर्मः वा स्वव्यापारं आरभामः येन वयं जीवनयापनार्थं धनं अर्जयितुं शक्नुमः। परन्तु एतेषु काः संस्थाः अस्मान् स्वस्य कष्टेन अर्जितं धनं प्रबन्धयितुं समर्थं कुर्वन्ति? सम्भवतः तेषु अत्यल्पाः एव। व्यवस्थितबजटं आकर्षयित्वा, ऋणं परिशोधयित्वा, क्रयविक्रयनिर्णयं कृत्वा अन्ततः आर्थिकरूपेण स्वस्थायित्वं प्राप्य अस्माकं धनस्य प्रभावीरूपेण प्रबन्धनस्य क्षमता वित्तीयसाक्षरता इति नाम्ना प्रसिद्धा अस्ति वित्तीयसाक्षरता मूलभूतवित्तीयप्रबन्धनसिद्धान्तान् ज्ञात्वा अस्माकं दैनन्दिनजीवने तान् प्रयोक्तुं भवति।

यूजीन एफ फामा
जन्म १४ फेब्रुवरी, १९३९
कृते प्रसिद्धः आधुनिक वित्तस्य जनकः ( father of modern finance)
Works "Random Walks In Stock Market Prices"

वित्तीयसाक्षरता– अस्मिन् किं सम्मिलितम्?[सम्पादयतु]

अस्माकं व्ययस्य निरीक्षणं कृत्वा यदि अस्माकं उत्पादं रोचते तर्हि धनव्ययस्य आवश्यकतां अवगन्तुं च, रक्षितसमयस्य मूल्यस्य नष्टस्य धनस्य च मध्ये सन्तुलनं स्थापयितुं, अस्माकं करं दातुं करपत्रं दातुं च, सम्पत्तिसौदानां अन्तिमरूपं करणम् इत्यादीनां सरलप्रथानां कृते, इत्यादि – सर्वं वित्तीयसाक्षरतायाः भागः भवति।मानवाः वयं वित्तीयप्रबन्धनस्य सूक्ष्मतां ज्ञातुं न अपेक्षिताः। परन्तु स्वस्य धनस्य प्रबन्धनं यथा अस्मान् अस्माकं परिवारं च नकारात्मकरूपेण न प्रभावितं करोति इति महत्त्वपूर्णम्। वयं अवश्यमेव न इच्छामः यत् हस्ते धनं नास्ति, उदरं क्षुधा च भवति इति दिवसं अन्ते भवितुं।

वित्तीयसाक्षरता किमर्थम् एतावत् महत्त्वपूर्णा अस्ति ?[सम्पादयतु]

वित्तीयसाक्षरता व्यक्तिं किं क्रीणाति, किं व्ययति, किं ऋणं च इति भेदं कर्तुं बजटमार्गदर्शकं निर्मातुं समर्थं कर्तुं शक्नोति । अयं विषयः अतिरिक्तरूपेण उद्यमिनः प्रभावितं करोति, ये अविश्वसनीयरूपेण अस्माकं अर्थव्यवस्थायाः वित्तीयविकासे, सामर्थ्यं च वर्धयन्ति। वित्तीयसाक्षरता जनानां स्वतन्त्रतां स्वावलम्बी च भवितुं साहाय्यं करोति । निवेशविकल्पानां, वित्तीयविपण्यस्य, पूंजीबजटस्य इत्यादीनां मूलभूतज्ञानेन भवन्तं सशक्तं करोति। भवतः धनस्य अवगमनेन धोखाधड़ीसदृशस्य परिस्थितेः सम्मुखीकरणस्य संकटः न्यूनीकरोति । कतिपयानि रणनीतयः किमपि किन्तु दुष्करं स्वीकुर्वन्ति, विशेषतः यदा ते कस्यचित् उत्पद्यमानाः सन्ति यः सर्वैः लेखैः ज्ञातः योजनाकृतः च अस्ति । वित्तीयसाक्षरतायाः मूलभूतज्ञानं जनानां कृते जोखिमानां पूर्वानुमानं कर्तुं साहाय्यं करिष्यति तथा च केनापि विद्वान् सुविदितं च केनापि सह तर्कं/उचितं करिष्यति।

वित्तीयसाक्षरतायां भवद्भिः किं पठितव्यम् / किं विषये सूचना प्राप्तव्या?[सम्पादयतु]

  • बजटनिर्धारणं तथा बजटनिर्धारणस्य तकनीकाःप्रत्यक्षं परोक्षं च करव्यवस्था
  • प्रत्यक्ष कर स्लैब
  • आयव्ययस्य निरीक्षणम्
  • ऋणं ऋणं च – ईएमआई प्रबन्धनम्
  • व्याजदरव्यवस्थाः : नियतं वर्सेस् प्लवमानम्
  • व्यावसायिक एवं संगठनात्मक लेनदेन अध्ययन
  • प्राथमिक पुस्तक-पालन एवं लेखाशास्त्र
  • नकद-प्रवाह-बहिर्वाह-विवरणानि
  • निवेश एवं व्यक्तिगत वित्त प्रबन्धन
  • सम्पत्तिप्रबन्धनम् :
  • व्यावसायिकवार्ता कौशलं तकनीकं च
  • निर्णयं कुरुत वा क्रीणीत वा
  • वित्तीयविपणयः
  • पूंजीसंरचना – स्वामिनिधिः ऋणं च
  • जोखिमप्रबन्धनस्य मूलभूताः
  • सूक्ष्म अर्थशास्त्र एवं स्थूल अर्थशास्त्र के मौलिकताएँ

यद्यपि वित्तीयसाक्षरताविषये ज्ञातुं विविधाः माध्यमाः सन्ति तथापि वयं अनुशंसयामः यत् भवान् अल्पकालीन, सप्ताहान्तकार्यक्रमे सम्मिलितः भवेत् यत् भवतां आर्थिकसाक्षरतायां सहायकं भवति।