सदस्यः:2230775hemanth

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                     नन्दमुरी तारकरमा राव

वरिष्ठ एन.टी. रामारावः भारतस्य प्रसिद्धः अभिनेता, चलच्चित्रनिर्माता, राजनैतिकनेता च आसीत् । १९२३ तमे वर्षे मेमासस्य २८ दिनाङ्के आन्ध्रप्रदेशस्य निम्माकुरुनगरे (अधुना तेलङ्गानादेशे) जन्म प्राप्य एनटीआरस्य जीवनयात्रा सिनेमासफलतायाः राजनैतिकप्रभावस्य च आकर्षकः मिश्रणः अस्ति

एनटीआर इत्यस्य अभिनयवृत्तिः १९४० तमे दशके आरब्धा, तेलुगुचलच्चित्रेषु भूमिकां कृत्वा सः शीघ्रमेव प्रसिद्धिं प्राप्तवान् । श्रीकृष्ण, भगवान् राम इत्यादीनां पौराणिकपात्राणां चित्रणं कृत्वा तस्य समर्पितः प्रशंसकवर्गः प्राप्तः । १९५०-१९६० तमे दशके सः अनेकेषु सफलचलच्चित्रेषु अभिनयं कृतवान्, तेलुगु-चलच्चित्र-उद्योगस्य बृहत्तमेषु नक्षत्रेषु अन्यतमः अभवत् ।

परन्तु एनटीआर इत्यस्य सिनेमाक्षेत्रे महत्त्वपूर्णं योगदानं १९६९ तमे वर्षे "गुण्डम्मा कथा" इत्यस्य विमोचनेन अभवत् । कमलाकरकामेश्वरराव इत्यनेन निर्देशिते चलच्चित्रे अभिनेतारूपेण तस्य बहुमुखी प्रतिभा, हास्य-नाट्य-भूमिकयोः संचालनस्य क्षमता च प्रदर्शिता । सः "मायाबाजार", "मिस्साम्मा", "लावा कुसा" इत्यादिषु समीक्षकैः प्रशंसितचलच्चित्रेषु अभिनयम् अकरोत्, येषु तस्य अपारप्रतिभा, अभिनयपराक्रमः च प्रदर्शितः

एनटीआर इत्यस्य चलच्चित्रनिर्माणे आक्रमणं तस्य निर्माणगृहस्य नेशनल् आर्ट् थिएटर्स् इत्यस्य स्थापनायाः आरम्भेण अभवत् । सः "दाना वीरा सूरा कर्ण" इत्यादीनां प्रतिष्ठितचलच्चित्राणां निर्देशनं, निर्माणं च कृतवान्, यत्र सः बहुविधभूमिकाः निर्वहति स्म, येन उद्योगे बहुपक्षीयप्रतिभारूपेण स्वस्य स्थितिः अधिकं दृढं जातम्

तस्य सिनेमा-उपार्जनात् परं १९८० तमे दशके आरम्भे एनटीआर-संस्थायाः राजनीतिक्षेत्रे प्रवेशेन तस्य जीवनस्य मार्गः परिवर्तितः । तेलुगुभाषिणां जनानां चिन्तानां सम्बोधनं कृत्वा स्थापितां राजनैतिकव्यवस्थां चुनौतीं दातुं च इच्छायाः कारणेन १९८२ तमे वर्षे तेलुगुदेशमपक्षस्य (TDP) स्थापनां कृतवान् १९८३ तमे वर्षे आन्ध्रप्रदेशराज्यनिर्वाचने टीडीपी-पक्षस्य नेतृत्वं कृत्वा मुख्यमन्त्री अभवत् ।

एनटीआरस्य नेतृत्वशैली करिश्मान् आसीत्, सः विविधाः कल्याणकारीकार्यक्रमाः कार्यान्वितवान् येन सः जनसमूहस्य प्रियः अभवत् । आन्ध्रप्रदेशस्य जनानां मध्ये तस्य लोकप्रियता तादृशी आसीत् यत् तस्य समर्थकैः प्रायः "अन्ना" (अग्रजः) इति उच्यते स्म । परन्तु तस्य राजनैतिकयात्रा आन्तरिकदलविवादः, सत्तातः निष्कासनस्य संक्षिप्तकालं च इत्यादीनां आव्हानानां विना नासीत् ।[१]

एनटीआरस्य विरासतां तेलुगुसंस्कृतेः भाषायाः च प्रचारार्थं तस्य प्रयत्नाः अपि सन्ति । तेलुगु-चलच्चित्रं वैश्विकदर्शकानां समीपं आनयितुं सः महत्त्वपूर्णां भूमिकां निर्वहति स्म, तेलुगुभाषिणां राज्यानां समृद्धसांस्कृतिकविरासतां प्रदर्शयितुं च महत्त्वपूर्णं कार्यं कृतवान्

दुःखदं यत् एनटीआर इत्यस्य जीवनं १९९६ तमे वर्षे जनवरीमासे १८ दिनाङ्के कटितम् अभवत् यदा सः ७२ वर्षे एव स्वर्गं गतः ।तस्य मृत्युः मनोरञ्जन-राजनैतिकक्षेत्रयोः एकस्य युगस्य समाप्तिम् अकरोत् अद्यपर्यन्तं तस्य प्रभावः आन्ध्रप्रदेशस्य तेलङ्गाना-देशस्य च सांस्कृतिकराजनैतिकपरिदृश्यस्य स्वरूपं निर्माति ।[२]

निष्कर्षे वरिष्ठ एन.टी. रामारावस्य पौराणिक-अभिनेतृतः करिश्मान् राजनैतिकनेतापर्यन्तं यात्रा तस्य असाधारणप्रतिभायाः, करिश्मा-जनस्य, समर्पणस्य च प्रमाणम् अस्ति तेलुगु-चलच्चित्रे राजनीतिषु च तस्य योगदानं स्थायिविरासतां वर्तते, या पीढयः निरन्तरं प्रेरयति, प्रभावितं च करोति ।

रामरावस्य राजनीतिक्षेत्रे प्रवेशः तस्य यशस्वीजीवने महत्त्वपूर्णः मोक्षबिन्दुः अभवत् । तेलुगुदेशमपक्षस्य स्थापनायाः निर्णयः, तदनन्तरं आन्ध्रप्रदेशस्य राजनैतिकपरिदृश्ये तस्य संलग्नतायाः च राज्यस्य इतिहासे गहनः प्रभावः अभवत् ।

