सदस्यः:2230778ramya/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पर्यावरणवाद[सम्पादयतु]

पर्यावरणवादः अथवा पर्यावरणअधिकारः जीवनस्य, आवासस्य, परिवेशस्य च समर्थनविषये व्यापकं दर्शनं, विचारधारा, सामाजिकं आन्दोलनं च अस्ति । पर्यावरणवादः यत्र हरितविचारधारायां राजनीतिषु च पर्यावरणीयप्रकृतिसम्बद्धेषु पक्षेषु अधिकं केन्द्रितः अस्ति, तत्र पारिस्थितिकीवादः सामाजिकपारिस्थितिकीशास्त्रस्य पर्यावरणवादस्य च विचारधारायां संयोजनं करोति महाद्वीपीय-यूरोपीयभाषासु पारिस्थितिकीशास्त्रस्य प्रयोगः अधिकः भवति, यदा तु पर्यावरणवादस्य प्रयोगः आङ्ग्लभाषायां अधिकः भवति परन्तु शब्दानां अर्थाः किञ्चित् भिन्नाः सन्ति।

US stamp-save-our Environment

पर्यावरणवादः प्राकृतिकपर्यावरणस्य संरक्षणस्य, पुनर्स्थापनस्य, सुधारस्य च वकालतम् करोति तथा च महत्त्वपूर्णपृथिवीतन्त्रस्य तत्त्वानां वा जलवायुसदृशानां प्रक्रियाणां वा वकालतम् करोति, तथा च प्रदूषणस्य नियन्त्रणार्थं वा वनस्पतिजन्तुवैविध्यस्य रक्षणार्थं वा आन्दोलनम् इति निर्दिष्टुं शक्यते अस्य कारणात् भूमिनीतिशास्त्रम्, पर्यावरणनीतिशास्त्रम्, जैवविविधता, पारिस्थितिकीशास्त्रम्, जैवप्रेमपरिकल्पना च इत्यादीनां अवधारणानां मुख्यतया आकृतिः भवति ।

तस्य मूलतः पर्यावरणवादः मनुष्याणां विविधप्राकृतिकव्यवस्थानां च मध्ये सम्बन्धानां सन्तुलनं कर्तुं प्रयत्नः अस्ति, येषु ते आश्रिताः सन्ति, येन सर्वेषां घटकानां स्थायित्वस्य समुचितं प्रमाणं प्रदत्तं भवति अस्य संतुलनस्य सटीकमापाः परिणामाः च विवादास्पदाः सन्ति तथा च पर्यावरणचिन्तानां व्यवहारे अभिव्यक्तुं बहवः भिन्नाः उपायाः सन्ति पर्यावरणवादः पर्यावरणस्य चिन्ता च प्रायः हरितवर्णेन प्रतिनिधित्वं भवति।

Environment Sidebar

पर्यावरणवादस्य विरोधः पर्यावरणविरोधिभिः भवति, यः कथयति यत् पृथिवी केषाञ्चन पर्यावरणविदः यत् धारयन्ति तस्मात् न्यूना नाजुकता अस्ति, तथा च पर्यावरणवादस्य चित्रणं जलवायुपरिवर्तने मानवीययोगदानस्य प्रति अतिप्रतिक्रियाम् अथवा मानवप्रगतेः विरोधं करोति।

परिभाषा[सम्पादयतु]

पर्यावरणवादः एकं सामाजिकं आन्दोलनं सूचयति यत् प्राकृतिकसंसाधनानाम् पारिस्थितिकीतन्त्राणां च रक्षणार्थं लॉबिंग्, कार्यकर्तृत्वं, शिक्षा च कृत्वा राजनैतिकप्रक्रियाम् प्रभावितुं प्रयतते

पर्यावरणविदः सः व्यक्तिः अस्ति यः सार्वजनिकनीतिषु अथवा व्यक्तिगतव्यवहारे परिवर्तनेन अस्माकं प्राकृतिकपर्यावरणस्य विषये तस्य संसाधनानाम् स्थायिप्रबन्धनस्य विषये च वक्तुं शक्नोति अस्मिन् सूचित-उपभोगः, संरक्षण-उपक्रमाः, नवीकरणीय-संसाधन-निवेशः, सामग्री-अर्थव्यवस्थायां उन्नत-दक्षता, पारिस्थितिकी-अर्थशास्त्र-इत्यादीनां नूतन-लेखा-प्रतिमानानाम् संक्रमणं, अमानवीय-जीवनेन सह अस्माकं सम्बन्धानां नवीकरणं पुनः सजीवीकरणं वा अथवा भवितुं विकल्पः अपि इत्यादीनां समर्थन-प्रथानां समावेशः भवितुम् अर्हति एकं न्यूनं बालकं उपभोगं न्यूनीकर्तुं संसाधनानाम् उपरि दबावं च न्यूनीकर्तुं।

विभिन्नरीत्या (उदाहरणार्थं तृणमूलकार्यकर्तृत्वं विरोधः च) पर्यावरणविदः पर्यावरणसङ्गठनानि च मानवकार्येषु प्राकृतिकजगत् अधिकं सशक्तं स्वरं दातुं प्रयतन्ते ।[६]

सामान्यतया पर्यावरणविदः संसाधनानाम् स्थायिप्रबन्धनस्य, तथा च सार्वजनिकनीति-व्यक्तिगतव्यवहारस्य परिवर्तनद्वारा प्राकृतिकपर्यावरणस्य रक्षणस्य (तथा आवश्यकतायां पुनर्स्थापनस्य) वकालतम् कुर्वन्ति पारिस्थितिकीतन्त्रेषु सहभागित्वेन मानवतायाः मान्यतायां पारिस्थितिकीविज्ञानं, स्वास्थ्यं, मानवअधिकारं च परितः केन्द्रितम् अस्ति ।

