सदस्यः:2230528praneeth/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उय्यलावदा नरसिंह रेड्डी

उय्यलावदा नरसिंह रेड्डी[सम्पादयतु]

उय्यलावदा नरसिंह रेड्डी
जन्म

२४ नवम्बर १८०६ रूपनागुडी, उय्यालावाडा, कोइलकुन्तला, कुर्नूल जिला, 1999। मद्रास अध्यक्षता, 1999।

ब्रिटिश भारत
मृत्युः

२२ फेब्रुवरी १८४७ (आयु ४०) २.

कोइलकुन्तला, नन्द्याल जिला, आन्ध्र प्रदेश
मृत्योः कारणम् निष्पादितं लम्बनम्
भार्या(ः) त्रीणि भार्या। प्रथमा भार्यायाः नाम सिद्दम्मा
अपत्यानि उय्यलावादा डोरा सुब्बायः

उय्यलावाडा स्वातन्त्र्य संग्राम में भारतीय नेता नरसिंह रेड्डी। नरसिंहरेड्डी इत्यस्य जन्म रूपागुडीग्रामे १८०६ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के अभवत्; सः सीथम्मस्य पुत्रः, मल्लारेड्डी इति पूर्वतेलुगुपलेगाडुः च आसीत् । सः रेड्डीस् मोटाटी-गोत्रस्य सदस्यः आसीत् । १८४७ तमे वर्षे नन्द्यालमण्डले यदा ५००० भारतीयाः कृषकाः ब्रिटिश-ईस्ट् इण्डिया-कम्पनीविरुद्धं विद्रोहं कृतवन्तः तदा सः तस्य सेनापतिः वड्डे ओबन्ना सह कम्पनीनियन्त्रणविरुद्धे भारतीयस्वतन्त्रतासङ्घर्षे अग्रणीः आसन् । कोइलकुन्तलातालुकस्य उय्यालावाडा-नगरस्य पालेगर (जागिरदारर्)-परिवारः नोस्साम-पलेगरस्य कन्याद्वयं विवाहितवान् आसीत्, तस्य सम्बन्धः नरसिंहरेड्डी-पित्रा सह आसीत् तस्य त्रयाणां पुत्राणां कनिष्ठः नरसिंहः नोस्समस्य पालेगरस्य कनिष्ठायाः सीथम्मायाः एकमात्रः बालकः आसीत् । १८०३ तमे वर्षे स्थापितं स्थायिनिवासं, यत् ब्रिटिशपूर्वभारतकम्पनी प्रथमवारं दशवर्षपूर्वं बङ्गराष्ट्रपतित्वे कार्यान्वितवान्, तत् चेन्नैराष्ट्रपतित्वे प्रवर्तितम् । एतेन कृषिसामाजिक-आर्थिक-स्थितेः स्थाने अधिकसमता-व्यवस्था कृता यत्र कोऽपि यावत्कालं यावत् ईस्ट् इण्डिया-कम्पनीं तत् कर्तुं सौभाग्यस्य कृते निर्धारितराशिं ददाति तावत् यावत् कृषिं कर्तुं शक्नोति स्म पूर्वकृषि-अर्थव्यवस्थायाः अनुकूलाः पालेगर्-जनाः अन्ये च धनिनः व्यक्तिः "क्षय-सामाजिक-व्यवस्थायाः प्रतिनिधित्वं कुर्वन्ति स्म" । एतेषां जनानां भूमिः तेभ्यः हृत्वा ततः पुनर्वितरणं कृतम्, यद्यपि परिवर्तनस्य मुख्यं लक्ष्यं सामाजिकसंरचनायाः परिवर्तनं न कृत्वा उत्पादनं वर्धयितुं आसीत् यतो हि ये निष्कासिताः आसन् ते अधुना एव पालेगरयुद्धेषु ईस्ट् इण्डिया कम्पनी इत्यनेन सह युद्धे प्रवृत्ताः आसन्, अतः कदाचित् दण्डेन सह एतत् भवति स्म केचन जनाः परित्यक्तभूमिषु वार्षिकीम् प्राप्नुवन्ति स्म, परन्तु तस्य राशिः भिन्ना आसीत् । राजस्ववृद्ध्यर्थं र्योतवारीव्यवस्थायाः आरम्भः अन्ये च उपक्रमाः समाविष्टाः परिवर्तनाः ग्रामप्रमुखाः अन्ये च उच्चपदवीधारिणः व्यक्तिः राजस्वसंग्रहकर्तृत्वेन भूस्वामिनाञ्च उत्तरदायित्वं त्यक्तवन्तः सस्यक्षयः, दरिद्रता च कृत्वा निम्नस्तरीयकृषकाणां उपरि अपि तेषां प्रभावः आसीत् । ईस्ट् इण्डिया कम्पनी तेषां आर्थिकरूपेण दुरुपयोगं करोति, पुरातनव्यवस्थायाः उपरि अवलम्बितानां व्यक्तिनां जीवनयापनस्य अन्यः उपायः नास्ति इति सामान्यजनाः मन्यन्ते स्म

