सदस्यः:2230586spandana/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अङ्कुरितस्य छात्रस्य दृष्टिः[सम्पादयतु]

कदाचित् स्वसंस्कृतेः मूल्यानां च प्रति मूलभूतः भवितुं साधु भवति।
स्पन्दना एस् अरकेरे
जन्म १८/१२/२००३ तारिख
बेंगलुरु
देशीयता भारतीयः
शिक्षणम् मनोविज्ञान, समाजशास्त्र, अर्थशास्त्र में बी.ए.
धर्मः हिन्दु
पितरौs
  • श्रीनिवास अरकेरे (father)
  • अश्विनी ए (mother)

२००३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १८ दिनाङ्के मम जन्म अश्विनी ए, श्रीनिवास अरकेरे च अभवत् । ते मम नामकरणं मम पितामहस्य ग्रामस्य नामधेयेन स्पन्दना एस् अराकेरे । योग्यतायाः आधारेण ते अभियंताः सन्ति : माता अभियांत्रिकी महाविद्यालये प्राध्यापिका अस्ति, पिता च सॉफ्टवेयर अभियंता अस्ति । अहं त्रयः वर्षे बीएनएम-विद्यालये माण्टेसरी-विद्यालये प्रेषितः, ततः इन्साइट् एकेडमी-विद्यालये परिवर्तनं कृतवान्, यत्र अहं प्रथमत्रिवर्षं विद्यालयं व्यतीतवान्, ततः राष्ट्रोत्थानविद्याकेन्द्रबनाशङ्करी -विद्यालये परिवर्तनं कृतवान्, यत्र मम बाल्यकालस्य शेषं समयं व्यतीतवान्, मम जीवनस्य अधिकांशं सामाजिककौशलं च ज्ञातवान्।

मया शिक्षितेषु प्रमुखेषु कौशलेषु एकं मम देशस्य, यत् भारतम् अस्ति, तस्य आदरः आसीत् । तत्र मया व्यतीतानि अष्टवर्षाणि मम देशाय पूर्णतया समर्पितानि, तस्य सम्पत्तिः च आसन् । अहम् अद्यापि क्राइस्ट् विश्वविद्यालये स्नातकपाठ्यक्रमं कृत्वा प्रगतिम् करोमि, यत्र अहं मनोविज्ञानं, समाजशास्त्रं, अर्थशास्त्रं च करोमि । अहं जैन पीयू महाविद्यालये इतिहासस्य, अर्थशास्त्रस्य, मनोविज्ञानस्य, समाजशास्त्रस्य च संयोजनेन मम पीयूसी कृतवान्। । मित्रवतः स्वभावः मयि निर्मितः, मम मातापितृभिः उपदिष्टः इति मम अधिकांशः निकटमित्रैः परिवारैः च उक्तम् ।

बाल्यकालात् एव अहं परमाणुकुटुम्बसंरचने पालितः अस्मि यत्र मम माता पिता च सर्वेषु पक्षेषु धार्मिकेषु नैतिकेषु च मां पालितवन्तौ मम गृहे केवलं त्रयः भौतिकसदस्याः आसन् इति तथ्यस्य अभावेऽपि तेषां मुख्यः अभिप्रायः आसीत् यत् मां अद्वितीयेन नैतिकवातावरणे पालयितुम्, अनेन च सर्वप्रकारस्य सामाजिकपरिदृश्यानां अनुभवः कृतः ।

अस्मिन् पृथिव्यां मम १९ वर्षम् अस्ति, मम जीवनस्य एकः प्रमुखः कार्यक्रमः तदा आसीत् यदा अहं मम पितामहपितामहीभिः सह उत्सवान् आचरन् आसीत् । प्रायः गणेशचतुर्थी अस्ति, यत्र बाल्ये अहं मम पितामही यत् मिष्टान्नं निर्माति स्म, तत् दृष्ट्वा मुग्धः भवति स्म । तस्याः हस्ताक्षरं व्यञ्जनं बेसन लाडु इति आसीत् । तस्याः पाककौशलेन मम प्रेरणा प्राप्ता यत् अहं स्वादिष्टं कर्णाटकशैल्याः भोजनं पाकं आरभ्णामि। एतत् अन्ततः मम शौकः अभवत् ।