इतिहास[सम्पादयतु]

पर्यावरणसंरक्षणस्य चिन्ता इतिहासे विभिन्नरूपेण, विश्वस्य विभिन्नेषु भागेषु पुनः पुनः अभवत् । पर्यावरणसंरक्षणवादस्य प्रारम्भिकविचाराः जैनधर्मे प्राप्यन्ते, यः प्राचीनभारतस्य धर्मः महावीरेण ईपू षष्ठशताब्द्यां पुनरुत्थापितः । जैनधर्मः एकं दृष्टिकोणं प्रददाति यत् पर्यावरणकार्यकर्तृत्वेन सह सम्बद्धैः मूलमूल्यैः सह बहुधा सङ्गतम् अस्ति, यथा अहिंसायाः माध्यमेन जीवनस्य रक्षणम्, यत् पर्यावरणस्य वैश्विकसंरक्षणार्थं सशक्तं पारिस्थितिकी-आचारं निर्मातुम् अर्हति सर्वेषां जीवानां मध्ये सहजीवनस्य विषये महावीरस्य शिक्षाः-तथा च पृथिवी, जलं, वायुः, अग्निः, अन्तरिक्षं च इति पञ्च तत्त्वानि-अद्यत्वे पर्यावरणचिन्तनस्य मूलभूताः सन्ति।

मध्यपूर्वे खलीफा अबु बकरः ६३० तमे वर्षे स्वसेनायाः आज्ञां दत्तवान् यत् "वृक्षाणां हानिं न आनयन्तु, न च अग्निना दहन्तु" इति, "शत्रुसमूहस्य कञ्चन अपि समूहं मा हन्तु, भवतः भोजनं विहाय" इति ९] ९ तः १३ शताब्द्याः कालखण्डे विविधाः अरबीचिकित्साग्रन्थाः प्रदूषणस्य विषयं सहितं पर्यावरणवादं पर्यावरणविज्ञानं च वर्णितवन्तः एतादृशानां ग्रन्थानां लेखकानां मध्ये अल-किण्डी, कुस्ता इब्न लुका, अल-राजी, इब्न अल-जज्जर, अल-तमिमी, अल-मसिही, अविसेना, अली इब्न रिडवान, इब्न जुमाय, इसहाक इजरायली इब्न सोलोमन, अब्द अल-लतीफ , इब्न अल-कुफ्, इब्न अल-नफिस् च सन्ति। तेषां कार्ये प्रदूषणसम्बद्धाः विषयाः आसन्, यथा वायुप्रदूषणं, जलप्रदूषणं, मृदाप्रदूषणं, नगरपालिकायाः ठोसकचराणां दुरुपयोगः च तेषु कतिपयानां स्थानीयस्थानानां पर्यावरणीयप्रभावस्य मूल्याङ्कनं अपि अन्तर्भवति स्म ।

यूरोपे इङ्ग्लैण्ड्-देशस्य राजा एडवर्ड-प्रथमः १२७२ तमे वर्षे लण्डन्-नगरे घोषणाद्वारा "समुद्र-अङ्गारस्य" दहनं विक्रयं च प्रतिषिद्धवान्, यतः तस्य धूमः सम्पूर्णे नगरे प्रचलितः कष्टप्रदः अभवत् ।स्थानीयकाष्ठस्य अभावात् लण्डन्नगरे सामान्यं एतत् इन्धनं केषुचित् तटेषु प्रक्षालितं दृश्यते इति कारणेन एतत् प्रारम्भिकं नाम दत्तम्, यतः चरखीयानेन वाह्यते स्म।

प्रारम्भिक पर्यावरणविधान[सम्पादयतु]

वाष्पस्य विद्युत् च आगमनसमये इतिहासस्य म्यूजः तस्याः नासिकां धारयति, तस्याः नेत्राणि च निमीलति (H. G. Wells 1918)

Levels of air pollution rose during the Industrial Revolution, sparking the first modern environmental laws to be passed in the mid-19th century

।औद्योगिकक्रान्तिकाले वायुमण्डले धूमप्रदूषणस्य वर्धमानस्तरस्य प्रतिक्रियायां पर्यावरण-आन्दोलनस्य उत्पत्तिः अभवत् । महान् कारखानानां उद्भवः, तत्सहकारिणा अङ्गारस्य उपभोगस्य अपारवृद्धिः च औद्योगिककेन्द्रेषु वायुप्रदूषणस्य अपूर्वस्तरं जनयति स्म १९०० तमे वर्षे अनन्तरं औद्योगिकरासायनिकनिर्वहनस्य बृहत् परिमाणं अशुद्धमानवकचराणां वर्धमानभारं वर्धयति स्म । प्रथमाः बृहत्-परिमाणस्य, आधुनिक-पर्यावरण-कायदाः ब्रिटेनस्य क्षार-अधिनियमस्य रूपेण आगताः, यत् १८६३ तमे वर्षे पारितम्, यत् सोडा-भस्म-उत्पादनार्थं प्रयुक्तेन लेब्लाङ्क्-प्रक्रियायाः कृते उत्सर्जितस्य हानिकारक-वायु-प्रदूषणस्य (गैस-हाइड्रोक्लोरिक-अम्लस्य) नियमनार्थम् अभवत् अस्य प्रदूषणस्य निवारणाय क्षारनिरीक्षकः चत्वारः उपनिरीक्षकाः च नियुक्ताः । निरीक्षणालयस्य उत्तरदायित्वं क्रमेण विस्तारितम्, क्षार-आदेशः १९५८ इति क्रमेण पराकाष्ठां प्राप्तवान् यस्मिन् धूम, ग्रिट्, धूलः, धूमः च उत्सर्जयन्तः सर्वे प्रमुखाः भारी-उद्योगाः पर्यवेक्षणे स्थापिताः

