सदस्यः:2230514dharya

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनो-कर्करोग विज्ञान[सम्पादयतु]

मनो-कर्क्कटविज्ञानं मनोविज्ञानस्य व्यावसायिकक्षेत्रस्य सुपरविशेषता अस्ति तथा च जीवनस्य समग्रगुणवत्तासुधारार्थं कैंसरस्य शारीरिक-मनोवैज्ञानिक-सामाजिक-व्यवहारिक-पक्षैः सह व्यवहारं करोति । मनोरोगकर्क्कटविज्ञानम् अथवा मनोसामाजिककर्क्कटविज्ञानम् इति अपि ज्ञायते, क्षेत्रे शोधकर्तारः चिकित्सकाः च चिकित्साचिकित्सायाः परं, तथा च कर्करोगस्य प्रक्षेपवक्रस्य पारं, निदानसमये, चिकित्सायाः समये, जीवितस्य जीवनपर्यन्तं संक्रमणं, सम्पूर्णे जीवितस्य च संक्रमणं, समीपगमनं च सहितं व्यक्तिनां कर्करोगेण सह अनुभवस्य पक्षेषु चिन्तिताः सन्ति । [१]

यद्यपि भारते अधुना दशकाधिकं यावत् अस्य अभ्यासः क्रियते तथापि दुःखदं यत् अधिकांशजना: अस्य विषये अवगताः न सन्ति । अपि च, मानसिकस्वास्थ्यं परम्परागतरूपेण अनेकेषां कृते वर्ज्यविषयः अस्ति, येन कर्करोगरोगिणां कृते स्वास्थ्यसेवाव्यावसायिकेन सह वार्तालापः अधिकं कठिनः भवति । एवं कर्करोगिणां कृते अपि च परिवाराणां कृते अत्यन्तं महत्त्वपूर्णं यत् एतत् अवगन्तुं यत् मनो-कर्क्कटरोगविशेषज्ञेन सह वार्तालापस्य तात्पर्यं न भवति यत् रोगी/परिचर्याकर्ता मानसिकरूपेण अस्थिरः अस्ति, अपितु कर्करोगस्य अधिकप्रभावितेण सामना कर्तुं साहाय्यं करोति। [२]

मनो-कर्क्कटविज्ञानं कर्करोगस्य अनुभवस्य मनोवैज्ञानिकप्रतिक्रियाणां, कर्करोगस्य सामना कर्तुं व्यवहारघटकस्य च विषये वर्तते । अस्मिन् निवारकचिकित्सा सहितं स्वास्थ्यव्यवहारपरिवर्तनं, तथा च सामाजिककारकाः अपि सन्ति ये कर्करोगस्य निदानेन चिकित्सायाश्च सह सम्बद्धाः सन्ति, यत्र प्रदातृभिः प्रियजनैः सह संवादः सामाजिकसमर्थनं च समाविष्टम् अस्ति । [३]

तदतिरिक्तं जैविकरोगसम्बद्धप्रक्रियासु मनोसामाजिककारकाणां प्रभावेण सम्बद्धं शोधं विगतदशकद्वये प्रफुल्लितम् अस्ति । [४] कर्करोगस्य सामना कर्तुं जैविकमनोवैज्ञानिकसामाजिककारकाणां मध्ये अन्तरक्रियायाः लेखानुरूपं बहुसंशोधनं जैवमनोसामाजिकदृष्टिकोणं गृह्णाति । [५]

मनो-कर्क्कटविज्ञानस्य नियमित-कर्क्कट-चिकित्सा-परिचर्यायां एकीकरणं सम्पूर्ण-रोगस्य परिचर्यायाः दृष्ट्या एकं प्रमुखं कदमम् अग्रे दर्शयति ।

कर्करोगनिदान इत्यादिषु तनावपूर्णेषु अनुभवेषु सामाजिकसम्बन्धाः बहुमूल्यं भावनात्मकं व्यावहारिकं च समर्थनं दातुं शक्नुवन्ति । कर्करोगस्य चिकित्सां कुर्वन्तः रोगिणः प्रायः कठिनचिकित्सानां कार्यात्मकविकारस्य च माध्यमेन तेषां समर्थनार्थं जीवनसाथी, बालकाः, मित्राणि अन्ये च परिवाराः समाविष्टाः भिन्न-आकारस्य सामाजिक-समर्थन-जालस्य उपरि अवलम्बन्ते । एते प्रकाराः सामाजिकसमर्थनं साधनात्मकसामाजिकसमर्थनं निर्दिशन्ति तथा च कार्याधारितसमर्थनेन सह सम्बद्धाः सन्ति । [६]

कर्करोगस्य निदानं चिकित्सा च मनोवैज्ञानिककल्याणं महत्त्वपूर्णतया प्रभावितं करोति इति ज्ञायते । जनसंख्यामान्यतानां तुलने अधिकांशव्यक्तिषु मनोवैज्ञानिकदुःखस्य दराः उन्नताः भवन्ति येषां कर्करोगस्य निदानं कृतम् अस्ति ।


  1. "Psycho-oncology". 
  2. "Psycho-oncology: Let’s Talk About It". 
  3. "Psycho-oncology". 
  4. "Chapter 1The Biopsychosocial Model 40 Years On". 
  5. "Biopsychosocial Correlates of Adjustment to Cancer during Chemotherapy: The Key Role of Health-Related Quality of Life". 
  6. "Stress and Cancer". 
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230514dharya&oldid=482376" इत्यस्माद् प्रतिप्राप्तम्