मम अन्यः शौकः नृत्यम् अस्ति, यतः अहं भरतनाट्यम् इत्यत्र शास्त्रीयरूपेण प्रशिक्षितः अस्मि, अनेन च विशेषतः मम भावानाम् प्रदर्शनेन विविधरूपेण अभिव्यक्तिः कर्तुं साहाय्यं कृतम् एषा शिक्षणकला मम यौवनकाले मञ्चप्रदर्शनानि दातुं प्रेरितवती अस्ति। एतेन मञ्चभयस्य निवारणे मम साहाय्यं कृतम् अस्ति तथा च विश्वविद्यालये एतावता नृत्यसम्बद्धेषु वा नृत्यसम्बद्धेषु कार्येषु भागं ग्रहीतुं समर्थस्य मुख्यकारणेषु अन्यतमम् अस्ति एतेन मम महाविद्यालयजीवनस्य प्रथमवर्षे एव अहं नियोजितः अस्मि । अधुना अहं बेङ्गलूरुनगरस्य क्राइस्ट् विश्वविद्यालये अध्ययनं करोमि, यत्र अहं स्नातकपाठ्यक्रमं करिष्यामि। केवलं एकं सेमेस्टरं जातम्, परन्तु परिसरे क्रियाकलापानाम् संख्या, येषु च अहं भागं गृहीतवान्, तत् मां विस्मयितवान्। । विश्वविद्यालये प्रवेशानन्तरं प्रथमं यत् ज्ञातवान् तत् उत्तरदायित्वस्य, आत्मसातीकरणस्य च सारः आसीत्, येन अहं अधिकं अनुकूलतां प्राप्तवान् ।

मम जीवने त्रयः प्रमुखाः चरणाः सन्ति, येषु प्रथमः मम बाल्यकालः अस्ति, यत्र अहं "लिटिल् एन्जेल्स् डेकेर्" इत्यत्र दिवसान् यापितवान्, यत्र अहं मम सहपाठिभिः सह सामाजिकतां कर्तुं शिक्षितवान्, मित्राणि कृतवान् ये मम मार्गदर्शकाः सन्ति, तथा च ये जनाः ।  मम भावनानां सन्तुलनं कथं करणीयम् इति ज्ञातुं मम साहाय्यं कृतवान्।

द्वितीयं, मम मातापितृभिः सह यात्रा आसीत्, प्रथमस्थानात् आरभ्य अहं शिशुत्वेन गतः, यत् पटनागेरे आसीत्, यत् मम मातृपितामहस्य ग्रामः अस्ति, यत्र मम सर्वे पितामहपितामहौ तेषां भ्रातरौ च यात्रायाः सर्वं मार्गं मम परिचर्याम् अकरोत्, अहम् अद्यापि अद्यपर्यन्तं तेषां व्यक्तं प्रेम स्नेहं च अनुभवन्तु, मम मातापितरौ धन्यवादं ददामि यत् ते मां अस्मिन् जगति आनयन्ति यत्र अहम् एतत् अनुभवितुं शक्नोमि।

गोवानगरे यात्रां कुर्वन्, हैदराबादतः बेङ्गलूरुनगरं प्रति प्रथमविमानस्य अनुभवे, अथवा तमिलनाडुदेशस्य कन्याकुमारीनगरं प्रति मार्गेषु, मम मातापितरौ एव सर्वदा यात्रायाः सारस्य अनुभवं कृतवन्तः। इदानीं मम महाविद्यालयजीवनम् अस्ति; केवलं एकं सेमेस्टरं जातम्, परन्तु अहं नूतनं मां आविष्कृतवान् ।

अधुना मम महाविद्यालयजीवनम् अस्ति। केवलं एकं सेमेस्टरं जातम्, अहं च नूतनं मां प्राप्तवान्। अयं नूतनः अहं मम जीवने केचन परिवर्तनानि कृतवान् यदा मम मातापितृभिः सह सामाजिकसम्बन्धस्य विषयः आगच्छति। मम क्राइस्ट विश्वविद्यालये सम्मिलितस्य मुख्यः पक्षः अस्ति यत् अहं स्वस्य अन्वेषणं करोमि तथा च कौशलं प्राप्तुं शक्नोमि यत् मम विश्वे जीवितुं मम देशस्य सम्पत्तिः भवितुम् च साहाय्यं करिष्यति। स्वप्नस्य सीमा नास्ति, किन्तु तस्य पूर्तये कालः, स्वस्य धैर्यं च आवश्यकम् । तेन सह अहं सर्वदा विश्वासं करोमि यत् मम लक्ष्याणि महत्त्वाकांक्षाणि च न प्रकाशयामि अपितु तान् प्रति कार्यं करोमि।

मम जीवनस्य सारांशं वक्तुं शक्यते यत् अस्मिन् पृथिव्यां अधुना एव १९ वर्षाणि अभवन्, जगति मम बहु किमपि अन्वेष्टव्यम् अस्ति, न केवलं अपितु मम परिवारेण मित्रैः च सह ।

सन्दर्भः[सम्पादयतु]

हैदराबाद्-नगरम्, भारतम्

https://bskbng.rvkcbse.in/