सदस्यः:2230277anushna/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एतत् मम चित्रम् अस्ति।

नमस्कारम्। मम नाम अनुष्ना चावली। मम जन्म २० मै, २००४ अभवत् । अहं अष्टादशवर्षीयः अस्मि।  अहं बेङ्गलूरुनगरे निवसामि। अहं बेङ्गलूरुनगरस्य क्राइस्ट युनिवर्सिटी इत्यस्मात् बी.ए. अध्ययनं करोमि। अहं संचारः मीडिया च, आङ्ग्लभाषा, मनोविज्ञानं च विषयेषु मुख्यशिक्षणं प्राप्नोमि। कक्षाः प्रातः ९ वादने आरभ्य सायंकाले ४ वादने समाप्तम् भवन्ति। प्रतिदिनं भोजनेन एकघण्टां प्राप्नुमः। प्रतिदिनं महाविद्यालयम् आगन्तुं मम रोचते।

अहं मम मातापितृभिः सह मम भगिन्या सह निवसामि। मम एका भगिनी अस्ति। तस्याः नाम सञ्जना । सा २२ वर्षीयः अस्ति । सा प्रतिदिनं कार्यं कर्तुं गच्छति।

प्रतिदिनं प्रातः ७ वादने जागृयामि । ततः, अहं काफीं पिबामि, प्रातःभोजनं च खादामि। अहं ७.३० वादने स्नानं कृत्वा महाविद्यालयस्य सज्जतां करोमि। अहं प्रातः ७.४५ वादने गृहात् निर्गत्य स्कूटरेन महाविद्यालयं गच्छामि। अहं महाविद्यालये सर्वेषु कक्षासु ध्यानं ददामि। सायं ५ वादने गृहम् आगत्य जलपानं खादामि। पश्चात् अहं मम कार्यनिर्देशेषु कार्यं करोमि। तदनन्तरं उद्यानं गच्छामि। अहं मित्रैः सह उद्याने भ्रमामि। वयं बहु वदामः। वयं महाविद्यालयस्य, गृहस्य, अस्माकं रुचिनां च विषये वदामः।  अहं ततः गृहं गत्वा परिवारेण सह रात्रिभोजनं खादामि। अहं रात्रिभोजनानन्तरं पुस्तकं पठामि। अहं रात्रौ १० वादने निद्रामि। मम मित्रैः परिवारैः सह समयं व्यतीतुं रोचते। वयं मिलित्वा चलच्चित्रं टीवी-प्रदर्शनं च पश्यामः। कदाचित्, वयं भोजनार्थं वा भ्रमितुं वा बहिः गच्छामः।

अहं कर्नाटकसङ्गीतं शिक्षे। मम शिक्षिका मां ऑनलाइन, वीडियो-कॉल-माध्यमेन पाठयति। अहं षड्वर्षीयः सन् गायनम् अधीतवान्। अहं सङ्गीतं शिक्षितुं बहु रोचयामि। कर्नाटकसङ्गीतस्य अतीव समृद्धः इतिहासः अस्ति । गायनम् मां शिथिलं करोति, मम तनावान् चिन्तान् च विस्मर्तुं साहाय्यं करोति। यदा अहं चिन्ताम् अनुभवामि तदा अहं मम सङ्गीतपुस्तकैः सह उपविश्य गायामि। तत् मां शान्तं करोति। अहं मम भगिन्या सह मिलित्वा शिक्षेम। सङ्गीतं तां अपि सुखी करोति।

मम जन्म मुम्बईनगरे अभवत्। अहं बाल्ये मुम्बईनगरे निवसन् आसीत्। अहं तत्र दशवर्षं यावत् निवसन् आसम्। अहं प्रायः मित्रैः सह 'इनाॅर्बिट् माॅल्' गच्छामि स्म । तत्र वयं शॉपिङ्गं क्रीडां च कुर्मः स्म । अहम् एतत् नगरं बहु प्रेम करोमि। मुम्बईनगरे समुद्रतटाः, दुकानानि, स्वादिष्टानि भोजनानि च सन्ति । 'गेट्वे ओफ़ इन्डिया' अस्य नगरस्य लोकप्रियं स्थानम् अस्ति । मुम्बई महाराष्ट्रस्य राजधानी अस्ति । बेङ्गलूरु नगरे ९८१ किलोमीटर् दूरे अस्ति। मम प्रियमित्रा मुम्बईनगरे निवसति। मम मातुलः मामा च अपि तत्र निवसतः।