औद्योगिकनगरेषु विशेषतः १८९० तमे वर्षे अनन्तरं स्थानीयविशेषज्ञाः सुधारकाः च पर्यावरणस्य क्षयस्य प्रदूषणस्य च पहिचाने, सुधारस्य आग्रहाय, साधयितुं च तृणमूल-आन्दोलनानि आरब्धवन्तः सामान्यतया जलस्य वायुप्रदूषणस्य च सर्वोच्चप्राथमिकता आसीत् । १८९८ तमे वर्षे कोयलाधूमनिवृत्तिसङ्घस्य निर्माणं जातम् येन एतत् प्राचीनतमपर्यावरणगैरसरकारीसंस्थासु अन्यतमं जातम् । अङ्गारधूमेन निक्षिप्तेन पलेन कुण्ठितः कलाकारः सर विलियम ब्लेक् रिचमण्ड् इत्यनेन अस्य स्थापना कृता । यद्यपि पूर्वं विधानखण्डाः आसन् तथापि जनस्वास्थ्यकायदे १८७५ तमे वर्षे सर्वेषां भट्टीनां, अग्निकुण्डानां च स्वस्य धूमस्य सेवनं करणीयम् आसीत् । अत्र कृष्णधूमस्य बृहत् परिमाणं उत्सर्जयन्तः कारखानानां विरुद्धं प्रतिबन्धाः अपि कृताः । अस्य कानूनस्य प्रावधानानाम् विस्तारः १९२६ तमे वर्षे धूमनिवृत्तिकायदेन कृतः यत् अन्येषां उत्सर्जनानां, यथा कालिखः, भस्म, किरकिराकाराः च समाविष्टाः, स्थानीयाधिकारिणः स्वविनियमाः आरोपयितुं सशक्ताः च अभवन्

१९५२ तमे वर्षे लण्डन्-नगरे महाधूमस्य प्रेरणानुसारं एव नगरं प्रायः स्थगितम् अभवत्, ६,००० तः उपरि मृत्योः कारणं च भवितुम् अर्हति, तदा एव १९५६ तमे वर्षे स्वच्छवायु-अधिनियमः पारितः, नगरे वायुप्रदूषणस्य निवारणं च प्रथमवारं कृतम् गृहस्वामीभ्यः मुक्त-अङ्गार-अग्नि-स्थाने विकल्पैः (यथा गैस-अग्नि-स्थापनम्) अथवा ये प्राधान्यं ददति, तेषां स्थाने कोकं (नगर-गैस-उत्पादनस्य उपोत्पादः) दहनं कर्तुं वित्तीय-प्रोत्साहनं प्रस्तावितं यत् न्यूनतमं धूमं उत्पादयति केषुचित् नगरेषु नगरेषु च 'धूमनियन्त्रणक्षेत्राणि' प्रवर्तन्ते स्म यत्र केवलं धूमरहितं इन्धनं दग्धं कर्तुं शक्यते स्म, विद्युत्केन्द्राणि च नगरेभ्यः दूरं स्थानान्तरितानि आसन् एतत् अधिनियमं आधुनिकपर्यावरणवादस्य महत्त्वपूर्णं प्रेरणाम् अयच्छत्, जनानां जीवनस्य गुणवत्तायाः पर्यावरणक्षयस्य खतराणां पुनर्विचारं च जनयति स्म ।

John Ruskin, an influential thinker who articulated the Romantic ideal of environmental protection and conservation.

१९ शताब्द्याः अन्ते प्रथमवन्यजीवसंरक्षणकायदानानि अपि पारितानि । प्राणीशास्त्रज्ञः आल्फ्रेड् न्यूटनः १८७२ तमे वर्षे १९०३ तमे वर्षे च देशीपशूनां संरक्षणार्थं 'निकटसमयः' स्थापयितुं वांछनीयतायाः विषये अन्वेषणस्य श्रृङ्खलां प्रकाशितवान् ।संभोगऋतौ पशूनां मृगयातः रक्षणार्थं विधानस्य वकालतया तस्य वकालतया रॉयल सोसाइटी फ़ॉर् द प्रोटेक्शन आफ् बर्ड्स इत्यनेन १८६९ तमे वर्षे विश्वस्य प्रथमः प्रकृतिसंरक्षणकानूनरूपेण समुद्रपक्षिसंरक्षणकानूनस्य पारितत्वं प्रभावितं कृतम् ।

स्पेन्-क्रान्तिकाले अराजकतावादीनियन्त्रितप्रदेशेषु अनेके पर्यावरणसुधाराः कृताः, ये सम्भवतः तस्मिन् समये विश्वस्य बृहत्तमाः आसन् । डैनियल गुएरिन् टिप्पणी करोति यत् अराजकतावादीप्रदेशाः सस्यानां विविधतां करिष्यन्ति, सिञ्चनस्य विस्तारं करिष्यन्ति, पुनर्वनीकरणस्य आरम्भं करिष्यन्ति, वृक्षाणां नर्सरीः आरभ्य प्रकृतिवादीसमुदायस्य स्थापनायां सहायतां करिष्यन्ति। एकदा वायुप्रदूषणस्य क्षयरोगस्य च मध्ये सम्बन्धः आविष्कृतः तदा सीएनटी-संस्थायाः अनेकाः धातुकारखानानि निरुद्धानि अभवन् ।