उच्चपदवीधारिणः पालेगर्-जनाः प्राचीनकृषिव्यवस्थायाः पक्षपातिनः च "क्षयशीलसामाजिकव्यवस्थायाः प्रतिनिधित्वं कुर्वन्ति स्म," प्रायः "उत्थानशीलाः" आसन्, "एकस्य सामाजिकव्यवस्थायाः उत्तराधिकारिणः अपि आसन् यस्मिन् हिन्दुसमाजस्य विविधाः क्रमाः युगपर्यन्तं एकीकृताः आसन्" इति एतेषां जनानां भूमिः तेभ्यः हृत्वा ततः पुनर्वितरणं कृतम्, यद्यपि परिवर्तनस्य मुख्यं लक्ष्यं सामाजिकसंरचनायाः परिवर्तनं न कृत्वा उत्पादनं वर्धयितुं आसीत् यतो हि ये निष्कासिताः आसन् ते अधुना एव पालेगरयुद्धेषु ईस्ट् इण्डिया कम्पनी इत्यनेन सह युद्धे प्रवृत्ताः आसन्, अतः कदाचित् दण्डेन सह एतत् भवति स्म केभ्यः जनाभ्यः नष्टभूमिषु पेन्शनं दत्तं, परन्तु तस्य राशिः भिन्ना आसीत् । ग्रामप्रमुखानाम् अन्येषां च उच्चपदवीधारिणां राजस्वसंग्रहकर्तृणां भूस्वामिनाञ्च भूमिकायाः ​​वंचनस्य अतिरिक्तं परिवर्तनानां-यस्मिन् र्योतवारीव्यवस्थायाः आरम्भः, राजस्वस्य अधिकतमीकरणस्य अन्ये च प्रयत्नाः अपि अन्तर्भवन्ति स्म-तस्य प्रभावः निम्नपदवीधारिणां कृषकाणां उपरि अपि नाशं कृत्वा अभवत् तेषां सस्यानि निराश्रयान् त्यक्त्वा च। ईस्ट् इण्डिया कम्पनी तेषां आर्थिकरूपेण लाभं गृह्णाति, पुरातनव्यवस्थायाः उपरि अवलम्बितानां व्यक्तिनां जीवनयापनस्य अन्यः उपायः नास्ति इति जनाः विश्वासं कर्तुं आरब्धवन्तः । एकदा शक्तिशालिनः पालेगर्-जनाः विशेषतः नरसिंहरेड्डी-जनाः दुःखितानां समीपं आगतवन्तः, परन्तु पुरातनव्यवस्थायाः पतनेन तेषां क्रन्दनस्य अवहेलना अभवत् पालेगर्-जनाः यथार्थसामाजिककारणानां कृते ग्रामीणविरोधस्य आयोजनस्य अवसरं स्वीकृतवन्तः । तेषां परिणामाधारितं नरसिंहरेड्डी इत्यस्याः व्यक्तिगतचिन्ता अपि कृताः । तस्य परिवाराय तेषां निष्कासनसमये यत् वार्षिकी प्रदत्तं तत् नोस्साम-नगरस्य पालेगरस्य तुलने कृपणम् आसीत्, यदा १८२१ तमे वर्षे सा उत्तरा रेखा मृता तदा नोस्साम-निधिनां किञ्चित् स्थानान्तरणं कृत्वा सर्वकारेण तस्याः संग्रहणं कर्तुं न अस्वीकृतम् तस्मिन् एव काले तस्य केषाञ्चन बन्धुजनानाम् कृते तेषां भूअधिकारस्य अधिकप्रतिबन्धानां योजनाः विशेषतः ग्रामपुलिसव्यवस्थायाः सुधारणद्वारा क्रियमाणाः आसन् ।

