सदस्यः:2230398dharani1Pseng

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Photograph taken on 2nd PUC Graduation 2022. Dharani standing in her terrace in a traditional attire.
Dharani R Pillutla
जन्म 6 May 2004
Bangalore
स्थितिः unmarried
देशीयता Indian
धर्मः Hindu

Dharani R Pillutla. 2230398. 2 PSEng.

अहं धरणी पिल्तुलः अस्मि। अहं मे मासे ६ दिनाङ्के जन्म प्राप्नोमि।अहं म्. ए. स्. किशोर केन्द्रे अधीतवन्तः। अहं म्. ए. स् कॉलेज आफ् आर्ट्स्, वाणिज्य, विज्ञानं च कला-मानवतासु मम पि. यु. सि कृतवान्। अहं सम्प्रति क्राइस्ट् विश्वविद्यालये मनोविज्ञानस्य, समाजशास्त्रस्य, आङ्ग्लसाहित्यस्य च विषये मम स्नातकपदवीं करोमि। मम ७ सदस्यानां परिवारः अस्ति यस्मिन् मम मातापितरौ, पितामही, मातुलः, द्वौ भ्रातरौ च सन्ति। मम पितुः नाम पि. वि. राम चन्द्र मूर्तिः अस्ति तथा च मम मातुः नाम पि. सुजाता अस्ति। मम पिता एकः सिविल अभियंता अस्ति। सः जे.यल्.यल् इत्यत्र कार्यं कुर्वन् अस्ति। मम माता शिक्षकः आसीत्, अधुना गृहिणी अस्ति। मम अग्रजः मेकट्रोनिक्स अभियंता अस्ति। सः बोस्च् कार्यालये कार्यं कुर्वन् अस्ति । मम द्विजभ्राता एनटीटीएफ शाले स्वस्य डिप्लोमा करोति। अहं सङ्गीत-नृत्य-वर्गाणां कृते गच्छामि स्म। अहं पञ्चवर्षपर्यन्तं शास्त्रीयसङ्गीतस्य प्रशिक्षणं कृतवान्, पञ्च रत्ना कीर्थान्स् च शिक्षितवान् अस्मि। अहं वायलिनम् अपि वादयामि। मम प्रियाः नर्तकाः श्रीमति शोबाना, श्रीमति रुक्मिणी विजयकुमारः, श्रीमति पल्लवी मञ्जुनाथः, श्रीमति सुधाचन्द्रनः च सन्ति।  अहं शास्त्रीयनृत्ये प्रशिक्षितः अस्मि, मम कनिष्ठपरीक्षां च सम्पन्नवान्। विद्यालये महाविद्यालये च अहं बहुवारं प्रदर्शनं कृतवान्, संस्थायाः कृते प्रशंसां प्राप्तवान् च । मम एकः पालतू श्वः अस्ति। तस्य नाम लियो अस्ति। सः द्विवर्षीयः अस्ति। एकस्मिन् दिने, यदा तत् बूंतं भवति स्म, तदा अहं मम मित्रैः सह एकं भ्रमणं कृतवान्। मार्गे वयं पादमार्गे किञ्चित् श्वः प्राप्तवन्तः वयं च तं गृहं नीतवन्तः। सः तदा आरभ्य अस्माभिः सह सुखेन अस्ति। अहं पशवः प्रेम करोमि। तेषां सह समयं व्यतीतुं मम रोचते। वयं एतावन्तः पक्षिणः, बिडालाः, श्वाः च उद्धारितवन्तः, तेषां कृते आश्रयं च दत्तवन्तः । नृत्यं गायन् च, अहम् अपि कदाचित् चित्रं वा आकर्षणं वा करोमि। अहं स्वस्थः व्यक्तिः अस्मि। मम स्वस्थः आदतयः सन्ति। अहं समये एव निद्रामि ब्रह्ममुहुर्थां च जागृयामि। मम कृते फिट् भवितुं रोचते। अतः अहं प्रतिदिनं स्वस्थः भवितुम् व्यायामं करोमि। अहं शाकाहारी अस्मि। अहं गृहे अतीव स्वस्थं भोजनं खादामि। भगवद् गीता प्राकृतिकरूपेण स्वादिष्टं, रसयुक्तं, पोषणं च खादति इति भगवद् गीता वदति। एतत् आयुः, स्वास्थ्यं, बलं, सुखं, सन्तुष्टिं च प्रवर्धयति । अहं पुस्तकानि पठामि । अहं तानि पुस्तकानि पठामि यत्र उत्तमाः उपयोगी सूचनाः सन्ति, अहं लघुकथाः उपन्यासाः च पठामि। महाभारतम् मम प्रियपुस्तकेषु अन्यतमम् अस्ति। मम प्रिय लेखक श्रीमति सुधा मूर्ति, श्रीमति चित्र बनर्जी, श्री आर के नारायण, श्रीमति अरुंधती राय, श्री अमीश त्रिपाठी तथा सर रस्किन बॉण्ड।  