२१ शताब्द्याः ततः परं च।[सम्पादयतु]

वैश्विकतापः, अतिजनसंख्या, आनुवंशिक-इञ्जिनीयरिङ्ग, प्लास्टिक-प्रदूषणम् इत्यादीनां नूतनानां विषयाणां सामना कर्तुं पर्यावरणवादस्य विकासः निरन्तरं भवति ।

अनुसन्धानं दर्शयति यत् पर्यावरणचिन्तानां १९ भिन्नक्षेत्रेषु अमेरिकीजनानाम् रुचिः तीव्रक्षयम् अभवत् । अमेरिकनजनाः पर्यावरण-आन्दोलने वा संस्थायां वा सक्रियरूपेण भागं ग्रहीतुं न्यूनाः सन्ति तथा च २००० तमे वर्षे अपेक्षया पर्यावरण-आन्दोलने "असहानुभूतिपूर्णाः" इति परिचयस्य अधिका सम्भावनाः सन्ति ।एतत् २००८ तमे वर्षे महान् मन्दतायाः एकः विलम्बितकारकः अस्ति ।२००५ तमे वर्षात् आर्थिकवृद्धेः अपेक्षया पर्यावरणस्य प्राथमिकता दातव्या इति सहमताः अमेरिकनजनाः १० बिन्दुभिः न्यूनाः अभवन्; तस्य विपरीतम् "पर्यावरणं किञ्चित्पर्यन्तं दुःखं प्राप्नोति चेदपि" वृद्धेः प्राथमिकता दातव्या इति ये भावाः सन्ति तेषां १२ प्रतिशतं वृद्धिः अभवत् । तथापि, अद्यतनेन नेशनल् जियोग्राफिक-सर्वक्षणेन एकदर्जन-देशेषु प्रतिबद्धतायाः प्रबल-इच्छा सूचिता, यत् बहुमतं पृथिव्याः आर्धाधिक-भूमिपृष्ठस्य रक्षणस्य पक्षे इति सूचितवान्।

इकोएक्टिविज्मस्य नवीनरूपाः[सम्पादयतु]

वृक्षाविष्टिः एकः कार्यकर्तृत्वस्य प्रकारः अस्ति यस्मिन् आन्दोलनकारी वृक्षे उपविश्य वृक्षस्य निष्कासनं निवारयितुं वा क्षेत्रस्य ध्वंसनं बाधितुं वा प्रयतते यत्र दीर्घतमः प्रसिद्धः च वृक्षपालिका जूलिया बटरफ्लाई हिल् अस्ति, या ७३८ वर्षाणि व्यतीतवती दिनानि कैलिफोर्निया-रेडवुड्-नगरे त्रि-एकर्-भूमिं रक्षन् । इदमपि उल्लेखनीयं यत् येलो फिन्च् वृक्षस्य उपविष्टम् अस्ति, यत् २०१८ तः २०२१ पर्यन्तं माउण्टन् वैली पाइप् लाइन् इत्यस्य ९३२ दिवसीयं नाकाबन्दी आसीत्।

Demonstrators in a tree at the Berkeley oak grove protest in 2008

सामाजिकपरिवर्तनं प्रोत्साहयितुं सिट्-इन् उपयोक्तुं शक्यन्ते, यथा ग्रीनस्बोरो धर्नाः, १९६० तमे वर्षे जातिभेदं स्थगयितुं विरोधस्य श्रृङ्खला, परन्तु पारिस्थितिकीकार्यवादस्य अपि उपयोगः कर्तुं शक्यते, यथा डाकोटा-प्रवेशपाइपलाइन-विरोधः

सीरियादेशस्य गृहयुद्धात् पूर्वं रोजवा-नगरस्य पारिस्थितिकीक्षतिः एकसंस्कृतिः, तैलनिष्कासनं, नद्यः जलबन्धनं, वनानां कटनं, अनावृष्टिः, उपरितनभूमिहानिः, सामान्यप्रदूषणं च अभवत् DFNS इत्यनेन 'Make Rojava Green Again' (Make America Great Again इत्यस्य विडम्बना) इति शीर्षकेण एकं अभियानं प्रारब्धम् यत् समुदायानाम् (विशेषतः सौर ऊर्जा), पुनर्वनीकरणस्य, जलस्रोतानां रक्षणं, उद्यानानां रोपणं, नगरीयकृषेः प्रचारं, निर्माणं च नवीकरणीय ऊर्जां प्रदातुं प्रयतते वन्यजीवसंरक्षणं, जलपुनःप्रयोगः, मधुमक्खीपालनं, सार्वजनिकयानस्य विस्तारः, स्वसमुदायस्य अन्तः पर्यावरणजागरूकतायाः प्रवर्धनं च।

विद्रोही जापाटिस्ता स्वायत्तनगरपालिकाः दृढतया पर्यावरणविदः सन्ति, तेषां कृते लाकण्डन्-जङ्गलतः तैलस्य, यूरेनियमस्य, काष्ठस्य, धातुस्य च निष्कासनं स्थगितम् अस्ति तथा च कृषिक्षेत्रे कीटनाशकानां रासायनिक-उर्वराणां च उपयोगः स्थगितः अस्ति।

