सदस्यः:2230776gauripriyacnair

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 पढ़यणि
एलान्थूर्  पढ़यणि
केरल का पारम्परिक नृत्य रूप
Location एलान्थूर्, पतनम्तित्त, केरल
Website https://commons.wikimedia.org/wiki/File:Elanthoor_Padayani.jpg

पढ़यणि

पम्पा-नद्याः तटे स्थितेषु भद्रकाली-मन्दिरेषु क्रियमाणा संस्कारकला अस्ति पढ़यनि । पौराणिककथानां अनुसारम् अयं संस्कारनृत्यः भगवान् शिवादिदेवैः कृतस्य नृत्यस्य स्मरणं भवति, यस्याः क्रोधः दारिकायाः राक्षसस्य नाशं कृत्वा अपि तस्याः क्रोधः शान्तयितुं न शक्यते स्म । इदमपि कथ्यते यत् पढ़यनि पौराणिकं कालिस्य दारिकणस्य उपरि विजयः नास्ति, अपितु काली इत्यस्य अनियंत्रितस्य विनाशकारीयाः च सामर्थ्यस्य उपरि शिवस्य विजयः एव । यद्यपि परम्परागतरूपेण, प्रायः सप्ताहद्वयं यावत्, अधुना-दिनानि यावत्, तथापि एकदिनवत् अल्पकालं यावत् धार्यते

  •  पढ़यणियाः सज्जताः       

कोलम तुल्लल् पढ़यनि प्रदर्शनस्य प्रमुखः भागः अस्ति । कोलम् इति पत्रेषु चित्राणि आकृष्य निर्मितं मुखौटा । एतत् कोलं धारयन् पढ़यनि नर्तकी भक्त्या संस्कारनृत्यं करोति। पढ़यनि शब्दस्य उत्पत्तिः ‘पद’शब्दात् अभवत्, यस्य अर्थः ‘सेना’ अथवा ‘योद्धा’ इति।एतत् केरलस्य पारम्परिकं लोकनृत्यं यत् संगीतस्य, नृत्यस्य, नाट्यस्य, व्यङ्ग्यस्य, मुखस्य मुखौटस्य, चित्रस्य च सुन्दरं समागमम् अस्ति। ब्राह्मणवादस्य आगमनात् पूर्वं विद्यमानः द्रविडीयः पूजारूपः अस्ति ।पूर्वं हस्तक्षेपस्य चिकित्साविधिना अनुकूलतां न प्राप्यमाणानां रोगानाम् चिकित्सायै एतत् विस्तृतं महत् च आयोजनं कृतम् आसीत् । मानसिक-अथवा आध्यात्मिक-चिकित्सारूपेण, केवलं कनियर-समुदायस्य थिन्ता-अन्तर्जात-समूहस्य (केरलस्य पारम्परिक-व्यावसायिक-हिन्दु-ज्योतिषिणः) एकेन खण्डेन, भूत-निर्गमनस्य पद्धत्या, अस्य परिकल्पना, नियन्त्रणं, निष्पादनं च कृतम् केरलस्य भगवती (भद्रकाली) मन्दिराणां उत्सवप्रसङ्गैः सह एषा लोककला दिव्यसंस्कारपरम्परा अभवत्” इति ।

  •  पढ़यणिनाटकम्

         एते कोलम् आध्यात्मिकशक्तयः अथवा दिव्यपात्राणां प्रतिनिधित्वं भवन्ति, तथा च प्राकृतिकचूर्णानां उपयोगेन गभीररक्तकृष्णादिषु सजीववर्णेषु चित्रितैः भयानकैः अद्भुतैः च मुखमास्कैः, शिरःसामग्रीभिः च चित्रिताः सन्ति | तेषु गणपतिकोलामः, यक्षीकोलमः, पक्षीकोलमः, मादनकोलमः, कालनकोलमः, मरुठाकोलमः, पिशाचुकोलमः, भैरवीकोलमः, गन्धर्वनकोलमः, मुकिलान्कोलमः च अन्तर्भवन्ति । पढ़यनि मूलतः एकः साम्प्रदायिकः क्रियाकलापः अस्ति यत्र ग्रामजना: अरेकानट् ताडस्य संग्रहणे सक्रियरूपेण संलग्नाः भवन्ति तथा च कोलम् निर्माणे भागं गृह्णन्ति।कोलम थुल्लालः कप्पोली इत्यस्य दिवसे एव आरभ्यते। कोलं तुल्लल्स्य कृते थप्पुः मुख्यं वाद्यम् अस्ति । चेण्डा च कैमनी च । पढ़यनि गीतानि अतीव आकर्षकाणि भवन्ति। ये पारम्परिकरीत्या कठोरशारीरिकप्रशिक्षणं अनुशासनं च कृतवन्तः ते एव पढ़यनि संस्कारे भागं ग्रहीतुं शक्नुवन्ति । एकः विशेषः आहारपद्धतिः यः शारीरिकं आध्यात्मिकं च शुद्धिं कर्तुं शक्नोति, तस्य अपि अनुसरणं आयोजनात् पूर्वं कर्तव्यम् अस्ति।पढ़यनि उत्सवः मध्य त्रावणकोरे भवति, यत्र केरलस्य पतनमतिट्टा ज़िला भवति।

