सदस्यः:2220680muskan/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वित्तीयलेखाशास्त्रस्य मौलिकता  
लेखकः स प जैन
देशः भारत
भाषा संस्कृत

लेखाशास्त्रम्[सम्पादयतु]

लेखाशास्त्रम् एकः प्रक्रिया अस्ति यस्मिन् निर्णयकर्तृभ्यः उपयोगी वित्तीयदत्तांशं दातुं वित्तीयक्रियाकलापानाम् दस्तावेजीकरणं, आयोजनं, प्रतिवेदनं च भवति । यतो हि एतत् सूचितनिर्णयनिर्माणस्य सुविधां करोति तथा च समुचितवित्तीयप्रबन्धनं सुनिश्चितं करोति, अतः लेखाप्रक्रिया व्यवसायानां संस्थानां च कृते अत्यावश्यकी अस्ति । वित्तीयव्यवहारस्य अभिलेखनं लेखाप्रक्रियायाः आरम्भः भवति । अस्मिन् विक्रयणं, क्रयणं, व्ययः च सहितं सर्वेषां वित्तीयव्यवहारानाम् लेखाप्रणाल्यां अभिलेखनं भवति । फर्मस्य आकारस्य जटिलतायाः च आधारेण लेखाव्यवस्था हस्तचलितरूपेण अथवा डिजिटलरूपेण भवितुं शक्नोति । अभिलेखाः उपयोगिनो वित्तीयसूचनाः दातुं ते समीचीनाः, पूर्णाः, वर्तमानाः च भवेयुः । तेषां अभिलेखनस्य अनन्तरं वित्तीयव्यवहारस्य वर्गीकरणं बहुषु समूहेषु भवति । व्यवहारानां स्वभावस्य उद्देश्यस्य च अनुरूपं व्यवस्थितीकरणं वर्गीकरणं च लेखाशास्त्रम् इति प्रसिद्धम् । क्रयणं व्ययरूपेण वर्गीकृतं भवति, विक्रयव्यवहारस्य वर्गीकरणं राजस्वरूपेण भवति । अयं विभागः राजस्वव्ययस्य विविधस्रोतानां पहिचानस्य अनुमतिं दत्त्वा वित्तीयलेखानिर्माणस्य सुविधां करोति । वित्तीयविवरणनिर्माणं लेखाप्रक्रियायाः अग्रिमः चरणः भवति । वित्तीयविवरणेषु विशिष्टसमयावधिषु, सामान्यतया एकवर्षे, कृतानां वित्तीयव्यवहारानाम् अवलोकनं भवति । आयविवरणं, तुलनपत्रं, नकदप्रवाहविवरणं च त्रीणि विशिष्टानि वित्तीयविवरणानि सन्ति । आयविवरणं विशिष्टसमयावधिपर्यन्तं कम्पनीयाः राजस्वं व्ययञ्च प्रदर्शयति । व्ययः यदा व्यापारस्य निर्वाहसम्बद्धः व्ययः भवति, राजस्वं तु मालस्य सेवानां वा विक्रयात् कम्पनी यत् धनं प्राप्नोति । व्यावसायिकस्य लाभप्रदतायाः आकलनं तस्य आयविवरणस्य उपयोगेन कर्तुं शक्यते, यत् तस्य आयस्य स्रोतः, नगदस्य व्ययस्य च सूचनां ददाति

निगमस्य आर्थिकस्थितिः तुलनपत्रे तु प्रकाश्यते, अपरपक्षे । कम्पनीयाः सम्पत्तिः, देयता, इक्विटी च इत्यस्य स्नैपशॉट् दर्शितः अस्ति । सम्पत्तिः ते संसाधनाः सन्ति येषां स्वामित्वं कम्पनीयाः भवति, यथा नगदं, इन्वेण्ट्री, उपकरणानि च, यदा तु देनानि तानि ऋणानि सन्ति येषां कृते कम्पनी उत्तरदायी भवति, यथा ऋणं तथा

कम्पनीयाः विशिष्टसमयावधिपर्यन्तं नकदप्रवाहाः बहिर्वाहाः च नकदप्रवाहविवरणे प्रदर्शिताः भवन्ति । एतत् कम्पनीयाः नकदप्रबन्धनप्रक्रियाणां विषये सूचनां ददाति तथा च उद्यमस्य तरलतायाः अनुमानं कर्तुं साहाय्यं करोति । परिचालनक्रियाकलापैः, निवेशक्रियाकलापैः, वित्तपोषणक्रियाकलापैः च नकदप्रवाहः नकदप्रवाहविवरणे समाविष्टः भवति ।