१९८० तमे वर्षे आरम्भे आन्ध्रप्रदेशः विभिन्नैः राजनैतिक-आर्थिक-चुनौत्यैः सह ग्रस्तः आसीत् । प्रचलितराजनैतिकसंस्थायाः विषये जनाः निराशाः अभवन्, परिवर्तनस्य आग्रहः अपि वर्धमानः आसीत् । तेलुगुभाषिणां जनसङ्ख्यायाः चिन्तानां निवारणस्य आवश्यकतां स्वीकृत्य एनटीआर इत्यनेन १९८२ तमे वर्षे मार्चमासस्य २९ दिनाङ्के तेलुगुदेशमपक्षस्य स्थापना कृता ।

दलस्य आरम्भः सामान्यजनानाम् सशक्तीकरणस्य, तेषां कल्याणस्य च प्रबलस्य इच्छायाः कारणेन प्रेरिता आसीत् । एनटीआरस्य करिश्मान् आकर्षणं तस्य सिनेमा प्रसिद्धिः च विशेषतः ग्रामीणानां हाशियानां च समुदायानाम् समर्थकानां विस्तृतश्रेणीं आकर्षयितुं महत्त्वपूर्णां भूमिकां निर्वहति स्म तस्य लोकप्रियता पारम्परिकराजनैतिकसीमाम् अतिक्रान्तवती, अतः सः शीघ्रमेव समर्पितान् अनुयायान् प्राप्तवान् ।

तेलुगुदेशमपक्षस्य प्राथमिकं उद्देश्यं क्षेत्रीयगौरवस्य कार्यस्य समर्थनं, आन्ध्रप्रदेशस्य हितस्य रक्षणं च आसीत् । एनटीआरस्य "तेलुगु आत्मगौरव" (तेलुगु आत्मसम्मान) आन्दोलनस्य उद्देश्यं राज्यस्य तस्य जनानां च उत्थानम् आसीत्, संसाधनानाम् अवसरानां च अधिकसमतापूर्णवितरणस्य वकालतम् आसीत्

१९८३ तमे वर्षे आन्ध्रप्रदेशराज्यनिर्वाचने एनटीआर-संस्थायाः नेतृत्वं कृत्वा टीडीपी-पक्षस्य ऐतिहासिकविजयः अभवत्, येन दीर्घकालीनः काङ्ग्रेसपक्षस्य शासनं अपासीत् । एतेन महत्त्वपूर्णं राजनैतिकपरिवर्तनं जातम्, जनसमूहेन सह सम्बद्धतां प्राप्तुं क्षमतायुक्तः करिश्मान् नेता इति एनटीआर-संस्थायाः स्थितिः ठोसरूपेण च अभवत् । १९८३ तमे वर्षे जनवरीमासे ९ दिनाङ्के आन्ध्रप्रदेशस्य मुख्यमन्त्रीरूपेण पदं स्वीकृतवान् ।

मुख्यमन्त्रीरूपेण एनटीआर-संस्थायाः सामाजिक-आर्थिक-विकासस्य उद्देश्यं कृत्वा अभिनव-नीतीनां, उपक्रमानाम् च एकां श्रेणीं कार्यान्वितम् । ग्राम्यविकासे, दारिद्र्यनिवारणे, कल्याणकार्यक्रमेषु च तस्य ध्यानं जनानां प्रियं जातम् । सः "अन्ना वस्त्रम्" (कार्यस्य कृते भोजनम्) इति कार्यक्रमं प्रवर्तयति स्म, यस्मिन् सहस्राणि दरिद्राः व्यक्तिः रोजगारं खाद्यसुरक्षा च प्रदत्तवन्तः ।

एनटीआर इत्यनेन कृषिक्षेत्रे सुधारः अपि आरब्धः, यस्य उद्देश्यं कृषकाणां आजीविकायाः उन्नयनम् आसीत् । तस्य प्रशासनेन अनेकानि सिञ्चनपरियोजनानि प्रारब्धाः, कृषिस्य आधुनिकीकरणाय च कार्यं कृतम् । एतेषां प्रयासानां ग्रामीणसमुदायेषु सकारात्मकः प्रभावः अभवत्, राज्यस्य समग्रवृद्धौ योगदानं च अभवत् ।

अपि च एनटीआर-सर्वकारेण महिलानां सशक्तिकरणार्थं उपायाः आरब्धाः, यथा गर्भिणीभ्यः आर्थिकसहायतां प्रदातुं, स्थानीयशासने तेषां सहभागितायाः प्रोत्साहनं च सर्वेषां नागरिकानां जीवनस्य गुणवत्तां सुधारयितुम् उद्दिश्य सः शिक्षायां स्वास्थ्यसेवायां च केन्द्रितः आसीत् ।

परन्तु एनटीआरस्य राजनैतिकयात्रा आव्हानैः विना नासीत् । १९८४ तमे वर्षे टीडीपी-पक्षस्य अन्तः राजनैतिकसंकटस्य कारणतः सः अस्थायीरूपेण पदात् निष्कासितः । एतस्य विघ्नस्य अभावेऽपि तस्य लोकप्रियता अक्षुण्णा एव अभवत्, तस्मिन् वर्षे एव जन-आक्रोशस्य अनन्तरं सः मुख्यमन्त्रीरूपेण पुनः नियुक्तः ।

१९९६ तमे वर्षे एनटीआरस्य असामयिकमृत्युः आन्ध्रप्रदेशस्य राजनैतिकपरिदृश्ये शून्यतां त्यक्तवान् । क्षेत्रीयगौरवस्य समर्थनं, हाशियानां सशक्तिकरणं, समाजकल्याणस्य प्रवर्धनं च इति तस्य विरासतः राज्यस्य शासनं नीतयः च निरन्तरं प्रभावितं करोति आन्ध्रप्रदेशस्य विकासे तस्य योगदानं जनसमूहेन सह सम्बद्धतायाः क्षमता च अस्य क्षेत्रस्य इतिहासे अमिटं चिह्नं त्यक्तवती अस्ति ।

उपसंहारार्थं एन.टी. रामरावस्य राजनैतिकयात्रायाः विशेषता आसीत् तेलुगुभाषिणां जनानां कल्याणाय तस्य प्रतिबद्धता । तस्य करिश्मान् नेतृत्वं, नवीननीतिः, सामाजिकन्यायस्य समर्पणं च आन्ध्रप्रदेशस्य राजनैतिकसामाजिकताने स्थायिविरासतां त्यक्तवती अस्ति तस्य प्रभावः राज्यस्य परिचयं निरन्तरं निर्माति, भविष्यत्पुस्तकानां कृते प्रेरणारूपेण च तिष्ठति ।वरिष्ठ एन.टी. रामारावः भारतस्य प्रसिद्धः अभिनेता, चलच्चित्रनिर्माता, राजनैतिकनेता च आसीत् । १९२३ तमे वर्षे मेमासस्य २८ दिनाङ्के आन्ध्रप्रदेशस्य निम्माकुरुनगरे (अधुना तेलङ्गानादेशे) जन्म प्राप्य एनटीआरस्य जीवनयात्रा सिनेमासफलतायाः राजनैतिकप्रभावस्य च आकर्षकः मिश्रणः अस्ति

