सदस्यः:2211472trsaiyashwanth/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम साई यशवन्त इति। अहं सम्प्रति बेङ्गलूरुनगरे निवसति किन्तु मदुरैनगरस्य अस्मि। अहं christ university bangalore इत्यत्र bcom strategic finance इति अध्ययनं करोमि। मम शौकाः क्रिकेट् क्रीडनं, पठनं,दीर्घयात्रायां गमनम् अस्ति। मम लेखाशास्त्रं रोचते तथा च गणितम् किरयरस्य | अहं मम मातापितृभिः पितामहपितामहीभिः सह श्वेतक्षेत्रे निवसत | अहं सप्ताहे ५ वारं व्यायामशालां गच्छामि। मम स्वस्थः, फिट् च भवितुं रोचते। शारीरिकं मानसिकं च सुस्थं भवितुं साहाय्यं करोति । अहं दिल्ली पब्लिक स्कूल बेंगलुरु पूर्वतः मम विद्यालयं कृतवान्। १० तमे स्थाने अहं ८५ प्रतिशतं प्राप्तवान् तथा च १२ तमे वाणिज्यं कृत्वा बोर्डपरीक्षायां ९२ प्रतिशतं प्राप्तवान् । मम जन्म १९ जनवरी दिनाङ्के अभवत्। अहम् अधुना १८ वर्षीयः अस्मि, शीघ्रमेव १९ वर्षाणि पूर्णानि भविष्यामि । अहं फुटबॉलक्रीडां करोमि an. अहं रक्षकः अस्मि मम प्रियं दलं manchester united इति अस्ति | परन्तु ते उत्तमं न क्रीडन्ति स्म यत् दुःखं जनयति । अहं क्रिकेट् क्रीडामि . अहं विकेटकीपरः अस्मि तथा च मम प्रियं दलं chennai super kings and india इति। यतः भारतं विश्वकपस्य सेमीफाइनल्-क्रीडायां इङ्ग्लैण्ड्-विरुद्धं हारितवान् तस्मात् अहं बहु निराशः अभवम् ।


“प्रत्येकः व्यक्तिः स्वकीयेन प्रकारेण अद्वितीयः” इति प्रसिद्धेन कविना मिल्टनेन उक्तम् । ईश्वरः प्रेषयति सर्वे अस्मिन् जगति केनचित् सामर्थ्येन, केनचित् उदात्तेन च प्रयोजनेन सेवितुं। अधुना, द प्रश्नः अस्ति यत् अस्माकं कृते एतस्याः विशेषक्षमतायाः विषये वयं अवगताः स्मः वा न वा इति।

अहं प्रवीणः अपि च समर्थः आत्मविश्वासयुक्तः च व्यक्तिः अस्मि। मम पार्श्वे अस्ति अतीव कर्मठः भवितुम् अपि च मम करियरस्य विषये भावुकः भवितुम् अधीतवान् यतः एव अन्तर्भाग। बाल्यकालात् एव अहं सर्वदा मम अनुरागं प्रति ध्यानं दातुं प्रशिक्षितः अस्मि । सीता मम कक्षाशिक्षिका अस्ति। सा अस्मान् गणितं इतिहासं च पाठितवती। सा अस्मान् श्रेष्ठतया पाठयति। कदाचित् सः रोचककथाः कथयति। स्वकथानां माध्यमेन सा अस्मासु सद्गुणान् प्रवर्तयति। प्रथमघण्टे अस्माकं नामानि पठित्वा सा उपस्थितिपत्रे तानि चिह्नयति । सा अस्माकं शुल्कं स्वीकृत्य रसीदानि ददाति। सा अस्माकं प्रगतिप्रतिवेदनानि सज्जीकरोति। सा आवश्यकतानुसारं अस्माकं मातापितृभिः सह मिलति।

मम पिता एव मां कष्टेषु साहसं कर्तुं, आत्मानं प्रेरितुं च शिक्षयति स्म । मम पिता अभियंता मम माता गृहिणी च अस्ति। सत्यमेव उच्यते, यत् परिवेशः भवतः सामर्थ्यं न्याययति। पितरं अतीव समयपालनं स्वस्य समर्पितं च दृष्ट्वा कार्यं मम माता च येषां जनानां कृते मया सर्वदा पालयितुम् प्रयत्नः कृतः तेषां सर्वदा पालनं कर्तुं स्वयं अतीव सहायकः विनयशीलः च व्यक्तिः भवेयम्। मम अनुजः अस्ति सः च अध्ययने कुशलः अस्ति अहं च तस्य जीवने प्रेरणादाता अस्मि। सः भविष्ये मम इव सफलः भवितुम् इच्छति ।

महाविद्यालये मम मित्राणि अभिजित्, गगन, जोश, साई, ईश्वरः सन्ति ते अतीव सुन्दराः समर्थकाः च सन्ति तथा च मम कृते सर्वदा भविष्यन्ति . ते अध्ययनं महाविद्यालयसम्बद्धवस्तूनि च सहायं कुर्वन्ति। मम प्रेरणा elon musk अस्ति यतः सः व्यवसायः कर्तुं अतीव कुशलः अस्ति तथा च सः जीवने अतीव सफलः अस्ति। सः समाजस्य कृते एतावन्तः क्रान्तिकारीकार्यं कृतवान् ।

जीवनं सुखेन जीवितुं अभिप्रेतम्। ईश्वरः अस्माकं कृते एतत् जीवनं दत्तवान् यत् अस्माभिः किमपि उपयोगी कार्यं कर्तुं स्वस्य प्रियजनानाम् च गर्वः करणीयः। कठिनः समयः भविष्यति गमिष्यति च एतेषु कालेषु अस्माभिः कदापि आशा न त्यक्तव्या , प्रेरिताः भूत्वा तस्याः अतिक्रमणस्य प्रयासः सर्वदा कर्तव्यः | अतः अस्माकं हस्ते अस्ति, कथं वयं सुन्दरं भविष्यं पश्यितुं स्वयमेव निपुणाः भवेम अहं च यथार्थतया अस्मिन् विश्वासः। सर्वेषां शुभकामना |