निर्माणानन्तरं वित्तीयविवरणानां परीक्षणं भवति यत् कम्पनीयाः वित्तस्य स्थितिः, कार्यप्रदर्शनं च विषये सूचनाः प्रकाश्यन्ते । वित्तीयदत्तांशस्य तुलना कालान्तरे क्रियते, उद्योगस्य मानदण्डानां उपयोगेन, प्रवृत्तीनां, प्रतिमानां च दर्शनार्थं वित्तीय-अनुपातानाम् उपयोगः च भवति ।

हितधारकाणां कृते वित्तीयसूचनाः प्रदातुं लेखाप्रक्रियायाः अन्तिमः चरणः अस्ति । हितधारकाः भागधारकाः, निवेशकाः, ऋणदातारः, कर्मचारीः, सरकारीसंस्थाः च सन्ति । वार्षिकप्रतिवेदनानि, वित्तीयविवरणानि, अन्ये वित्तीयप्रतिवेदनानि च वित्तीयसूचनाः प्रसारयितुं शक्यन्ते इति कतिपयानि उदाहरणानि सन्ति । हितधारकाणां कृते सूचितनिर्णयस्य कृते प्रसारिता सूचना स्पष्टा, संक्षिप्ता, समीचीना च भवितुम् अर्हति ।

उद्यमानाम्, संस्थानां च सफलता लेखाप्रक्रियायाः उपरि निर्भरं भवति, निष्कर्षतः। निर्णयकर्तृभ्यः उपयोगीवित्तीयसूचनाः प्रदातुं वित्तीयक्रियाकलापानाम् दस्तावेजीकरणं, वर्गीकरणं, प्रतिवेदनं च आवश्यकम् । प्रक्रिया वित्तीयव्यवहारस्य दस्तावेजीकरणेन आरभ्यते तथा च लेनदेनस्य वर्गीकरणेन, वित्तीयविवरणानां निर्माणेन, वित्तीयविश्लेषणेन, हितधारकाणां कृते वित्तीयसूचनायाः प्रसारणं च निरन्तरं भवति


प्रत्येकं संस्थायाः सम्यक् कार्यं कर्तुं लेखाशास्त्रस्य आवश्यकता भवति। आन्तरिकबाह्यहितधारकाणां कृते वित्तीयसूचनायाः मापनं, मूल्याङ्कनं, व्याख्यानं, प्रसारणं च अस्याः प्रक्रियायाः अन्तर्भवति । वित्तीयव्यवहारस्य समीचीनतया अभिलेखनं भवति इति गारण्टीं दातुं तथा च प्रयोज्यकानूनविनियमानाम् अनुरूपं व्यवसायेषु लेखाशास्त्रस्य उपयोगः भवति

वित्तीयतथ्यानाम् आधारेण बुद्धिमान् व्यावसायिकनिर्णयान् करणं लेखाशास्त्रस्य मूलकार्यम् अस्ति । अस्य भागरूपेण सटीकवित्तीयलेखाः, पूर्वानुमानं, नकदप्रवाहविश्लेषणं, बजटनिर्धारणं च प्रदत्तं भवति । लेखाधिकारिणः प्रबन्धनस्य बुद्धिमान् विकल्पान् कर्तुं सहायं कुर्वन्ति यस्य प्रभावः संस्थायाः दीर्घकालीनसफलतायां भवितुं शक्नोति, समये एव सटीकवित्तीयसूचनाः आपूर्तिं कृत्वा।

वित्तीयविनियमानाम् अनुरूपतां सुनिश्चित्य लेखाशास्त्रस्य प्राथमिकभूमिकासु अन्यतमम् अस्ति । लेखाशास्त्रं नियन्त्रयन्तः नियमाः नियमाः च लेखाधिकारिभिः अवश्यमेव अवगन्तव्याः ।

संस्थानां भविष्यस्य योजनां कर्तुं साहाय्यं कर्तुं लेखाशास्त्रस्य अपि महत्त्वपूर्णं कार्यं भवति । लेखाधिकारिणः वित्तीय-अनुमानं प्रदातुं शक्नुवन्ति ये विस्तारस्य, नियुक्तेः, निवेशस्य च विषये निगम-विकल्पानां समर्थनं कुर्वन्ति । ते सम्भाव्यसंकटानाम्, विकासस्य सम्भावनानां च स्थानं ज्ञातुं अपि सहायतां कर्तुं शक्नुवन्ति ।