एनटीआर इत्यस्य अभिनयवृत्तिः १९४० तमे दशके आरब्धा, तेलुगुचलच्चित्रेषु भूमिकां कृत्वा सः शीघ्रमेव प्रसिद्धिं प्राप्तवान् । श्रीकृष्ण, भगवान् राम इत्यादीनां पौराणिकपात्राणां चित्रणं कृत्वा तस्य समर्पितः प्रशंसकवर्गः प्राप्तः । १९५०-१९६० तमे दशके सः अनेकेषु सफलचलच्चित्रेषु अभिनयं कृतवान्, तेलुगु-चलच्चित्र-उद्योगस्य बृहत्तमेषु नक्षत्रेषु अन्यतमः अभवत् ।

परन्तु एनटीआर इत्यस्य सिनेमाक्षेत्रे महत्त्वपूर्णं योगदानं १९६९ तमे वर्षे "गुण्डम्मा कथा" इत्यस्य विमोचनेन अभवत् । कमलाकरकामेश्वरराव इत्यनेन निर्देशिते चलच्चित्रे अभिनेतारूपेण तस्य बहुमुखी प्रतिभा, हास्य-नाट्य-भूमिकयोः संचालनस्य क्षमता च प्रदर्शिता । सः "मायाबाजार", "मिस्साम्मा", "लावा कुसा" इत्यादिषु समीक्षकैः प्रशंसितचलच्चित्रेषु अभिनयम् अकरोत्, येषु तस्य अपारप्रतिभा, अभिनयपराक्रमः च प्रदर्शितः

एनटीआर इत्यस्य चलच्चित्रनिर्माणे आक्रमणं तस्य निर्माणगृहस्य नेशनल् आर्ट् थिएटर्स् इत्यस्य स्थापनायाः आरम्भेण अभवत् । सः "दाना वीरा सूरा कर्ण" इत्यादीनां प्रतिष्ठितचलच्चित्राणां निर्देशनं, निर्माणं च कृतवान्, यत्र सः बहुविधभूमिकाः निर्वहति स्म, येन उद्योगे बहुपक्षीयप्रतिभारूपेण स्वस्य स्थितिः अधिकं दृढं जातम्

तस्य सिनेमा-उपार्जनात् परं १९८० तमे दशके आरम्भे एनटीआर-संस्थायाः राजनीतिक्षेत्रे प्रवेशेन तस्य जीवनस्य मार्गः परिवर्तितः । तेलुगुभाषिणां जनानां चिन्तानां सम्बोधनं कृत्वा स्थापितां राजनैतिकव्यवस्थां चुनौतीं दातुं च इच्छायाः कारणेन १९८२ तमे वर्षे तेलुगुदेशमपक्षस्य (TDP) स्थापनां कृतवान् १९८३ तमे वर्षे आन्ध्रप्रदेशराज्यनिर्वाचने टीडीपी-पक्षस्य नेतृत्वं कृत्वा मुख्यमन्त्री अभवत् ।

एनटीआरस्य नेतृत्वशैली करिश्मान् आसीत्, सः विविधाः कल्याणकारीकार्यक्रमाः कार्यान्वितवान् येन सः जनसमूहस्य प्रियः अभवत् । आन्ध्रप्रदेशस्य जनानां मध्ये तस्य लोकप्रियता तादृशी आसीत् यत् तस्य समर्थकैः प्रायः "अन्ना" (अग्रजः) इति उच्यते स्म । परन्तु तस्य राजनैतिकयात्रा आन्तरिकदलविवादः, सत्तातः निष्कासनस्य संक्षिप्तकालं च इत्यादीनां आव्हानानां विना नासीत् ।

एनटीआरस्य विरासतां तेलुगुसंस्कृतेः भाषायाः च प्रचारार्थं तस्य प्रयत्नाः अपि सन्ति । तेलुगु-चलच्चित्रं वैश्विकदर्शकानां समीपं आनयितुं सः महत्त्वपूर्णां भूमिकां निर्वहति स्म, तेलुगुभाषिणां राज्यानां समृद्धसांस्कृतिकविरासतां प्रदर्शयितुं च महत्त्वपूर्णं कार्यं कृतवान्

दुःखदं यत् एनटीआर इत्यस्य जीवनं १९९६ तमे वर्षे जनवरीमासे १८ दिनाङ्के कटितम् अभवत् यदा सः ७२ वर्षे एव स्वर्गं गतः ।तस्य मृत्युः मनोरञ्जन-राजनैतिकक्षेत्रयोः एकस्य युगस्य समाप्तिम् अकरोत् अद्यपर्यन्तं तस्य प्रभावः आन्ध्रप्रदेशस्य तेलङ्गाना-देशस्य च सांस्कृतिकराजनैतिकपरिदृश्यस्य स्वरूपं निर्माति ।

निष्कर्षे वरिष्ठ एन.टी. रामारावस्य पौराणिक-अभिनेतृतः करिश्मान् राजनैतिकनेतापर्यन्तं यात्रा तस्य असाधारणप्रतिभायाः, करिश्मा-जनस्य, समर्पणस्य च प्रमाणम् अस्ति तेलुगु-चलच्चित्रे राजनीतिषु च तस्य योगदानं स्थायिविरासतां वर्तते, या पीढयः निरन्तरं प्रेरयति, प्रभावितं च करोति ।

रामरावस्य राजनीतिक्षेत्रे प्रवेशः तस्य यशस्वीजीवने महत्त्वपूर्णः मोक्षबिन्दुः अभवत् । तेलुगुदेशमपक्षस्य स्थापनायाः निर्णयः, तदनन्तरं आन्ध्रप्रदेशस्य राजनैतिकपरिदृश्ये तस्य संलग्नतायाः च राज्यस्य इतिहासे गहनः प्रभावः अभवत् ।

