सदस्यः:2230777meghanapalagiri

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नमस्कार सर्वेभ्यः मम नाम पलागिरी मेघना अहं सप्तदशवर्षीयः अस्मि। अहं बेङ्गलूरुनगरे अध्ययनं करोमि। अहं क्राइस्ट् विश्वविद्यालये अध्ययनं करोमि। अहं प्रथमवर्षे उपाधिं प्राप्तुं अध्ययनं करोमि। अहं आन्ध्रप्रदेशस्य कदपातः अस्मि। मम जन्मभूमिः आन्ध्रप्रदेशस्य विजयवाडा अस्ति। अहं विजयवादे जन्म प्राप्य राजसीमायां पालितः। मम परमाणुपरिवारः अस्ति। अहं, मम मम्मा, मम पिता, मम भ्राता च एकत्र निवसन्ति। वयं चतुर्णां परिवारः स्मः। मम पितुः नाम पलागिरी बासिविरेड्डी अस्ति। मम मम्मस्य नाम पलागिरी रामलक्ष्मी, मम भ्रातुः नाम पलागिरी साई दिलीप रेड्डी। मम पिता सर्वकारीयकर्मचारी अस्ति। मम माता गृहिणी अस्ति। मम कुटुम्बे एकः अग्रजः अस्ति। सः कदपायां उपाधिस्य अन्तिमवर्षे अध्ययनं कुर्वन् अस्ति । अहं भिन्न-भिन्न-विद्यालयेषु अध्ययनं कृतवान् यतोहि मम पिता सर्वकारीय-कर्मचारिणः आसीत् तथा च वयं एकस्मात् स्थानात् अन्यस्मिन् स्थाने स्थानान्तरणं कुर्मः अतः अहं भिन्न-प्रकारस्य विद्यालये अध्ययनं प्राप्तवान्। मया बहवः मित्राणि कृताः। जनानां भिन्नानि मानसिकतानि द्रष्टुं प्राप्तवान्। राज्यस्य विभिन्नेषु भागेषु विविधाः संस्कृतिः अपि मया दृष्टाः । तदा अहं अवगच्छामि यत् प्रत्येकस्य राज्यस्य स्वकीयाः गहनाः मूल्याः संस्कृतिः च सन्ति। मम बहवः शौकाः सन्ति। मम शौकः चित्रकला, गिटारवादनं, उद्यानकार्यं, प्रकृतौ बहिः भवितुं , योगं कर्तुं, उपन्यासान् अपि पठामि . अधुना एव अहं उपन्यासं लिखित्वा प्रकाशितवान्। अहं प्रतिदिनं प्रातः ५'o घण्टायां धावनार्थं गच्छामि अहं पञ्च कि.मी. धावनादिव्यायामेषु सहनशक्तिः अपि वर्धयितुं आरब्धवान् । अस्मिन् वर्षे अहं राज्यस्तरीययोगप्रतियोगितानां कृते गन्तुं प्रयतमानोऽस्मि यत् मम बाल्टीसूचौ सर्वदा शीर्षस्थाने भवति।यात्रायाः प्रेम मम सदैव यात्रां प्रियं भवति तथा च भारतस्य अनेकस्थानानि गतः मम यात्रायाः स्मृतयः सर्वदा पोषिताः काश्मीरतः कन्याकुमारीपर्यन्तं मम जीवनस्य दीर्घयात्रायां गतः यत् स्मरणीयम् आसीत् तथा च मया अपि बहु सांस्कृतिकभेदाः अनुभविताः। मया दृष्टाः, मिलिताः च जनाः मम जीवनस्य अतीव महत्त्वपूर्णाः पाठाः पाठितवन्तः । मम प्रियं स्थानं मेघालयः आसीत् यत्र वयं विश्वस्य सर्वाधिकवृष्टिं गतवन्तः जलवायुः च एतावत् उत्तमः आसीत् । पञ्चषड्घण्टापर्यन्तं वयं नीहारात् किमपि न दृष्टवन्तः । यात्रा बहुभिः स्मृतिभिः पूरिता आसीत् मजेदाराः स्मृतयः तदा भवन्ति यदा मार्गे द्विचक्रिकाः भग्नाः अभवन् तथा च स्थानीयजनाः अस्माकं द्विचक्रिकाणां समाधानं कर्तुं साहाय्यं कृतवन्तः।