सीआईपीओ-आरएफएम इत्यनेन पवनक्षेत्रेषु, झींगापाठेषु, नीलवृक्षेषु, काष्ठोद्योगेषुतोड़फोड़ं प्रत्यक्षकार्याणि च कृतम् अस्ति । तेषां कृते मक्का-कॉफी-श्रमिक-सहकारी-संस्थाः अपि स्थापिताः, स्थानीयजनसङ्ख्यानां साहाय्यार्थं विद्यालयाः, चिकित्सालयाः च निर्मिताः सन्ति । तेषां स्वायत्तसामुदायिकरेडियोस्थानकानां जालम् अपि निर्मितम् यत् पर्यावरणस्य खतराणां विषये जनान् शिक्षितुं शक्नोति तथा च परितः समुदायानाम् नूतनानां औद्योगिकपरियोजनानां विषये सूचयति येन अधिका भूमिः नष्टा भविष्यति। २००१ तमे वर्षे CIPO-RFM इत्यनेन प्लान् प्यूब्ला पनामा इत्यस्य भागः इति राजमार्गस्य निर्माणं पराजितम् ।

पर्यावरण आन्दोलन[सम्पादयतु]

पर्यावरण-आन्दोलनम् (एकः पदः यस्मिन् कदाचित् संरक्षणं हरित-आन्दोलनं च समावेशितम् अस्ति) विविधं वैज्ञानिकं, सामाजिकं, राजनैतिकं च आन्दोलनम् अस्ति । यद्यपि आन्दोलनस्य प्रतिनिधित्वं संस्थानां श्रेणीभिः भवति तथापि कक्षायाः पाठ्यक्रमे पर्यावरणवादस्य समावेशस्य कारणात्।

Before flue-gas desulfurization was installed, the air-polluting emissions from this power plant in New Mexico contained excessive amounts of sulfur dioxide.

आन्दोलनरूपेण पर्यावरणवादः संस्थागत-अत्याचारस्य व्यापकक्षेत्राणि कवरयति, यथा उदाहरणार्थं : पारिस्थितिकीतन्त्राणां प्राकृतिकसंसाधनानाञ्च अपशिष्टेषु उपभोगः, अपशिष्टं वंचितसमुदायेषु निक्षेपणं, वायुप्रदूषणं, जलप्रदूषणं, दुर्बलमूलसंरचना, जैविकजीवनस्य विषाणां संपर्कः, एकसंस्कृतिः, एंटी-पॉलिथीन ड्राइव (झोला आन्दोलनम्) तथा अन्ये विविधाः केन्द्रीकरणानि। एतेषां विभागानां कारणात् पर्यावरण-आन्दोलनस्य वर्गीकरणं एतेषु प्राथमिककेन्द्रेषु कर्तुं शक्यते : पर्यावरणविज्ञानं, पर्यावरणकार्यकर्तृत्वं, पर्यावरणस्य वकालतम्, पर्यावरणन्यायः च।

मुक्तबाजार पर्यावरणवाद[सम्पादयतु]

मुक्तबाजारपर्यावरणवादः एकः सिद्धान्तः अस्ति यस्य तर्कः अस्ति यत् मुक्तविपण्यं, सम्पत्तिअधिकारः, क्षतिकानूनं च पर्यावरणस्य स्वास्थ्यस्य स्थायित्वस्य च संरक्षणाय सर्वोत्तमानि साधनानि प्रदाति पर्यावरणस्य प्रबन्धनं स्वाभाविकं मन्यते, तथैव व्यक्तिगतवर्गीयकार्याणां माध्यमेन प्रदूषकाणां अन्येषां च आक्रमणकारिणां निष्कासनं च।

सुसमाचार प्रचारक पर्यावरणवाद[सम्पादयतु]

इवेन्जेलिकल पर्यावरणवादः संयुक्तराज्ये एकः पर्यावरणीयः आन्दोलनः अस्ति यस्मिन् केचन इवन्जेलिकल्-जनाः मानवतायाः भण्डारीरूपेण भूमिकायाः, सृष्टेः परिचर्यायाः अनन्तरं उत्तरदायित्वस्य च विषये बाइबिल-आदेशेषु बलं दत्तवन्तः सन्ति यद्यपि आन्दोलनं भिन्न-भिन्न-पर्यावरण-विषयेषु केन्द्रितम् अस्ति तथापि बाइबिल-आधारित-धर्मशास्त्रीय-दृष्टिकोणेन जलवायु-कार्याणि सम्बोधयितुं केन्द्रीकृत्य प्रसिद्धम् अस्ति एतत् आन्दोलनं विशिष्टधर्मे मूलभूतत्वात् केषुचित् अ-ईसाई-पर्यावरणविदेषु विवादास्पदम् अस्ति ।

संरक्षणं रक्षणं[सम्पादयतु]

अमेरिकादेशे अपि च आस्ट्रेलियासहितस्य विश्वस्य अन्येषु भागेषु पर्यावरणसंरक्षणं मानवसंपर्केन वा कतिपयैः मानवीयक्रियाभिः, यथा लकडीकाटनं, खननं, मृगया, मत्स्यपालनं च, क्षतिं निवारयितुं प्राकृतिकसंसाधनानाम् एकपार्श्वे स्थापनरूपेण दृश्यते प्रायः तेषां स्थाने पर्यटनविनोदादिकं नूतनं मानवीयं कार्यं कर्तुं । प्राकृतिकसंसाधनसंरक्षणार्थं नियमाः, कानूनानि च प्रवर्तयितुं शक्यन्ते ।

Federal Register documents and literature related to US environmental regulations, including the Resource Conservation and Recovery Act (RCRA), 1987