१९८० तमे वर्षे आरम्भे आन्ध्रप्रदेशः विभिन्नैः राजनैतिक-आर्थिक-चुनौत्यैः सह ग्रस्तः आसीत् । प्रचलितराजनैतिकसंस्थायाः विषये जनाः निराशाः अभवन्, परिवर्तनस्य आग्रहः अपि वर्धमानः आसीत् । तेलुगुभाषिणां जनसङ्ख्यायाः चिन्तानां निवारणस्य आवश्यकतां स्वीकृत्य एनटीआर इत्यनेन १९८२ तमे वर्षे मार्चमासस्य २९ दिनाङ्के तेलुगुदेशमपक्षस्य स्थापना कृता ।

दलस्य आरम्भः सामान्यजनानाम् सशक्तीकरणस्य, तेषां कल्याणस्य च प्रबलस्य इच्छायाः कारणेन प्रेरिता आसीत् । एनटीआरस्य करिश्मान् आकर्षणं तस्य सिनेमा प्रसिद्धिः च विशेषतः ग्रामीणानां हाशियानां च समुदायानाम् समर्थकानां विस्तृतश्रेणीं आकर्षयितुं महत्त्वपूर्णां भूमिकां निर्वहति स्म तस्य लोकप्रियता पारम्परिकराजनैतिकसीमाम् अतिक्रान्तवती, अतः सः शीघ्रमेव समर्पितान् अनुयायान् प्राप्तवान् ।

तेलुगुदेशमपक्षस्य प्राथमिकं उद्देश्यं क्षेत्रीयगौरवस्य कार्यस्य समर्थनं, आन्ध्रप्रदेशस्य हितस्य रक्षणं च आसीत् । एनटीआरस्य "तेलुगु आत्मगौरव" (तेलुगु आत्मसम्मान) आन्दोलनस्य उद्देश्यं राज्यस्य तस्य जनानां च उत्थानम् आसीत्, संसाधनानाम् अवसरानां च अधिकसमतापूर्णवितरणस्य वकालतम् आसीत्

१९८३ तमे वर्षे आन्ध्रप्रदेशराज्यनिर्वाचने एनटीआर-संस्थायाः नेतृत्वं कृत्वा टीडीपी-पक्षस्य ऐतिहासिकविजयः अभवत्, येन दीर्घकालीनः काङ्ग्रेसपक्षस्य शासनं अपासीत् । एतेन महत्त्वपूर्णं राजनैतिकपरिवर्तनं जातम्, जनसमूहेन सह सम्बद्धतां प्राप्तुं क्षमतायुक्तः करिश्मान् नेता इति एनटीआर-संस्थायाः स्थितिः ठोसरूपेण च अभवत् । १९८३ तमे वर्षे जनवरीमासे ९ दिनाङ्के आन्ध्रप्रदेशस्य मुख्यमन्त्रीरूपेण पदं स्वीकृतवान् ।

मुख्यमन्त्रीरूपेण एनटीआर-संस्थायाः सामाजिक-आर्थिक-विकासस्य उद्देश्यं कृत्वा अभिनव-नीतीनां, उपक्रमानाम् च एकां श्रेणीं कार्यान्वितम् । ग्राम्यविकासे, दारिद्र्यनिवारणे, कल्याणकार्यक्रमेषु च तस्य ध्यानं जनानां प्रियं जातम् । सः "अन्ना वस्त्रम्" (कार्यस्य कृते भोजनम्) इति कार्यक्रमं प्रवर्तयति स्म, यस्मिन् सहस्राणि दरिद्राः व्यक्तिः रोजगारं खाद्यसुरक्षा च प्रदत्तवन्तः ।

एनटीआर इत्यनेन कृषिक्षेत्रे सुधारः अपि आरब्धः, यस्य उद्देश्यं कृषकाणां आजीविकायाः उन्नयनम् आसीत् । तस्य प्रशासनेन अनेकानि सिञ्चनपरियोजनानि प्रारब्धाः, कृषिस्य आधुनिकीकरणाय च कार्यं कृतम् । एतेषां प्रयासानां ग्रामीणसमुदायेषु सकारात्मकः प्रभावः अभवत्, राज्यस्य समग्रवृद्धौ योगदानं च अभवत् ।

अपि च एनटीआर-सर्वकारेण महिलानां सशक्तिकरणार्थं उपायाः आरब्धाः, यथा गर्भिणीभ्यः आर्थिकसहायतां प्रदातुं, स्थानीयशासने तेषां सहभागितायाः प्रोत्साहनं च सर्वेषां नागरिकानां जीवनस्य गुणवत्तां सुधारयितुम् उद्दिश्य सः शिक्षायां स्वास्थ्यसेवायां च केन्द्रितः आसीत् ।

परन्तु एनटीआरस्य राजनैतिकयात्रा आव्हानैः विना नासीत् । १९८४ तमे वर्षे टीडीपी-पक्षस्य अन्तः राजनैतिकसंकटस्य कारणतः सः अस्थायीरूपेण पदात् निष्कासितः । एतस्य विघ्नस्य अभावेऽपि तस्य लोकप्रियता अक्षुण्णा एव अभवत्, तस्मिन् वर्षे एव जन-आक्रोशस्य अनन्तरं सः मुख्यमन्त्रीरूपेण पुनः नियुक्तः ।

१९९६ तमे वर्षे एनटीआरस्य असामयिकमृत्युः आन्ध्रप्रदेशस्य राजनैतिकपरिदृश्ये शून्यतां त्यक्तवान् । क्षेत्रीयगौरवस्य समर्थनं, हाशियानां सशक्तिकरणं, समाजकल्याणस्य प्रवर्धनं च इति तस्य विरासतः राज्यस्य शासनं नीतयः च निरन्तरं प्रभावितं करोति आन्ध्रप्रदेशस्य विकासे तस्य योगदानं जनसमूहेन सह सम्बद्धतायाः क्षमता च अस्य क्षेत्रस्य इतिहासे अमिटं चिह्नं त्यक्तवती अस्ति ।

उपसंहारार्थं एन.टी. रामरावस्य राजनैतिकयात्रायाः विशेषता आसीत् तेलुगुभाषिणां जनानां कल्याणाय तस्य प्रतिबद्धता । तस्य करिश्मान् नेतृत्वं, नवीननीतिः, सामाजिकन्यायस्य समर्पणं च आन्ध्रप्रदेशस्य राजनैतिकसामाजिकताने स्थायिविरासतां त्यक्तवती अस्ति तस्य प्रभावः राज्यस्य परिचयं निरन्तरं निर्माति, भविष्यत्पुस्तकानां कृते प्रेरणारूपेण च तिष्ठति ।वरिष्ठ एन.टी. रामारावः भारतस्य प्रसिद्धः अभिनेता, चलच्चित्रनिर्माता, राजनैतिकनेता च आसीत् । १९२३ तमे वर्षे मेमासस्य २८ दिनाङ्के आन्ध्रप्रदेशस्य निम्माकुरुनगरे (अधुना तेलङ्गानादेशे) जन्म प्राप्य एनटीआरस्य जीवनयात्रा सिनेमासफलतायाः राजनैतिकप्रभावस्य च आकर्षकः मिश्रणः अस्ति

