सदस्यः:2211423muddulurueswar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम ईश्वर पुत्र नीरञ्जन बाबू सुमांलाथा च | मम पिता व्यापारी अस्ति मम माता च गृहिणी अस्ति।अहं मम पितुः मातुः च धन्यवादः भविष्यामि यतोहि मम जीवने उतार-चढावः आसन्। अहं भाग्यशाली व्यक्तिः अस्मि यत् एतादृशं पालनीयं पिता माता च प्राप्तवान्। मम पिता मम बलं सः मम जीवने प्रेरणादायकः अस्ति। अद्य अहं पितुः कारणात् अत्र अस्मि।

अहं चिन्माया विद्यालये मम बालउद्यानम् अधीतवान् ततः १ तः ३ कक्षापर्यन्तं जैन अन्तर्राष्ट्रीयविद्यालये अध्ययनं कृतवान् ततः ४ तः ७ पर्यन्तं विद्या जॉयथी विद्यालये अध्ययनं कृतवान् पुनः च ८ कक्षायाः कृते पुनः चिन्माया विद्यालये विद्यालयं गत्वा १० कक्षां सम्पन्नवान् पञ्चाशीतिः प्रतिशतं कृत्वा । ततः अहं कोलर् इत्यत्र एव मम ११, १२ च सम्पन्नवान्। अहं मम १२ वर्गे द्विनवतिः प्रतिशतं प्राप्तवान्। ततः उच्चशिक्षणार्थं अहं ख्रीष्टे सम्मिलितवान् यत् भारतस्य उत्तममहाविद्यालयेषु अन्यतमम् अस्ति।

ख्रीष्टमहाविद्यालयस्य विषये: महाविद्यालयः वृक्षाः, वनस्पतयः इत्यादिभिः पूर्णः अस्ति।महाविद्यालये अनुभविनो शिक्षकाः सन्ति। ते न केवलं पाठं पाठयन्ति अपितु जीवनं कथं जीवितव्यम् इति पाठयन्ति। परिसरे ९०० तः अधिकाः शिक्षकाः २५००० तः अधिकाः छात्राः च सन्ति ।परिसरः ५५ एकरस्य अस्ति यत्र ४ बास्केटबॉल-क्रीडाङ्गणानि १ फुटबॉल-क्रीडाङ्गणानि च सन्ति । यूजी तथा पीजी छात्राणां कृते २ पुस्तकालयाः सन्ति । परिसरे ६ अधिकानि भोजनालयाः सन्ति।अहं ख्रीष्टियानः इति गर्वं अनुभवामि।

मम विषये : अहं क्रिकेट्,फुटबॉल,लघुचलच्चित्रनिर्माणे अतीव रुचिं लभते। अहं राजनीतिषु अतीव रुचिं लभते। अहं राजनैतिकविकासस्य माध्यमेन गच्छामि ok कर्नाटकं भारतं च।

अहं यात्रायां, परिवारेण सह समयं व्यतीतुं, मित्रैः सह अपि आनन्दं प्राप्नोमि।भारतस्य १० अधिकानि राज्यानि अहं गतवान्। मम प्रियं स्थानं काशी , केदारनाथः , अयोध्या इत्यादयः बहवः सन्ति ।

मम उद्देश्यं मम गृहनगरे एकं विशालं उद्योगं स्थापयितुं यत् अनेकेषां जनानां रोजगारं प्रदाति।

लक्ष्यं विना जीवने कदापि साफल्यम् न लभते। यदि कोSपि सफल्यम् लघुं इच्छेत, तर्हि सत्य जीवनस्य लक्ष्यम् अवश्यमेव स्यात्। अस्ति मे  संस्कृत शिक्षायां  अतीव आग्रहः। यतः भारतीयसंस्कृतेर्मूलं हि संस्कृतम्। भरतवर्षस्य यत् किञ्चिद् ऐतिह्यं गौरवावहम् तत्सर्वं संस्कृताधीनमेव। ज्ञानविज्ञानादिनानाविषयेषु अस्याः समृद्धिः प्रसिद्धा। इयं भाषा प्रचीनतमा, भारतीयभाषाणाम् च जननी। विदेशिका अपि एनाम् मानयन्ति। तेन हि संस्कृतस्य अध्ययनम् अध्यापणं गवेषणाम् च मम जीवनस्य लक्ष्यमिति शम्।  

सुनीता दुबे मम कक्षाध्यापिका अस्ति। सा अस्मान् आंग्लभाषाम् समाजशास्त्रम् च अध्यापयती। सा सुष्ठुतरम् पाठयति अस्मान्। कदाचित् रुचिकराः कथाः कथयति। कथाभिः सा अस्मासु सद्गुणानाम् सिञ्चनम् करोति। प्रथमहोरायाम् अस्माकं नामावलिपठनेन सा उपस्थितिपत्रके अंकयती। सा अस्मत् शुल्कम् स्वीकरोति प्रतिग्रहपत्राणि च यच्छति। सा अस्माकं प्रगतिपत्रकाणि सज्जीकरोति। आवश्यकतानुसारम् सा अस्माकं मातापितृभ्याम् मिलति। सा समयानुवर्तिनी, सदया, सस्नेहा च। वयं तस्याः आज्ञाधीनाः ताम् आद्रियामहे।