व्यायामः संसाधनानाम् उपलब्धता च[सम्पादयतु]

उष्मागतिकीव्युत्पन्नपर्यावरणवादः उष्मागतिकीशास्त्रस्य द्वितीयनियमस्य, ऊर्जाविघटनस्य (अथवा एन्ट्रोपीजननस्य) न्यूनतमीकरणस्य, उपलब्धतायाः अवधारणायाः च आधारेण भवति इदं जान Szargut इत्यस्य माइलस्टोन् कार्यात् गच्छति यः exergy तथा उपलब्धतायाः सम्बन्धे बलं दत्तवान्,"Exergy पारिस्थितिकी तथा लोकतन्त्रम्" इति स्मर्तव्यम्। गोरन वाल इत्यस्य लघुनिबन्धः, यः ऊर्जाविघटनं पर्यावरणीयसामाजिकविघटनेन सह सम्बद्धं सख्तं सम्बन्धं प्रमाणयति। अद्यतनतया तया सत्यापितं यत् सरकारी उत्सर्जनं प्रभावसन्तुलनं च मानवप्रक्रियाणां माध्यमेन प्रभावी जीएचजी-उत्पादनस्य न्यूनानुमानं करोति । वस्तुतः ते प्रायः आयात/निर्यातसम्बद्धस्य उत्सर्जनस्य प्रभावस्य उपेक्षां कुर्वन्ति । तदतिरिक्तं तेषां संयुक्तराष्ट्रसङ्घस्य एसडीजी-विश्लेषणं कृतम् अस्ति तथा च देशानाम् प्रगतिसत्यापनार्थं ये पद्धतयः सुझाताः सन्ति। एतेन क्रियाकलापेन वस्तुनिष्ठाः सुसंगताः च मापदण्डाः लुप्ताः इति प्रमाणितम् अस्ति । अतः ते पर्यावरणक्षयस्य अनुमानार्थं ऊर्जाविश्लेषणस्य आरम्भं सर्वाधिकं प्रभावी पद्धतिः इति सूचयन्ति । अतः वैश्वीकरणीयविपण्यैः प्रेरितसमस्यानां निवारणस्य एकमात्रः सम्भाव्यः उपायः इति एक्सर्जी तथा उपलब्धताविघटनम् आधारितं नवीनं राजकोषीयप्रतिरूपं परिभाषितम् अस्ति।

संस्थाः सम्मेलनानि च।[सम्पादयतु]

पर्यावरणसङ्गठनानि वैश्विकाः, क्षेत्रीयाः, राष्ट्रियाः, स्थानीयाः वा भवितुम् अर्हन्ति; ते सर्वकारीयसञ्चालिताः निजी (एनजीओ) वा भवितुम् अर्हन्ति । प्रायः प्रत्येकस्मिन् देशे पर्यावरणविदः क्रियाकलापः विद्यते । अपि च सामुदायिकविकासाय सामाजिकन्यायाय च समर्पिताः समूहाः पर्यावरणचिन्तानां विषये अपि केन्द्रीभवन्ति ।

केचन अमेरिकीपर्यावरणसङ्गठनानि, तेषु प्राकृतिकसंसाधनरक्षापरिषदः, पर्यावरणरक्षाकोषः च, मुकदमान् आनेतुं विशेषज्ञाः सन्ति (तस्मिन् देशे विशेषतया उपयोगी इति दृष्टा रणनीतिः) अन्ये समूहाः, यथा अमेरिका-आधारितः राष्ट्रियवन्यजीवसङ्घः, पृथिवीदिवसः, राष्ट्रियसफाईदिवसः, प्रकृतिसंरक्षणं, द वाइल्डर्नेस् सोसाइटी च, तथा च विश्वव्यापीनिधिः यथा प्रकृतिः पृथिव्याः मित्राणि च इत्यादयः वैश्विकसमूहाः सूचनां प्रसारयन्ति, भागं गृह्णन्ति जनसुनवायी, लॉबी, मञ्चप्रदर्शनानि, संरक्षणार्थं भूमिं क्रेतुं शक्नुवन्ति। राज्यव्यापी अलाभकारीसंस्थाः यथा वायोमिंग् आउटडोर काउन्सिलः प्रायः एतेषां राष्ट्रियसंस्थाभिः सह सहकार्यं कुर्वन्ति तथा च समानानि रणनीतयः नियोजयन्ति । वन्यजीवसंरक्षण अन्तर्राष्ट्रीयसहिताः लघुसमूहाः विलुप्तप्रजातीनां पारिस्थितिकीतन्त्राणां च विषये शोधं कुर्वन्ति । अधिककट्टरपंथीसङ्गठनानि, यथा ग्रीनपीस्, अर्थ् फर्स्ट्!, पृथिवीमुक्तिमोर्चा च, तेषां कार्याणां प्रत्यक्षविरोधः अधिकः अस्ति, येषां विषये ते पर्यावरणस्य हानिकारकं मन्यन्ते यदा ग्रीनपीसः पर्यावरणीय-अधर्मस्य साक्ष्यं दातुं, विषयान् वाद-विवादार्थं सार्वजनिकक्षेत्रे आनयितुं च साधनरूपेण अहिंसक-सङ्घर्षाय समर्पितः अस्ति, तदा भूमिगत-पृथिवी-मुक्ति-मोर्चा सम्पत्ति-गुप्त-विनाशे, पञ्जर-अथवा पेन्-कृतानां पशूनां मुक्तिं, अन्येषु अपराधिषु च संलग्नः अस्ति कर्म करोति। तथापि आन्दोलनस्य अन्तः एतादृशाः युक्तयः असामान्याः इति गण्यन्ते ।