एनटीआर इत्यस्य अभिनयवृत्तिः १९४० तमे दशके आरब्धा, तेलुगुचलच्चित्रेषु भूमिकां कृत्वा सः शीघ्रमेव प्रसिद्धिं प्राप्तवान् । श्रीकृष्ण, भगवान् राम इत्यादीनां पौराणिकपात्राणां चित्रणं कृत्वा तस्य समर्पितः प्रशंसकवर्गः प्राप्तः । १९५०-१९६० तमे दशके सः अनेकेषु सफलचलच्चित्रेषु अभिनयं कृतवान्, तेलुगु-चलच्चित्र-उद्योगस्य बृहत्तमेषु नक्षत्रेषु अन्यतमः अभवत् ।

परन्तु एनटीआर इत्यस्य सिनेमाक्षेत्रे महत्त्वपूर्णं योगदानं १९६९ तमे वर्षे "गुण्डम्मा कथा" इत्यस्य विमोचनेन अभवत् । कमलाकरकामेश्वरराव इत्यनेन निर्देशिते चलच्चित्रे अभिनेतारूपेण तस्य बहुमुखी प्रतिभा, हास्य-नाट्य-भूमिकयोः संचालनस्य क्षमता च प्रदर्शिता । सः "मायाबाजार", "मिस्साम्मा", "लावा कुसा" इत्यादिषु समीक्षकैः प्रशंसितचलच्चित्रेषु अभिनयम् अकरोत्, येषु तस्य अपारप्रतिभा, अभिनयपराक्रमः च प्रदर्शितः

एनटीआर इत्यस्य चलच्चित्रनिर्माणे आक्रमणं तस्य निर्माणगृहस्य नेशनल् आर्ट् थिएटर्स् इत्यस्य स्थापनायाः आरम्भेण अभवत् । सः "दाना वीरा सूरा कर्ण" इत्यादीनां प्रतिष्ठितचलच्चित्राणां निर्देशनं, निर्माणं च कृतवान्, यत्र सः बहुविधभूमिकाः निर्वहति स्म, येन उद्योगे बहुपक्षीयप्रतिभारूपेण स्वस्य स्थितिः अधिकं दृढं जातम्

तस्य सिनेमा-उपार्जनात् परं १९८० तमे दशके आरम्भे एनटीआर-संस्थायाः राजनीतिक्षेत्रे प्रवेशेन तस्य जीवनस्य मार्गः परिवर्तितः । तेलुगुभाषिणां जनानां चिन्तानां सम्बोधनं कृत्वा स्थापितां राजनैतिकव्यवस्थां चुनौतीं दातुं च इच्छायाः कारणेन १९८२ तमे वर्षे तेलुगुदेशमपक्षस्य (TDP) स्थापनां कृतवान् १९८३ तमे वर्षे आन्ध्रप्रदेशराज्यनिर्वाचने टीडीपी-पक्षस्य नेतृत्वं कृत्वा मुख्यमन्त्री अभवत् ।

एनटीआरस्य नेतृत्वशैली करिश्मान् आसीत्, सः विविधाः कल्याणकारीकार्यक्रमाः कार्यान्वितवान् येन सः जनसमूहस्य प्रियः अभवत् । आन्ध्रप्रदेशस्य जनानां मध्ये तस्य लोकप्रियता तादृशी आसीत् यत् तस्य समर्थकैः प्रायः "अन्ना" (अग्रजः) इति उच्यते स्म । परन्तु तस्य राजनैतिकयात्रा आन्तरिकदलविवादः, सत्तातः निष्कासनस्य संक्षिप्तकालं च इत्यादीनां आव्हानानां विना नासीत् ।

एनटीआरस्य विरासतां तेलुगुसंस्कृतेः भाषायाः च प्रचारार्थं तस्य प्रयत्नाः अपि सन्ति । तेलुगु-चलच्चित्रं वैश्विकदर्शकानां समीपं आनयितुं सः महत्त्वपूर्णां भूमिकां निर्वहति स्म, तेलुगुभाषिणां राज्यानां समृद्धसांस्कृतिकविरासतां प्रदर्शयितुं च महत्त्वपूर्णं कार्यं कृतवान्

दुःखदं यत् एनटीआर इत्यस्य जीवनं १९९६ तमे वर्षे जनवरीमासे १८ दिनाङ्के कटितम् अभवत् यदा सः ७२ वर्षे एव स्वर्गं गतः ।तस्य मृत्युः मनोरञ्जन-राजनैतिकक्षेत्रयोः एकस्य युगस्य समाप्तिम् अकरोत् अद्यपर्यन्तं तस्य प्रभावः आन्ध्रप्रदेशस्य तेलङ्गाना-देशस्य च सांस्कृतिकराजनैतिकपरिदृश्यस्य स्वरूपं निर्माति ।

निष्कर्षे वरिष्ठ एन.टी. रामारावस्य पौराणिक-अभिनेतृतः करिश्मान् राजनैतिकनेतापर्यन्तं यात्रा तस्य असाधारणप्रतिभायाः, करिश्मा-जनस्य, समर्पणस्य च प्रमाणम् अस्ति तेलुगु-चलच्चित्रे राजनीतिषु च तस्य योगदानं स्थायिविरासतां वर्तते, या पीढयः निरन्तरं प्रेरयति, प्रभावितं च करोति ।

रामरावस्य राजनीतिक्षेत्रे प्रवेशः तस्य यशस्वीजीवने महत्त्वपूर्णः मोक्षबिन्दुः अभवत् । तेलुगुदेशमपक्षस्य स्थापनायाः निर्णयः, तदनन्तरं आन्ध्रप्रदेशस्य राजनैतिकपरिदृश्ये तस्य संलग्नतायाः च राज्यस्य इतिहासे गहनः प्रभावः अभवत् ।

१९८० तमे वर्षे आरम्भे आन्ध्रप्रदेशः विभिन्नैः राजनैतिक-आर्थिक-चुनौत्यैः सह ग्रस्तः आसीत् । प्रचलितराजनैतिकसंस्थायाः विषये जनाः निराशाः अभवन्, परिवर्तनस्य आग्रहः अपि वर्धमानः आसीत् । तेलुगुभाषिणां जनसङ्ख्यायाः चिन्तानां निवारणस्य आवश्यकतां स्वीकृत्य एनटीआर इत्यनेन १९८२ तमे वर्षे मार्चमासस्य २९ दिनाङ्के तेलुगुदेशमपक्षस्य स्थापना कृता ।