लद्दाखतः पर्वतपर्यन्तं मार्गयात्रा अस्माकं सर्वोत्तमयात्रा आसीत् वयं लद्दाखतः हिमालयपर्यन्तं द्विचक्रिकायाः सवारीं कृतवन्तः तत् सुपर मजेदारम् आसीत्। अहं सर्वदा हिमं द्रष्टुम् इच्छामि स्म तथा च हिमालयं प्रविष्टमात्रेण मम उपरि पतन्तं प्रत्येकं हिमपुटं यथार्थतया आनन्दितवान्। बेङ्गलूरुनगरे अहं मित्रैः सह विनोदार्थं बहुषु स्थानेषु गतः। अत्र आगमनात् पूर्वं विजयवाडे निवसन् आसीत् यत्र गृहात् अधिकं बहिः एव तिष्ठामि स्म। मम एकः उत्तमः अवकाशः निश्चितरूपेण केरलस्य यात्रा आसीत् यत्र वयं तमिलनाडु, कन्याकुमारी, रामेश्वरम्, केरलस्य केचन भागाः अपि अन्वेषितवन्तः। महान् अनुभवः आसीत्, अस्माभिः अद्भुताः स्मृतयः निर्मिताः। अहं उच्चस्तरेन स्वजीवनं जीवितुं प्रीयते। यस्मिन् अस्माकं लक्ष्याणां प्राप्तेः अधिकसंभावना, सर्वैः सह उत्तमसम्बन्धनिर्माणं, स्वस्य विषये अधिकं सुखी भवितुं अधिकं आत्मप्रेमम् अनुभवितुं, स्वस्थः भवितुं, अस्माभिः नूतनानि कार्याणि कर्तुं स्वयमेव चुनौतीं दातुं च इत्यादीनि वस्तूनि समाविष्टानि सन्ति। परन्तु दुर्भाग्येन अहं स्वप्नजीवनस्य पूर्तये अतीव आलस्यं करोमि। परन्तु एतत् मम कृते एकप्रकारं प्रतिज्ञा अस्ति यत् अहं निश्चितरूपेण सर्वान् मानकान् मम जीवने आनयिष्यामि। सर्वेभ्यः अपि अधिकं न तु मम परमं लक्ष्यं सदा जीवनं पूर्णतया जीवितुं वर्तते।

  मम उच्चविद्यालयवर्षेषु बहवः जनानां जीवने भिन्नाः समयाः महत्त्वाकांक्षाः च सन्ति मम सामाजिकविज्ञानं यथार्थतया रोचते तथा च सैद्धान्तिकभागे बहु रुचिः विकसिता अहं मम जीवननिर्णयानां विषये एकप्रकारेन दुविधायां आसीत् यतोहि छात्रत्वेन यत् श्रुतम् तदनुसारं तत्र भविष्यति अत्यल्पाः अवसराः यावत् अहं गच्छामि किन्तु पश्चात् मम रुचिः भिन्नक्षेत्रेषु गता सह ते वास्तवतः किमपि साझां कर्तुं शक्नुवन्ति परन्तु मम उच्चविद्यालयदिनेषु मम कोऽपि नास्ति यः शक्नोति यस्य सह अहं किमपि साझां कर्तुं शक्नोमि प्रामाणिकतया अहं अतीव अन्तःमुखी बालिका अस्मि उच्चविद्यालयस्य समये तथा च सर्वदा चिन्तयामि यत् अन्ये किं चिन्तयन्ति यत् अहं वास्तवतः एतान् मम जीवनस्य उत्तमदिनानि वक्तुं शक्नोमि यतोहि मम मित्राणि सन्ति ये मयि विश्वासं कुर्वन्ति स्म, सर्वदा मयि विश्वासं कुर्वन्ति स्म तथा च एतत् उच्चविद्यालयस्य मित्राणि मां मम जीवनेन सह एतावत् आश्चर्यजनकं कृतवन्तः एते जनाः अनुभवान् दर्शयन्ति अथवा अधिकं विशेषं किन्तु पश्चात् वयं वृद्धाः उच्चशिक्षायाः कृते भिन्नस्थानेषु गतवन्तः येन मां एतावत् दुःखितं यत् एषः मम जीवनस्य चरणः यत्र अहं u भवितुं आरब्धवान् यद्यपि मम अत्यल्पाः मित्राणि सन्ति मम अद्यापि सर्वोत्तमाः मित्राणि सन्ति अतः अन्ते एतत् एव मम विषये सर्वं एतत् अहं कोऽस्मि तथा च एतत् मया एतेषु वर्षेषु स्वस्य कृते निर्मितम् अस्ति तथा च आशास्ति भविष्ये अहं अधिकव्यापकदृष्ट्या स्वस्य विकासं करिष्यामि तथा च मम आरामक्षेत्रात् बहिः अहं जीवने अधिकानि वस्तूनि अनुभविष्यामि तथा च अहं सर्वेषां कृते कृतज्ञः अस्मि एषः अवसरः . .
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230777meghanapalagiri&oldid=476240" इत्यस्माद् प्रतिप्राप्तम्