मम पिता आन्ध्रप्रदेशस्य विजयनगरस्य अस्ति। मम माता हैदराबादनगरस्य अस्ति। मम पिता लखनऊ-नगरे, मम माता च हैदराबाद-नगरे अधीतवती । मम मातापितृणां गृहनगराणि गन्तुं मम रोचते यतः मम परिवारः तत्र निवसति। मम पितामही अपि हैदराबादनगरे निवसति। वयं प्रतिवर्षं ग्रीष्मकालीनावकाशं तत्र गच्छामः। अहं तत्र अधिकवारं गन्तुम् इच्छामि यतः अहं स्वपरिवारं बहु स्मरामि।

मम अवकाशसमये पुस्तकानि पठितुं रोचते। अहं अनेकानि पुस्तकानि पठामि। काल्पनिक-विज्ञान-कथा-पुस्तकानि पठितुं मम रोचते। पाककलायां, चलचित्रदर्शने च मम आनन्दः भवति। लड्डू इव मिष्टान्नं कर्तुं मम रोचते। पुस्तकेषु मम रुचिः इव काल्पनिक-सस्पेन्स-चलच्चित्रं द्रष्टुं मम आनन्दः भवति। सङ्गीतश्रवणं मम अन्यः शौकः अस्ति । अहं कार्यं कुर्वन् सङ्गीतं शृणोमि। तेलुगु, हिन्दी, आङ्ग्लगीतानि शृणोमि। मम प्रियः गायकः ए.आर. रेह्मान् अस्ति । सः सुमधुरगीतानि रचयति । सः स्वकार्य्ये अतीव निपुणः अस्ति। तस्य गीतानि श्रुत्वा अहं सम्यक् आनन्दं प्राप्नोमि। ते मां बहु प्रसन्नं कुर्वन्ति।

अहं भविष्ये शिक्षिका भवितुम् इच्छामि। शिक्षकाः जगत् उत्तमं स्थानं कुर्वन्ति। अहं तान् बहु आदरं करोमि। एकायाः शिक्षायाः छात्राणां जीवने महत् प्रभावः भवति। ते अस्मान् जीवने महत्कार्यं कर्तुं प्रेरयन्ति। अहं बालकान् सामाजिकविज्ञानं पाठयितुम् इच्छामि। सामाजिकविज्ञानं मम रोचते। तत् जगतः विषये ज्ञातुं मम साहाय्यं करोति। तत् विश्वस्य इतिहासस्य, तस्य जनानां च विषये अपि मां पाठयति। अहम् इदं जगत् उत्तमं स्थानं कर्तुम् इच्छामि।

मम मातापितरौ मां प्रेरयन्ति। तेन मम सर्वं ज्ञातं पाठितम्। अहं तान् बहु आदरयामि, प्रेम च करोमि। ते मां दयालुः, आदरपूर्णः, विनयशीलः च भवितुम् उपदिशतः। मम माता विचारणीया ज्ञानी च अस्ति। सा वदति यत् सर्वेषां प्रति दयालुता महत्त्वपूर्णा अस्ति। मम पिता प्रेम्णः, शान्तः, आलोचनात्मकः च व्यक्तिः अस्ति । सः मां सावधानीपूर्वकं निर्णयं कर्तुं शिक्षयति स्म। मम मातापितरौ मां सत्पुरुषः भवितुम् प्रेरयन्ति। ते मम समर्थनं सर्वदा कृतवन्तः। असफलतायां अपि ते मां पुनः प्रयासं कर्तुं वदतः। तौ अतीव उत्तमौ जनौ स्तः।अहं तान् गौरवं कर्तुम् इच्छामि।मम भगिनी अपि मम मातापितृणां बहु समीपस्थः अस्ति। मम मातापितरौ अस्मान् मानसिकबलवन्ता, स्वतन्त्रा महिले इति पालितवन्तौ । अहं वर्धमानः तेषां सदृशः भवितुम् इच्छामि।

अनुष्ना चावली
जन्म २०/०५/२००४
मुम्बई
देशीयता भारतीय
Organisation क्राइस्ट विश्वविद्यालय
पितरौs
  • श्रीनिवास चावली (father)
  • सुरेखा चावली (mother)

[१]

[२]

  1. "बेङ्गळूरु". 
  2. "सङ्गीतम्".