यदा कम्पनी-अधिकारिणः १८४६ तमे वर्षे गुड्लादुर्टी, कोइलकुण्टला, नोस्सुम्-ग्रामेषु निधनं प्राप्तानां विविधानां जनानां पूर्वं धारितान् भूमि-अधिकारं जप्तवन्तः तदा विषयाः शीर्षस्थाने अभवन् रेड्डी परदुःखेन चोदितः विद्रोहस्य मुखं जातम् । १८४६ तमे वर्षे जुलैमासे रेड्डी इत्यस्य दक्षिणहस्तः वड्डे ओबन्ना इत्यनेन सशस्त्रसेनायाः आयोजनं कृतम् यत् प्रारम्भे कोइलकुण्टला-नगरस्य समीपे इनाम-भूमिभ्यः निष्कासितानां जनानां कृते आसीत् क्षेत्रस्य कार्यवाहकः संग्राहकः लॉर्ड कोक्रेन् इत्यनेन चिन्तितम् यत् रेड्डी इत्यस्य कुर्नूल-भाग्यनगरयोः अन्येभ्यः सेवानिवृत्तेभ्यः आर्थिकसहायतां प्राप्तवती, येषां सम्पत्ति-अधिकारः अपि हृतः अस्ति संस्थायाः जनानां समर्थनं शीघ्रमेव प्राप्तम्, कम्पनी-अधिकारिणः दावान् कृतवन्तः यत् ते कोइलकुण्टला-नगरे व्याप्ताः, तत्र जप्तं कोषं पुनः प्राप्तवन्तः, पुलिस-पक्षिणः पलायनं कृतवन्तः, पूर्वं मित्तपल्ली-नगरे अनेके अधिकारिणः मारितवन्तः च अल्मोर्-नगरस्य समीपस्थं स्थाने स्थानान्तरणात् पूर्वं ते ईस्ट् इण्डिया-कम्पनी-सैनिकेभ्यः धावितवन्तः, ये अन्ते तान् परितः कृतवन्तः । रुद्रावरं च लुण्ठितवन्तः । रेड्डी-परिवारः यत्र आसीत् तत्र कोथाकोटा-गिड्डालुर्-नगरस्य दिशि पलायितुं पूर्वं ओबन्ना-महोदयस्य ५०००-सशक्त-विद्रोहिणां समूहः पर्याप्तं लघु-ब्रिटिश-दलेन सह युद्धं कृतवान्, यस्मिन् विद्रोहिणः २०० जनाः मारिताः अन्ये च गृहीताः सः स्वपरिवारं सङ्गृह्य शेषसमूहेन सह नल्लामालापर्वतानां प्रति मार्गं कृतवान् । विद्रोहिणः पुनः परितः अभवन्, आङ्ग्लाः तेषां स्थलस्य सूचनायाः विनिमयरूपेण पुरस्कारं दत्तवन्तः । तस्मिन् एव काले समीपस्थेषु अन्येषु ग्रामेषु अपि क्लेशः प्रसरति इति चर्चाः अभवन् । तदनन्तरं विद्रोहिणः, सुदृढीकरणं प्रेषितवन्तः आङ्ग्लानां च मध्ये विद्रोहिणः गृहीताः ९० विद्रोहिणः मध्ये रेड्डी अपि अन्यतमः आसीत् । यद्यपि ओबन्ना इत्यस्य ग्रहणस्य प्रमाणं नासीत् तथापि सः स्वनेतृणा सह बन्दीकृतः इति अधिकतया सम्भाव्यते स्म । प्रायः १,००० विद्रोहिणः तेषां कृते गिरफ्तारीपत्राणि निर्गताः आसन्, परन्तु तेषु ४१२ जनाः आरोपं विना मुक्ताः अभवन् । अन्येषां २७३ जनानां जमानतः, ११२ जनानां दोषी इति ज्ञातम् । रेड्डी अपि दोषी इति ज्ञात्वा मृत्युदण्डः दत्तः । प्रायः २००० प्रेक्षकाणां सम्मुखे १८४७ तमे वर्षे फेब्रुवरी-मासस्य २२ दिनाङ्के कोइलकुण्टला-नगरे तस्य मृत्युः अभवत् । १८७७ पर्यन्तं दुर्गस्य भित्तिस्थाने रेड्डी इत्यस्य शिरः जनसमूहः द्रष्टुं शक्नोति स्म ।

रेड्डी, परोपकारी बुड्डा वेङ्गल् रेड्डी च उय्यलावाडा ग्रामे मृतौ, रेनाटीचन्द्रुलास्मरकासमित्याः निर्माणं प्रेरितवन्तौ । २०१५ तमे वर्षे समितिः रेनाटी सूर्यचन्द्रुलु (रेनाडुनगरस्य सूर्यचन्द्रचन्द्रम्) इति उपन्यासं प्रकाशितवती यत् तेलुगुभाषायां आङ्ग्लभाषायां च लिखितम् आसीत् । अस्मिन् ऐतिहासिकसंशोधनलेखानां उद्धरणं समाविष्टम् अस्ति । ओर्वाकलनगरस्य कुर्नूलविमानस्थानकं २०२१ तमस्य वर्षस्य मार्चमासस्य २५ दिनाङ्के उय्यालावाडा नरसिंहरेड्डीविमानस्थानकं भविष्यति । २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य २ दिनाङ्के तेलुगु-चलच्चित्र-उद्योगे नरसिंह-रेड्डी-इत्यस्य प्रेरणादायक-जीवनस्य आधारेण सुरेन्द्र-रेड्डी-निर्देशितस्य चिरञ्जीवी-अभिनयितस्य च चलच्चित्रस्य स्ये रा नरसिंह रेड्डी इति चलच्चित्रस्य प्रदर्शनं दृष्टम् ।

सन्दर्भाः[सम्पादयतु]

https://en.wikipedia.org/wiki/Uyyalawada_Narasimha_Reddy