दलस्य आरम्भः सामान्यजनानाम् सशक्तीकरणस्य, तेषां कल्याणस्य च प्रबलस्य इच्छायाः कारणेन प्रेरिता आसीत् । एनटीआरस्य करिश्मान् आकर्षणं तस्य सिनेमा प्रसिद्धिः च विशेषतः ग्रामीणानां हाशियानां च समुदायानाम् समर्थकानां विस्तृतश्रेणीं आकर्षयितुं महत्त्वपूर्णां भूमिकां निर्वहति स्म तस्य लोकप्रियता पारम्परिकराजनैतिकसीमाम् अतिक्रान्तवती, अतः सः शीघ्रमेव समर्पितान् अनुयायान् प्राप्तवान् ।

तेलुगुदेशमपक्षस्य प्राथमिकं उद्देश्यं क्षेत्रीयगौरवस्य कार्यस्य समर्थनं, आन्ध्रप्रदेशस्य हितस्य रक्षणं च आसीत् । एनटीआरस्य "तेलुगु आत्मगौरव" (तेलुगु आत्मसम्मान) आन्दोलनस्य उद्देश्यं राज्यस्य तस्य जनानां च उत्थानम् आसीत्, संसाधनानाम् अवसरानां च अधिकसमतापूर्णवितरणस्य वकालतम् आसीत्

१९८३ तमे वर्षे आन्ध्रप्रदेशराज्यनिर्वाचने एनटीआर-संस्थायाः नेतृत्वं कृत्वा टीडीपी-पक्षस्य ऐतिहासिकविजयः अभवत्, येन दीर्घकालीनः काङ्ग्रेसपक्षस्य शासनं अपासीत् । एतेन महत्त्वपूर्णं राजनैतिकपरिवर्तनं जातम्, जनसमूहेन सह सम्बद्धतां प्राप्तुं क्षमतायुक्तः करिश्मान् नेता इति एनटीआर-संस्थायाः स्थितिः ठोसरूपेण च अभवत् । १९८३ तमे वर्षे जनवरीमासे ९ दिनाङ्के आन्ध्रप्रदेशस्य मुख्यमन्त्रीरूपेण पदं स्वीकृतवान् ।

मुख्यमन्त्रीरूपेण एनटीआर-संस्थायाः सामाजिक-आर्थिक-विकासस्य उद्देश्यं कृत्वा अभिनव-नीतीनां, उपक्रमानाम् च एकां श्रेणीं कार्यान्वितम् । ग्राम्यविकासे, दारिद्र्यनिवारणे, कल्याणकार्यक्रमेषु च तस्य ध्यानं जनानां प्रियं जातम् । सः "अन्ना वस्त्रम्" (कार्यस्य कृते भोजनम्) इति कार्यक्रमं प्रवर्तयति स्म, यस्मिन् सहस्राणि दरिद्राः व्यक्तिः रोजगारं खाद्यसुरक्षा च प्रदत्तवन्तः ।

एनटीआर इत्यनेन कृषिक्षेत्रे सुधारः अपि आरब्धः, यस्य उद्देश्यं कृषकाणां आजीविकायाः उन्नयनम् आसीत् । तस्य प्रशासनेन अनेकानि सिञ्चनपरियोजनानि प्रारब्धाः, कृषिस्य आधुनिकीकरणाय च कार्यं कृतम् । एतेषां प्रयासानां ग्रामीणसमुदायेषु सकारात्मकः प्रभावः अभवत्, राज्यस्य समग्रवृद्धौ योगदानं च अभवत् ।

अपि च एनटीआर-सर्वकारेण महिलानां सशक्तिकरणार्थं उपायाः आरब्धाः, यथा गर्भिणीभ्यः आर्थिकसहायतां प्रदातुं, स्थानीयशासने तेषां सहभागितायाः प्रोत्साहनं च सर्वेषां नागरिकानां जीवनस्य गुणवत्तां सुधारयितुम् उद्दिश्य सः शिक्षायां स्वास्थ्यसेवायां च केन्द्रितः आसीत् ।

परन्तु एनटीआरस्य राजनैतिकयात्रा आव्हानैः विना नासीत् । १९८४ तमे वर्षे टीडीपी-पक्षस्य अन्तः राजनैतिकसंकटस्य कारणतः सः अस्थायीरूपेण पदात् निष्कासितः । एतस्य विघ्नस्य अभावेऽपि तस्य लोकप्रियता अक्षुण्णा एव अभवत्, तस्मिन् वर्षे एव जन-आक्रोशस्य अनन्तरं सः मुख्यमन्त्रीरूपेण पुनः नियुक्तः ।

१९९६ तमे वर्षे एनटीआरस्य असामयिकमृत्युः आन्ध्रप्रदेशस्य राजनैतिकपरिदृश्ये शून्यतां त्यक्तवान् । क्षेत्रीयगौरवस्य समर्थनं, हाशियानां सशक्तिकरणं, समाजकल्याणस्य प्रवर्धनं च इति तस्य विरासतः राज्यस्य शासनं नीतयः च निरन्तरं प्रभावितं करोति आन्ध्रप्रदेशस्य विकासे तस्य योगदानं जनसमूहेन सह सम्बद्धतायाः क्षमता च अस्य क्षेत्रस्य इतिहासे अमिटं चिह्नं त्यक्तवती अस्ति ।

उपसंहारार्थं एन.टी. रामरावस्य राजनैतिकयात्रायाः विशेषता आसीत् तेलुगुभाषिणां जनानां कल्याणाय तस्य प्रतिबद्धता । तस्य करिश्मान् नेतृत्वं, नवीननीतिः, सामाजिकन्यायस्य समर्पणं च आन्ध्रप्रदेशस्य राजनैतिकसामाजिकताने स्थायिविरासतां त्यक्तवती अस्ति तस्य प्रभावः राज्यस्य परिचयं निरन्तरं निर्माति, भविष्यत्पुस्तकानां कृते प्रेरणारूपेण च तिष्ठति ।वरिष्ठ एन.टी. रामारावः भारतस्य प्रसिद्धः अभिनेता, चलच्चित्रनिर्माता, राजनैतिकनेता च आसीत् । १९२३ तमे वर्षे मेमासस्य २८ दिनाङ्के आन्ध्रप्रदेशस्य निम्माकुरुनगरे (अधुना तेलङ्गानादेशे) जन्म प्राप्य एनटीआरस्य जीवनयात्रा सिनेमासफलतायाः राजनैतिकप्रभावस्य च आकर्षकः मिश्रणः अस्ति