संस्थायाः वित्तीयसम्पदां प्रबन्धनार्थं लेखाशास्त्रम् अत्यावश्यकम् । वित्तीयसंसाधनानाम् प्रभावी कुशलविनियोगं सुनिश्चित्य लेखाधिकारिणः उत्तरदायी भवन्ति। अस्मिन् बजटनिर्धारणं, वित्तीयनियोजनं, नकदप्रवाहप्रबन्धनं च अन्तर्भवति ।


वित्तीयप्रतिवेदनस्य सटीकता आश्वासने लेखाधिकारिणः अत्यावश्यकाः सन्ति । ते वित्तीयविवरणानां निर्माणस्य प्रभारी भवन्ति येषु संस्थायाः वित्तीयस्थितिः न्यायपूर्णरूपेण चित्रिता भवति । वित्तीयव्यवहारस्य समुचितरूपेण अभिलेखनं भवति इति सुनिश्चितं करणं तथा च वित्तीयविवरणानि आवश्यकलेखामानकानां पालनम् कुर्वन्ति इति अस्य भागः अस्ति।

पूर्वोक्तानाम् अतिरिक्तं लेखापरीक्षाप्रक्रियायाः कृते लेखाधिकारः अपि अतीव महत्त्वपूर्णः अस्ति । कस्यापि संस्थायाः वित्तीयलेखानां परीक्षणस्य प्रथा यत् ते समीचीनाः सन्ति, प्रयोज्यकायदानानां अनुरूपाः च सन्ति इति सुनिश्चितं भवति, एषा लेखापरीक्षा इति ज्ञायते । आन्तरिकलेखापरीक्षकरूपेण वा बहिः कम्पनीनां लेखापरीक्षकरूपेण वा लेखाकाराः लेखापरीक्षाप्रक्रियायां बहुधा सम्मिलिताः भवन्ति ।

उपसंहारः यत् कस्यापि संस्थायाः सफलतायै लेखाशास्त्रम् अत्यावश्यकम् । लेखाधिकारिणः सटीकवित्तीयदत्तांशं प्रदातुं, वित्तीयविनियमानाम् अनुपालनं निर्वाहयित्वा, भविष्यस्य सज्जतां कृत्वा, वित्तीयसंसाधनानाम् प्रबन्धनं कृत्वा, वित्तीयप्रतिवेदनस्य सटीकतायाः गारण्टीं दत्त्वा फर्माणां समर्थनं कुर्वन्ति लेखाशास्त्रं एकं विस्तृतं क्षेत्रं यस्मिन् वित्तीयव्यवहारस्य व्यवस्थितरूपेण अभिलेखनं, प्रतिवेदनं, विश्लेषणं च भवति । निर्णयार्थं समीचीनवित्तीयसूचनाः प्रदातुं व्यवसायानां संस्थानां च प्रबन्धने महत्त्वपूर्णां भूमिकां निर्वहति । लेखाशास्त्रं अनेकशाखासु विभक्तम् अस्ति, प्रत्येकस्य विशिष्टं ध्यानं विशेषज्ञता च अस्ति । अस्मिन् निबन्धे लेखाशास्त्रस्य विविधाः शाखाः तेषां कार्याणि च चर्चां कुर्मः ।

वित्तीय लेखाशास्त्र[सम्पादयतु]

वित्तीयलेखाशास्त्रं लेखाशास्त्रस्य सर्वाधिकप्रसिद्धा शाखा अस्ति । अस्मिन् वित्तीयविवरणानां निर्माणं भवति, येषां उपयोगः बाह्यहितधारकैः, यथा निवेशकाः, ऋणदातारः, नियामकाः च, कस्यापि संस्थायाः वित्तीयस्वास्थ्यस्य विषये निर्णयं कर्तुं कुर्वन्ति एतेषु विवरणेषु आयविवरणं, तुलनपत्रं, नकदप्रवाहविवरणं च अन्तर्भवति । वित्तीयलेखाशास्त्रस्य मुख्य उद्देश्यं बाह्यहितधारकाणां कृते कस्यापि संस्थायाः वित्तीयप्रदर्शनस्य निष्पक्षं सटीकं च प्रतिनिधित्वं प्रदातुं भवति । एतत् प्राप्तुं वित्तीयलेखाकाराः विशिष्टनियमानां विनियमानाञ्च अनुपालनं कुर्वन्तः वित्तीयविवरणानि निर्मातुं सामान्यतया स्वीकृतलेखासिद्धान्तानां (GAAP) उपयोगं कुर्वन्ति