अस्मिन् संसारे सर्वे प्राणिनः आहारं गृह्णन्ति । जीवनरक्षार्थम् आहारस्य अतीव आवश्यकता भवति ।

मानवस्य आहारः कीदृशः भवेत् इति विषये अस्माकं ऋषयः मुनयः वैद्याश्च उपदिशन्ति यत् बाल्यकालात् वृद्धावस्थापर्यन्तम् अस्माकम् आहारः सन्तुलितः भवेत् । सद्यः प्रसूतः शिशुः मातुः दुग्धमेव पिबति । मातुर्दुग्धं पौष्टिकं भवति । पौष्टिक आहारेण शिशवः संवर्ध्यन्ते । सर्व-जनेभ्यः आहारे पौष्टिक फलानां महती आवश्यकता वर्तते अन्यथा ते दुर्बलाः अशक्ताश्च भविष्यन्ति ।

अस्माकम् आहार: उष्णम्, स्निग्धः, स्वादयुक्तः च भवेत् । मानवः मितभोगी भवेत् अन्यथा अजीर्णं भविष्यति, वैद्याः कथयन्ति-‘अजीर्णमन्नं रोगस्य कारणमस्ति । प्रसन्नचित्तेन स्वच्छस्थाने संयमेन उपविश्य नात्यधिकं नातिद्रुतम् आहारं कुर्यात् ।

चणकः तण्डुलः, गोधूमः, द्विद्वलं, यवः, आढकी, मुद्गः, माषः इत्यादीनि अन्नानि सन्ति । कूष्माण्डकः, कर्कटी, अलाबूः, मूलिका, आम्रम्, इक्षुः, कदलीफलं इत्यादीनि शाकफलानि सन्ति । नवनीतं दुग्धं, घृतं, तक्रं, दधि इत्यादिकं पेयम् अस्ति । एते सर्वे शाकाहारि-मानवानाम् आहाराः ।

बालानां कृते दुग्धम् अमृतं कथ्यते । घृतं तु बलवर्धकम् । मधु रक्त शोधनं करोति ।श्रीफलम् आमलकः, आमरूद्यः स्वास्थ्यं रक्षन्ति, उदर-शोधनं बलवर्धनं च कुर्वन्ति । उक्तञ्च-आहार-शास्त्रे “शाकाहारी मनुष्यः दीर्घायुः भवति ।

मनुष्य: सामाजिक प्राणी अस्ति। सः एकाकी उषितुं न शक्नोति। समाजे वसन् स: समाजस्य सभ्यता, संस्कृतिं च जानाति। यात्रया विभिन्न प्रान्तानां सभ्यतायाः, संस्कृतेः च ज्ञानं सन्ति।

अधुना जनाः अधिका: कार्यरताः अभवत्। यदा अतिव्यस्तेन जीवनेन ते उद्विग्नाः भवन्ति तदा यात्रा कुर्वन्ति। भारतदेशे अनेकानि पर्यटनस्थानानि भवन्ति। यत्र जनाः प्रतिवर्ष गच्छन्ति।

‘हरिद्वार’ एतत् प्रसिद्ध यात्रास्थानम् अस्ति। दिल्ली नगरात् हरिद्वारं नातिदूरम्। अत्र रेलयाने न वा बसयानेन गम्यते। इदं नगरं पवित्रायाः गंगायाः तीरे वर्तते। अत्र गंगाया: जलेषु प्रवाहिताः दीपकाः हरिद्वारनगरस्य शोभा वर्धयन्ति। संध्याकाले जनाः नौकासु विहरन्ति।

हरिद्वारनगरस्य यात्रा अतीव आनन्ददायिका अस्ति। गंगास्नानेन मनः शान्तं भवति। अत्रत्येषु मन्दिरेषु सत्संगसमारोह: भवति। तत्र जना: भक्तिगीतानाम् आनन्दं गृहणन्ति। हरिद्वारनगरस्य महत्त्वं विदेशी पर्यटकैः अपि स्वीकृतम्। अत्र प्रतिवर्षं अनके पाश्चात्याः आगच्छन्ति।

हरिद्वारयात्रा जीवने एकवारम् अवश्यं कर्तव्या। हरिद्वार यात्रागमनेन यथा शरीरं शुद्धं भवति तथा विचारवैमनस्यमपि दूरी भवति। संप्रति काले यात्रागमनं सुकरं जातम्। अनेकानि यात्रासाधनानि उपलब्ध्यानि। राजकीय कर्मचारिणः यात्रा व्ययमपि लभन्ते। यात्रा प्रकृतिपरिचयः अपि भवति, तथा विभिन्न जनानापति परिचयः भवति।

यात्राक्षमणेन सोत्साहित: पुन: कार्य कर्तुम् अद्युक्तः भवति, अतः यात्रा गमनम् अतिआवश्यकम्। ऐतिहासिक स्थलानां यात्रया, देशस्य प्राचीनेतिहासस्य ज्ञानं प्राप्यते। मनोरंजनेन सह ज्ञानस्यापि वृर्द्धिं भवति। विवधप्रान्तानां खानपानं जीवनपद्धतिः, इत्यादिभिः जनः परिचितः भवति।

एवं यात्रया अनेके लाभाः भवन्ति, अत एव यात्रागमनं, देशाटनं वा आवश्यकम्।