एनटीआर इत्यस्य अभिनयवृत्तिः १९४० तमे दशके आरब्धा, तेलुगुचलच्चित्रेषु भूमिकां कृत्वा सः शीघ्रमेव प्रसिद्धिं प्राप्तवान् । श्रीकृष्ण, भगवान् राम इत्यादीनां पौराणिकपात्राणां चित्रणं कृत्वा तस्य समर्पितः प्रशंसकवर्गः प्राप्तः । १९५०-१९६० तमे दशके सः अनेकेषु सफलचलच्चित्रेषु अभिनयं कृतवान्, तेलुगु-चलच्चित्र-उद्योगस्य बृहत्तमेषु नक्षत्रेषु अन्यतमः अभवत् ।

परन्तु एनटीआर इत्यस्य सिनेमाक्षेत्रे महत्त्वपूर्णं योगदानं १९६९ तमे वर्षे "गुण्डम्मा कथा" इत्यस्य विमोचनेन अभवत् । कमलाकरकामेश्वरराव इत्यनेन निर्देशिते चलच्चित्रे अभिनेतारूपेण तस्य बहुमुखी प्रतिभा, हास्य-नाट्य-भूमिकयोः संचालनस्य क्षमता च प्रदर्शिता । सः "मायाबाजार", "मिस्साम्मा", "लावा कुसा" इत्यादिषु समीक्षकैः प्रशंसितचलच्चित्रेषु अभिनयम् अकरोत्, येषु तस्य अपारप्रतिभा, अभिनयपराक्रमः च प्रदर्शितः

एनटीआर इत्यस्य चलच्चित्रनिर्माणे आक्रमणं तस्य निर्माणगृहस्य नेशनल् आर्ट् थिएटर्स् इत्यस्य स्थापनायाः आरम्भेण अभवत् । सः "दाना वीरा सूरा कर्ण" इत्यादीनां प्रतिष्ठितचलच्चित्राणां निर्देशनं, निर्माणं च कृतवान्, यत्र सः बहुविधभूमिकाः निर्वहति स्म, येन उद्योगे बहुपक्षीयप्रतिभारूपेण स्वस्य स्थितिः अधिकं दृढं जातम्

तस्य सिनेमा-उपार्जनात् परं १९८० तमे दशके आरम्भे एनटीआर-संस्थायाः राजनीतिक्षेत्रे प्रवेशेन तस्य जीवनस्य मार्गः परिवर्तितः । तेलुगुभाषिणां जनानां चिन्तानां सम्बोधनं कृत्वा स्थापितां राजनैतिकव्यवस्थां चुनौतीं दातुं च इच्छायाः कारणेन १९८२ तमे वर्षे तेलुगुदेशमपक्षस्य (TDP) स्थापनां कृतवान् १९८३ तमे वर्षे आन्ध्रप्रदेशराज्यनिर्वाचने टीडीपी-पक्षस्य नेतृत्वं कृत्वा मुख्यमन्त्री अभवत् ।

एनटीआरस्य नेतृत्वशैली करिश्मान् आसीत्, सः विविधाः कल्याणकारीकार्यक्रमाः कार्यान्वितवान् येन सः जनसमूहस्य प्रियः अभवत् । आन्ध्रप्रदेशस्य जनानां मध्ये तस्य लोकप्रियता तादृशी आसीत् यत् तस्य समर्थकैः प्रायः "अन्ना" (अग्रजः) इति उच्यते स्म । परन्तु तस्य राजनैतिकयात्रा आन्तरिकदलविवादः, सत्तातः निष्कासनस्य संक्षिप्तकालं च इत्यादीनां आव्हानानां विना नासीत् ।

एनटीआरस्य विरासतां तेलुगुसंस्कृतेः भाषायाः च प्रचारार्थं तस्य प्रयत्नाः अपि सन्ति । तेलुगु-चलच्चित्रं वैश्विकदर्शकानां समीपं आनयितुं सः महत्त्वपूर्णां भूमिकां निर्वहति स्म, तेलुगुभाषिणां राज्यानां समृद्धसांस्कृतिकविरासतां प्रदर्शयितुं च महत्त्वपूर्णं कार्यं कृतवान्

दुःखदं यत् एनटीआर इत्यस्य जीवनं १९९६ तमे वर्षे जनवरीमासे १८ दिनाङ्के कटितम् अभवत् यदा सः ७२ वर्षे एव स्वर्गं गतः ।तस्य मृत्युः मनोरञ्जन-राजनैतिकक्षेत्रयोः एकस्य युगस्य समाप्तिम् अकरोत् अद्यपर्यन्तं तस्य प्रभावः आन्ध्रप्रदेशस्य तेलङ्गाना-देशस्य च सांस्कृतिकराजनैतिकपरिदृश्यस्य स्वरूपं निर्माति ।

निष्कर्षे वरिष्ठ एन.टी. रामारावस्य पौराणिक-अभिनेतृतः करिश्मान् राजनैतिकनेतापर्यन्तं यात्रा तस्य असाधारणप्रतिभायाः, करिश्मा-जनस्य, समर्पणस्य च प्रमाणम् अस्ति तेलुगु-चलच्चित्रे राजनीतिषु च तस्य योगदानं स्थायिविरासतां वर्तते, या पीढयः निरन्तरं प्रेरयति, प्रभावितं च करोति ।

रामरावस्य राजनीतिक्षेत्रे प्रवेशः तस्य यशस्वीजीवने महत्त्वपूर्णः मोक्षबिन्दुः अभवत् । तेलुगुदेशमपक्षस्य स्थापनायाः निर्णयः, तदनन्तरं आन्ध्रप्रदेशस्य राजनैतिकपरिदृश्ये तस्य संलग्नतायाः च राज्यस्य इतिहासे गहनः प्रभावः अभवत् ।

१९८० तमे वर्षे आरम्भे आन्ध्रप्रदेशः विभिन्नैः राजनैतिक-आर्थिक-चुनौत्यैः सह ग्रस्तः आसीत् । प्रचलितराजनैतिकसंस्थायाः विषये जनाः निराशाः अभवन्, परिवर्तनस्य आग्रहः अपि वर्धमानः आसीत् । तेलुगुभाषिणां जनसङ्ख्यायाः चिन्तानां निवारणस्य आवश्यकतां स्वीकृत्य एनटीआर इत्यनेन १९८२ तमे वर्षे मार्चमासस्य २९ दिनाङ्के तेलुगुदेशमपक्षस्य स्थापना कृता ।