प्रबन्धकीय लेखाशास्त्र[सम्पादयतु]

प्रबन्धकीयलेखाशास्त्रं लेखाशास्त्रस्य शाखा अस्ति या निर्णयनिर्माणस्य समर्थनार्थं प्रबन्धकादिभ्यः आन्तरिकहितधारकेभ्यः सूचनां प्रदातुं केन्द्रीक्रियते । अस्मिन् प्रतिवेदनानां निर्माणं वित्तीयसूचनायाः विश्लेषणं च भवति यत् प्रबन्धकान् संस्थायाः संचालनस्य, निवेशस्य, व्ययस्य च विषये सूचितनिर्णयेषु सहायकं भवति प्रबन्धकीयलेखाकाराः संस्थायाः वित्तीयप्रदर्शनस्य अन्वेषणं प्रदातुं विविधसाधनानाम्, तकनीकानां च उपयोगं कुर्वन्ति, यथा व्यय-मात्रा-लाभविश्लेषणं, बजटनिर्धारणं, विचरणविश्लेषणं च लेखानां एषा शाखा संस्थायाः सर्वेषु स्तरेषु रणनीतिकनियोजनाय निर्णयनिर्माणाय च अत्यावश्यकी भवति ।

लेखापरीक्षा[सम्पादयतु]

लेखापरीक्षा इति संस्थायाः वित्तीयविवरणानां परीक्षणस्य प्रक्रिया यत् ते समीचीनाः सन्ति तथा च लेखामानकानां नियमानाञ्च अनुपालने सन्ति इति सुनिश्चितं भवति इदं प्रमाणितसार्वजनिकलेखाकारेन (CPA) क्रियमाणा स्वतन्त्रसमीक्षा अस्ति, यः कस्यापि संस्थायाः वित्तीयविवरणानां सटीकतायां निष्पक्षतायाः च विषये मतं प्रदाति लेखापरीक्षायाः उद्देश्यं बाह्यहितधारकाणां कृते आश्वासनं प्रदातुं भवति यत् कस्यापि संस्थायाः वित्तीयविवरणानि विश्वसनीयाः च सन्ति। वित्तीयप्रतिवेदनस्य अखण्डतां निर्वाहयितुं तथा च संस्थाः लेखामानकानां नियमानाञ्च अनुपालनं कुर्वन्ति इति सुनिश्चित्य लेखापरीक्षा महत्त्वपूर्णां भूमिकां निर्वहति

कर लेखाशास्त्र[सम्पादयतु]

करलेखाशास्त्रं लेखाशास्त्रस्य शाखा अस्ति या करपत्राणां निर्माणे, दाखिलीकरणे च केन्द्रीक्रियते । अस्मिन् संस्थायाः करदायित्वस्य गणना करकायदानानां नियमानाञ्च अनुपालनं सुनिश्चितं करणीयम् । करलेखाकाराः करकायदानानां अनुपालनं सुनिश्चित्य संस्थायाः करभारं न्यूनीकर्तुं जटिलकरसंहितान् नियमान् च अवगन्तुं उत्तरदायी भवन्ति करलेखा लेखाशास्त्रस्य अत्यावश्यकं कार्यम् अस्ति, यतः एतत् संस्थानां अनुपालनस्य कानूनी वित्तीयदण्डं परिहरितुं साहाय्यं करोति । इदं संस्थानां करदायित्वं न्यूनीकर्तुं तेषां लाभं अधिकतमं कर्तुं च स्वस्य कररणनीतयः योजनां कर्तुं अपि साहाय्यं करोति ।

न्यायिकलेखाशास्त्रं लेखाशास्त्रस्य[सम्पादयतु]

न्यायिकलेखाशास्त्रं लेखाशास्त्रस्य शाखा अस्ति यस्मिन् वित्तीयधोखाधडस्य अन्येषां वित्तीयअपराधानां च अन्वेषणं भवति । एतत् विशेषक्षेत्रं यत्र लेखासिद्धान्तानां अन्वेषणप्रविधिनां च गहनबोधस्य आवश्यकता वर्तते । प्रायः न्यायिकलेखाकाराः आर्थिकअपराधानां अन्वेषणार्थं आह्वयन्ति, यथा गबनम्, धनशोधनं, प्रतिभूतिधोखाधड़ी च ।

सन्दर्भाः[सम्पादयतु]

Fundamentals of Financial Accounting, SP Jain


Branch of accounting
Uses of accounting
Role of an accountant
Accounting cycle