अन्तर्राष्ट्रीयस्तरस्य पर्यावरणस्य चिन्ता १९७२ तमे वर्षे स्टॉकहोम्-नगरे मानवपर्यावरणविषये संयुक्तराष्ट्रसङ्घस्य सम्मेलनस्य विषयः आसीत्, यत्र ११४ राष्ट्राणि भागं गृहीतवन्तः अस्मिन् सत्रे संयुक्तराष्ट्रस्य पर्यावरणकार्यक्रमः (UNEP) तथा च १९९२ तमे वर्षे पर्यावरणविकासविषये संयुक्तराष्ट्रसङ्घस्य अनुवर्तनसम्मेलनं विकसितम् ।पर्यावरणनीतिविकासस्य समर्थने अन्ये अन्तर्राष्ट्रीयसङ्गठनानि पर्यावरणसहकार्यस्य आयोगः (नाफ्टा-भागत्वेन), यूरोपीयपर्यावरणसंस्थायाः (EEA), जलवायुपरिवर्तनस्य अन्तरसरकारीपरिषदः (IPCC) च ।

पर्यावरणविरोधाः[सम्पादयतु]

पर्यावरणविरोधानाम् सूची।

Reef doctor work station in Ifaty, Madagascar

उल्लेखनीयाः पर्यावरणविरोधाः अभियानाः च अत्र सन्ति :

  • २०१० सिन्फा एल्युमिनियम संयंत्र विरोध
  • विरोधी WAAhnsinns महोत्सव
  • कार-मुक्त दिवस
  • जलवायुक्रियायाः शिविरम्
  • जलवायुपरिवर्तनविरुद्धं अभियानम्
  • जलवायु Rush
  • कोफान् जनानां तैलखननविरोधः (इक्वाडोर)
  • पृथिवी दिवस
  • पृथिवी प्रथम !
  • पृथिवीजीवनम् आफ्रिका
  • विलुप्तविद्रोह
  • वैश्विकजलवायुप्रहाराः
  • वैश्विक कार्यदिवस
  • गुरिन्दजी हड़ताल
  • अस्माकं वनं हस्तं त्यक्त्वा
  • मार्गाणां पूर्वं गृहाणि
    "March Against Monsanto", Vancouver, Canada, 25 May 2013
  • जलरक्षकाः
  • केवलं तैलं स्थगयन्तु
  • कुपा पीति कुङ्का त्जुता
  • प्रेम नहर विरोध
  • मार्च अगेन्स्ट मोनसेंटो
  • नेवाडा मरुभूमि अनुभव
  • विमान उन्मत्त
  • विमान मूर्खता
  • किडोङ्ग विरोध
  • सेव मनपौरी अभियान
  • हाँ इति वदन्तु प्रदर्शनानि
  • शिफाङ्ग विरोध
  • जलवायु अराजकता स्थगित करें

अवलोकन तथा पर्यायदृष्टिकोण[सम्पादयतु]

२० शताब्द्याः आरम्भे यदा प्रथमवारं पर्यावरणवादः लोकप्रियः अभवत् तदा प्रान्तरसंरक्षणं, वन्यजीवसंरक्षणं च केन्द्रबिन्दुः आसीत् । एतेषु लक्ष्येषु आन्दोलनस्य आरम्भिकानां, मुख्यतया श्वेतवर्णीयमध्यमवर्गीयानां, उच्चवर्गीयानां च समर्थकानां हितं प्रतिबिम्बितम्, यत्र संरक्षणं रक्षणं च एकस्य चक्षुषः माध्यमेन दृष्ट्वा यत् पर्यावरणविनाशस्य प्रकारस्य आरम्भं विना जीवितानां आदिवासीसमुदायानाम् शताब्दशः कार्यस्य प्रशंसा कर्तुं असफलः अभवत् एते आवासिनो औपनिवेशिक "पर्यावरणविदः" इदानीं न्यूनीकर्तुं प्रयतन्ते स्म । अद्यापि बहवः मुख्यधारायां पर्यावरणसङ्गठनानां क्रियाः एतान् प्रारम्भिकान् सिद्धान्तान् प्रतिबिम्बयन्ति । अनेकाः न्यूनावस्थायाः अल्पसंख्याकाः आन्दोलनेन पृथक्कृताः अथवा नकारात्मकरूपेण प्रभाविताः इति अनुभवन्ति स्म, यस्य उदाहरणं दक्षिणपश्चिमसङ्गठनपरियोजनायाः (SWOP) पत्रं १० जनानां समूहाय, यत् अनेकैः स्थानीयपर्यावरणन्यायकार्यकर्तृभिः प्रमुखपर्यावरणसङ्गठनेभ्यः प्रेषितम् आसीत् पत्रे तर्कः आसीत् यत् पर्यावरण-आन्दोलनं प्रकृतेः स्वच्छतायाः संरक्षणस्य च विषये एतावत् चिन्तितम् अस्ति यत् एतत् कृत्वा समीपस्थसमुदायानाम् अर्थात् न्यून-कार्यवृद्धिः इति नकारात्मक-दुष्प्रभावानाम् अवहेलनां करोति तदतिरिक्तं निम्बी-आन्दोलनेन मध्यमवर्गीयपरिसरात् स्थानीयतया अवांछितभूमिप्रयोगाः (LULUs) स्थानान्तरिताः सन्ति, येषु अल्पसंख्याकजनसंख्यायाः बृहत्तराः समुदायाः सन्ति अतः न्यूनराजनैतिकावसरयुक्ताः दुर्बलसमुदायाः अधिकतया खतरनाकानां अपशिष्टानां विषाणां च संपर्कं प्राप्नुवन्ति । एतस्य परिणामः अभवत् यत् १९८७ तमे वर्षे यूनाइटेड् चर्च आफ् क्राइस्ट् इत्यस्य अध्ययनेन समर्थितः PIBBY सिद्धान्तः अथवा न्यूनतया PIMBY (Place-in-minorities'-backyard) इति ।

फलतः केचन अल्पसंख्याकाः पर्यावरण-आन्दोलनं अभिजातवादी इति दृष्टवन्तः । पर्यावरणीय अभिजातवादः त्रिषु भिन्नरूपेण प्रकटितः आसीत् : १.

