सदस्यः:2211470sudeshna/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

[[

A photo of myself

|लघुचित्रम्]]

मम परिचयः[सम्पादयतु]

मम नाम सुदेश्ना। सुदेशना नाम अर्थः सद्यानम्। मम पितरौ नाम शान्ति शिवराम् च। मम एकः अनुजः अस्ति। तस्याः नाम सुजना अस्ति। सा जन्म चेन्नै-नगरे अभवत्। सा अष्टश्रेण्यां पठति। सा व्यापारिणि भवितुम् आकाश्क्षति। मम पिता केर्लानगरे BTech इति अध्ययन् कृतवान्। सः अधुना cognizant इत्यत्र कार्यं कुर्वन्। मम माता चेन्नै-नगरे BCom इति अध्ययन् कृतवान्। सा इदानीं गृहणीं अस्ति। मम जन्म in 2004 बेङ्गलोर्-नगरे अभवत्। मम जन्मदिवसः नवम्बरमासस्य 12 दिनाङ्के अस्ति। यदा अहं चतुर्वर्षीयः आसम् तदा अहं चेन्नैनगरं गतः। ततः 2010 तमे वर्षे अहं 2 वर्षाणि यावत् USA गतः।भारतम् आगत्य अहं BVM Global विद्यालये पठामि। तत्रैव मम विद्यालयं समाप्तवान्। अहं क्रैसट् विश्वविद्यालये वानिज्यशास्त्रे BCom Strategic Finance Honours विभागे पठामि। अहं समीपे छात्रावासे। मम एक roommate अस्ति सा च christ विश्वविद्यालये इत्यत्र पठति। मम परिवारः चेन्नै-नगरे निवसति। मम कक्षायां 74 छात्रायाम् सन्ति। अहं हिन्दि,Tamil, Sanskrit, English च इति अनेकानि भाषानि पठितुम् लिखितुम् तथा स्मभाषणम् कर्तुम् जानामि। अत्र विद्यालये मम अनेकानि राज्यतः आगताः मित्रानि स्नति। वयम् एकत्रैव पठामः। विश्वविद्यालये मम मित्रानि नामानि निकिता, स्म्रति, आरुत्रा सन्ति। मम एकः उत्तमः गुणः अस्ति यत् अहं सर्वदा विषयान् सकारात्मकरूपेण गृह्णामि। अहं बहुभिः जनाभिः सह वार्तालापं कर्तुं तेभ्यः शिक्षितुं च रोचये।


==

क्रैसट् विश्वविद्यालये ==[सम्पादयतु]

विश्वविद्यालयस्य बेङ्गलूरुनगरे चत्वारि परिसराणि सन्ति । अहं कोरामङ्गलायां central campus पठामि। अस्मिन् विद्यालये अनेकानि पदवि विभागाः सन्ति। अत्र 900 अधिकानि अद्यापक वर्गाः सन्ति। अत्र 6 खण्डाः २ पुस्तकालयाः च सन्ति। अस्मिन् विद्यालये प्राकृत सौन्दर्यम् बहु सुन्दरम् अस्ति। अनेन कारनेन देश विदेशान्तर छात्राः अपि अत्रागत्य विद्याभ्यासं करोति। परिसरः सर्वदा सजीवः भवति तथा च प्रायः प्रतिदिनं बहुधा कार्यक्रमाः भवन्ति।

मम हव्यासानि[सम्पादयतु]

अहं पुस्तकानि पठितुम् बहु इच्छामि। मह्याम् कथा पुस्तकानि अन्वेशनम् तथा काव्यं साहित्यम् तथा नाटकानाम् पुस्तकानाम् पठितुं बहु रोचते। अहं सायं काले समये मित्रैः सह बैडमिण्टन् खेलितुं गच्छामि।मम बैडमिण्टन् क्रीडां द्रष्टुं बहु रोचते। अहं 4 वर्षपूर्वं बैडमिण्टनक्रीडां आरब्धवान्। अहं महाविद्यालयदले चयनं प्राप्तुं स्वप्नं पश्यामि। बैडमिण्टनक्रीडायां मम प्रियः क्रीडकः chirag Shetty अस्ति। मम चलचित्रम् दृश्टुम् अपि रोचते। मह्यम् तढाके तरणं बहु रोचते। मह्याम् दक्षिणभारत तथा उत्तरभारत खाद्यपदार्थानि बहु रोचते। मह्याम् Italian तथा China देशयोः खाद्यानि अपि आकर्शयते। तथा अहं देश विदेशानाम् तीर्थयात्रानाम् प्रवासं कर्तुं इच्छामि। अहं सङ्गीतम् अपि शृणोमि।

मम उद्धेशानि[सम्पादयतु]

अहं वाणज्यशास्त्रे उत्तम पदवीं प्राप्तुम् इच्छामि। अतः एव दिवासायाम् तथा रात्रीम् चापि बहु आसक्त्या पठामि। मम शिक्षिका अपि अस्मिन् विशये माम् प्रोत्साहयन्ति। अस्मिन् विद्यालये प्रदवीम् प्राप्य उन्नतवासन्गार्तुम् America गन्तुं इच्छामि। अनेन मम पित्रु बहु सन्तोशइश्यामि। तदन्तर अहं भारत देशं आगत्य अहं स्वोद्योगम् अथवा प्रसिद्ध कार्यालये उन्नतपदवीं कार्यं निर्वाहितुम् इच्छामि। मम द्वितीयः विकल्पः बैडमिण्टनक्रीडकः भवितुम् भविष्यति। अहं भारतस्य प्रतिनिधित्वं कृत्वा ओलम्पिकक्रीडायां स्वर्णपदकं प्राप्तुम् इच्छामि। एतदर्थं मया परिश्रमः करणीयः, परिश्रमं च क्रीडितव्यम्।