दलस्य आरम्भः सामान्यजनानाम् सशक्तीकरणस्य, तेषां कल्याणस्य च प्रबलस्य इच्छायाः कारणेन प्रेरिता आसीत् । एनटीआरस्य करिश्मान् आकर्षणं तस्य सिनेमा प्रसिद्धिः च विशेषतः ग्रामीणानां हाशियानां च समुदायानाम् समर्थकानां विस्तृतश्रेणीं आकर्षयितुं महत्त्वपूर्णां भूमिकां निर्वहति स्म तस्य लोकप्रियता पारम्परिकराजनैतिकसीमाम् अतिक्रान्तवती, अतः सः शीघ्रमेव समर्पितान् अनुयायान् प्राप्तवान् ।

तेलुगुदेशमपक्षस्य प्राथमिकं उद्देश्यं क्षेत्रीयगौरवस्य कार्यस्य समर्थनं, आन्ध्रप्रदेशस्य हितस्य रक्षणं च आसीत् । एनटीआरस्य "तेलुगु आत्मगौरव" (तेलुगु आत्मसम्मान) आन्दोलनस्य उद्देश्यं राज्यस्य तस्य जनानां च उत्थानम् आसीत्, संसाधनानाम् अवसरानां च अधिकसमतापूर्णवितरणस्य वकालतम् आसीत्

१९८३ तमे वर्षे आन्ध्रप्रदेशराज्यनिर्वाचने एनटीआर-संस्थायाः नेतृत्वं कृत्वा टीडीपी-पक्षस्य ऐतिहासिकविजयः अभवत्, येन दीर्घकालीनः काङ्ग्रेसपक्षस्य शासनं अपासीत् । एतेन महत्त्वपूर्णं राजनैतिकपरिवर्तनं जातम्, जनसमूहेन सह सम्बद्धतां प्राप्तुं क्षमतायुक्तः करिश्मान् नेता इति एनटीआर-संस्थायाः स्थितिः ठोसरूपेण च अभवत् । १९८३ तमे वर्षे जनवरीमासे ९ दिनाङ्के आन्ध्रप्रदेशस्य मुख्यमन्त्रीरूपेण पदं स्वीकृतवान् ।

मुख्यमन्त्रीरूपेण एनटीआर-संस्थायाः सामाजिक-आर्थिक-विकासस्य उद्देश्यं कृत्वा अभिनव-नीतीनां, उपक्रमानाम् च एकां श्रेणीं कार्यान्वितम् । ग्राम्यविकासे, दारिद्र्यनिवारणे, कल्याणकार्यक्रमेषु च तस्य ध्यानं जनानां प्रियं जातम् । सः "अन्ना वस्त्रम्" (कार्यस्य कृते भोजनम्) इति कार्यक्रमं प्रवर्तयति स्म, यस्मिन् सहस्राणि दरिद्राः व्यक्तिः रोजगारं खाद्यसुरक्षा च प्रदत्तवन्तः ।

एनटीआर इत्यनेन कृषिक्षेत्रे सुधारः अपि आरब्धः, यस्य उद्देश्यं कृषकाणां आजीविकायाः उन्नयनम् आसीत् । तस्य प्रशासनेन अनेकानि सिञ्चनपरियोजनानि प्रारब्धाः, कृषिस्य आधुनिकीकरणाय च कार्यं कृतम् । एतेषां प्रयासानां ग्रामीणसमुदायेषु सकारात्मकः प्रभावः अभवत्, राज्यस्य समग्रवृद्धौ योगदानं च अभवत् ।

अपि च एनटीआर-सर्वकारेण महिलानां सशक्तिकरणार्थं उपायाः आरब्धाः, यथा गर्भिणीभ्यः आर्थिकसहायतां प्रदातुं, स्थानीयशासने तेषां सहभागितायाः प्रोत्साहनं च सर्वेषां नागरिकानां जीवनस्य गुणवत्तां सुधारयितुम् उद्दिश्य सः शिक्षायां स्वास्थ्यसेवायां च केन्द्रितः आसीत् ।

परन्तु एनटीआरस्य राजनैतिकयात्रा आव्हानैः विना नासीत् । १९८४ तमे वर्षे टीडीपी-पक्षस्य अन्तः राजनैतिकसंकटस्य कारणतः सः अस्थायीरूपेण पदात् निष्कासितः । एतस्य विघ्नस्य अभावेऽपि तस्य लोकप्रियता अक्षुण्णा एव अभवत्, तस्मिन् वर्षे एव जन-आक्रोशस्य अनन्तरं सः मुख्यमन्त्रीरूपेण पुनः नियुक्तः ।

१९९६ तमे वर्षे एनटीआरस्य असामयिकमृत्युः आन्ध्रप्रदेशस्य राजनैतिकपरिदृश्ये शून्यतां त्यक्तवान् । क्षेत्रीयगौरवस्य समर्थनं, हाशियानां सशक्तिकरणं, समाजकल्याणस्य प्रवर्धनं च इति तस्य विरासतः राज्यस्य शासनं नीतयः च निरन्तरं प्रभावितं करोति आन्ध्रप्रदेशस्य विकासे तस्य योगदानं जनसमूहेन सह सम्बद्धतायाः क्षमता च अस्य क्षेत्रस्य इतिहासे अमिटं चिह्नं त्यक्तवती अस्ति ।

उपसंहारार्थं एन.टी. रामरावस्य राजनैतिकयात्रायाः विशेषता आसीत् तेलुगुभाषिणां जनानां कल्याणाय तस्य प्रतिबद्धता । तस्य करिश्मान् नेतृत्वं, नवीननीतिः, सामाजिकन्यायस्य समर्पणं च आन्ध्रप्रदेशस्य राजनैतिकसामाजिकताने स्थायिविरासतां त्यक्तवती अस्ति तस्य प्रभावः राज्यस्य परिचयं निरन्तरं निर्माति, भविष्यत्पुस्तकानां कृते प्रेरणारूपेण च तिष्ठति

[[

NTR in 1952

|लघुचित्रम्]]

  1. https://en.wikipedia.org/wiki/N._T._Rama_Rao
  2. https://m.timesofindia.com/entertainment/telugu/movies/news/sr-ntrs-birth-anniversary-a-flashback-of-his-film-and-political-foray/photostory/83029372.cms
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230775hemanth&oldid=482556" इत्यस्माद् प्रतिप्राप्तम्