अहं आध्यात्मिकः व्यक्तिः अस्मि। अहं ध्यानं करोमि। अहं भगवान् कृष्णं प्रेम करोमि। अहं हरिनामा जपन् प्रेम करोमि। अहं प्रायः प्रतिदिनं मन्दिरं गच्छामि। अहं ब्रह्माण्डे विश्वसिमि। अहं अभिनयस्य विषये रुचिं लभते। मम प्रदर्शनं रोचते। मम अवकाशसमये चलच्चित्रं द्रष्टुं मम आनन्दः भवति। मम भाषाशिक्षणं रोचते। अहं कन्नड, तेलुगु, तमिल, आङ्ग्ल, हिन्दी च वक्तुं शक्नोमि। अहम् अधुना मलयालमं शिक्षमाणः अस्मि। अतः अहं एतेषु सर्वेषु भाषासु चलच्चित्रं पश्यामि। अहं संस्कृतं पठितुं लिखितुं च शक्नोमि। अहं विदेशीयभाषा अपि शिक्षितुं रोचते। अहं सर्वेषु भाषासु सङ्गीतं शृणोमि। कर्नाटकसङ्गीतं, भारतीयशास्त्रीयसङ्गीतं, हिन्दुस्तानीसङ्गीतं, लोकसङ्गीतं, भजनं, चलच्चित्रसङ्गीतं च श्रोतुं मम रोचते। मम प्रकृतिः रोचते। अतः अहं प्रकृतौ बहुकालं व्यययामि। मम यात्रा मम रोचते। अहं स्वपरिवारेण सह अनेकेषु मन्दिरेषु दृश्यस्थानेषु च यात्रां करोमि। अहं ग्रीष्मकालस्य ऋतुकाले मम मित्रैः सह क्रीडामि। मम अवकाशसमये पाकं कर्तुं मम रोचते। अहं मम मातुः पितामहस्य च पाकार्थं साहाय्यं करोमि। वयं ग्रीष्मकाले अचारं कुर्मः। मम परिवारेण सह समयं व्यतीतुं मम रोचते। अहं भ्रातृभिः मित्रैः सह तरणं गच्छामि। वयं उद्यानकार्यमपि कुर्मः। वयं बहवः नूतनाः रोपाः रोपयामः। वयं अस्माकं मातापितरौ गृहस्य सफाईं कर्तुं साहाय्यं कुर्मः। वयं मिलित्वा क्रिकेट्-क्रीडां दृष्ट्वा आनन्दं प्राप्नुमः। अहं बहु समर्पितः, अनुशासितः, परिश्रमी च व्यक्तिः अस्मि। अहं सम्यक् अध्ययनं कर्तुं रोचते। अहं सफलः अभिनेता मनोवैज्ञानिकः च भवितुम् इच्छामि। अहं तयोः द्वयोः अपि कर्तुं रोचये। मम मातापितरौ गर्वं कर्तुं मम रोचते। अहं मम मित्राणां परिवारस्य च बहु चिन्तां करोमि। तेषां सह मम रोचकाः वार्तालापाः सन्ति। अहं जनानां साहाय्यं कर्तुं रोचते। अहं बहु दयालुः व्यक्तिः अस्मि। अहं जनानां साहाय्यं कर्तुम् इच्छामि, समाजे उत्तमं योगदानं च कर्तुम् इच्छामि। अतः एतत् मम विषये अस्ति। हरे कृष्णा।

https://mesinstitutions.in/web/mes-kk-school https://christuniversity.in/ https://www.mesacs.in/ https://www.bosch.in/ https://en.wikipedia.org/wiki/Bangalore

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230398dharani1Pseng&oldid=475940" इत्यस्माद् प्रतिप्राप्तम्