         प्रदर्शितानि वस्तूनि, येषां आकारः एकपादतः नवपादपर्यन्तं भवति, ते संसाधिततालपत्रैः निर्मिताः सन्ति, येन शेल्फ् आयुः सुनिश्चितः भवति । कृष्णवर्णं विहाय कलाकृतीनां सर्वेऽपि वर्णाः प्राकृतिकसामग्रीभिः निर्मिताः सन्ति यथा हल्दी, लैटराइट् पाषाणः, तण्डुलपिष्टः इत्यादयः।मुक्तस्थलेषु मञ्चिताः पदायनीः 'दुष्टशक्तयः निवारयितुं शुद्धीकरणाय च चयनितमन्दिरदेव्याः अर्पणरूपेण क्रियते ग्रामः तस्य निवासिनः च । सामान्यतया द्वयोः प्रमुखयोः फसलस्य ऋतुयोः मध्ये मञ्चितः अयं मध्यत्रावान्कोरस्य समृद्धेन कृषिविरासतः अपि आन्तरिकरूपेण सम्बद्धः अस्ति|

  • नृत्यस्य लोकप्रियतत्त्वानि:-
  1. कलां कोलम् : पढ़यनिसंस्कारस्य अयं सर्वाधिकप्रसिद्धः भागः अस्ति । अयं नृत्यरूपः एकस्य बालकस्य शिवस्य कृते स्वप्राणान् याचमानस्य विषये कथयति यदा ‘मृत्युः’ तस्य षोडशजन्मदिनम् आगच्छति।
  2. भैरवी कोलम् : भैरवीदेव्याः पू जां समर्पितं नृत्यम् अस्ति । अस्य प्रदर्शनस्य कृते प्रयुक्तः कोलमः (मास्कः) बृहत्तमः अस्ति, तस्य विशालपरिमाणस्य, गुरुभारस्य च कारणात् एकादशाधिकजनानाम् नेतृत्वं भवति |
  3. विनोदः - व्यंग्यः पदयान्याः एकः अत्यावश्यकः भागः अस्ति। एतत् जनानां क्षुद्रव्यर्थानां उपहासं कर्तुं तथा च सामाजिकसुधारार्थं लक्ष्यक्षेत्राणां कृते क्रियते ।

            सङ्गीतस्य नृत्यस्य च सारगर्भितमिश्रणं पदमनिट्टायां पढ़यनिप्रदर्शनं विगतदशकद्वयेषु प्रमुखपर्यटनस्थलरूपेण विकसितम् अस्ति | सम्प्रति अस्य ग्रामस्य निवासिनः मध्ये प्रायः ३०० पढ़यनि-कलाकाराः सन्ति ।यद्यपि अस्मिन् ग्रामे कतिपयदशकानि यावत् पढ़यनि-कलारी अथवा प्रशिक्षणकेन्द्रं भवति स्म तथापि १९८० तमे दशके अन्तभागे अस्य कलारूपस्य नेतृत्वे कदममनिट्टगोथराकलाकालारी-संस्थायाः स्थापनायाः कारणेन अस्य कलारूपस्य जीवनं नवीनं पट्टं प्राप्तम् कदम्मनित्त वासुदेवन पिल्लै एवं स्वर्गीय कदम्मनित्त रामकृष्णन। कदममणिट्टायां पढ़यनिशिक्षणसंशोधनकेन्द्रस्य स्थापनायाः कार्याणि राज्यकेन्द्रसर्वकारयोः साहाय्येन २००७ तमे वर्षे आरब्धानि, सम्प्रति परियोजनायाः विकासस्य तृतीयचरणं वर्तते। संग्रहालयस्य पार्श्वे प्रशिक्षणभवनं, लघुनाट्यगृहं, रङ्गमञ्चः, पुस्तकालयः च अपि अत्र वर्तमानविकासपदे स्थापिताः सन्ति ।

              पढ़यनि केवलं कलारूपं न भवति, सम्पूर्णग्रामस्य शारीरिकं मानसिकं च कल्याणं सुनिश्चित्य सामुदायिकसमागमः अस्ति। जातिधर्मस्य सीमां अतिक्रम्य एकतायाः भावः जनयति इति संस्कारसमूहः  अस्ति ।

[१] [२] [३] [४] [५]

  1. "Wikipedia". 
  2. https://commons.wikimedia.org/wiki/File:Padayani_Dressing.jpg
  3. https://commons.wikimedia.org/wiki/File:Ganapathi_Kollam.jpg
  4. https://commons.wikimedia.org/wiki/File:Yakshi_Kollam.jpg
  5. https://commons.wikimedia.org/wiki/File:Kalan_Kollam.jpg
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230776gauripriyacnair&oldid=482665" इत्यस्माद् प्रतिप्राप्तम्