  1. रचना – पर्यावरणविदः मध्यमवर्गस्य उच्चवर्गस्य च भवन्ति ।
  2. वैचारिक – सुधारैः आन्दोलनस्य समर्थकानां लाभः भवति परन्तु अप्रतिभागिनां उपरि व्ययः आरोपितः भवति ।
  3. प्रभावः – सुधाराणां "प्रतिगामी सामाजिकप्रभावाः" सन्ति । ते पर्यावरणविदः असमानुपातिकरूपेण लाभं ददति, अल्पप्रतिनिधित्वयुक्तानां जनसंख्यानां हानिं च कुर्वन्ति ।

अनेकाः पर्यावरणविदः मन्यन्ते यत् 'प्रकृतौ' मानवस्य हस्तक्षेपः तात्कालिकरूपेण (जीवनस्य कृते, अथवा ग्रहस्य कृते, अथवा केवलं मानवजातेः हिताय) प्रतिबन्धितः अथवा न्यूनीकर्तव्यः, यदा तु पर्यावरणसंशयिनः, विरोधिनः च -पर्यावरणविदः एतादृशी आवश्यकता अस्ति इति न मन्यन्ते । आत्मानं पर्यावरणविदः इति अपि मत्वा 'प्रकृतौ' मानवस्य 'हस्तक्षेपः' वर्धनीया इति विश्वासः कर्तुं शक्यते । तथापि भावनात्मकपर्यावरणवादात् प्राकृतिकसंसाधनानाम्, खतराणां च तकनीकीप्रबन्धने परिवर्तनेन मनुष्याणां प्रकृतेः स्पर्शः न्यूनीकर्तुं शक्यते, येन पर्यावरणसंरक्षणस्य चिन्ता न्यूना भवति इति जोखिमः अस्ति अधिकाधिकं विशिष्टसंरक्षणवाक्पटुतायाः स्थाने पुनर्स्थापनदृष्टिकोणैः बृहत्तरैः परिदृश्यपरिकल्पनाभिः च स्थाप्यते ये अधिकसमग्रप्रभावं सृजितुं प्रयतन्ते ।

२००० तमे दशके अमेरिकनलेखकः, चलच्चित्रनिर्देशकः, चिकित्सास्नातकः, बुद्धिमान् च माइकल क्राइटन् पर्यावरणवादस्य आलोचनां कृतवान् यत् सः अनुभवजन्यसाक्ष्येषु आधारितः न अपितु धार्मिकप्रेरितः अस्ति, जलवायुपरिवर्तनं पृथिव्याः इतिहासस्य प्राकृतिकः भागः अस्ति, मानवानाम् अस्मिन् ग्रहे वर्चस्वात् बहुपूर्वं भवति इति । मानवशास्त्रे स्वस्य लघुशिक्षायाः तर्कं कर्तुं अपि दावान् कृत्वा सः अवदत् यत् धर्मः मानवसामाजिकसंरचनायाः भागः अस्ति, यदि सः दमितः भवति तर्हि सः केवलं अन्यरूपेण पुनः उद्भवति इति पाश्चात्यजगति ईसाईधर्मस्य, चर्च-उपस्थितेः च क्षयेन सह तस्य मते पर्यावरणवादः अधिकं लोकप्रियः अभवत्, यत् सः "नगरीयनास्तिकानाम् धर्मः" इति उक्तवान् ।

अन्ये तु एतादृशं सन्तुलनं अन्विषन्ति यस्मिन् पर्यावरणस्य गभीरतया परिचर्या अपि भवति तथा च विज्ञानं तत् प्रभावितं कुर्वन्तः मानवीयक्रियाणां मार्गदर्शनं कर्तुं ददति । एतादृशः दृष्टिकोणः भावात्मकतां परिहरति यस्य कृते उदाहरणार्थं जीएमओ-विरोधी कार्यकर्तृत्वस्य आलोचना कृता अस्ति, विज्ञानस्य अखण्डतायाः रक्षणं च करिष्यति। अन्यस्य उदाहरणस्य कृते वृक्षारोपणं भावनात्मकरूपेण सन्तोषजनकं भवितुम् अर्हति परन्तु जलचक्रस्य प्रभावः, अदेशीयानां, सम्भाव्य आक्रामकजातीनां प्रयोगः इत्यादीनां पारिस्थितिकचिन्तानां विषये अपि सचेतनाः भवितुम् अर्हन्ति।

Environment Box

सन्दर्भाः[सम्पादयतु]

  1. http://www.merriam-webster.com/dictionary/environmentalism
  2. https://doi.org/10.1093/ia/iiae010
  3. https://web.archive.org/web/20090425173005/http://www.greendaily.com/2009/04/23/light-dark-and-bright-green-environmentalism/
  4. https://doi.org/10.1177/1086026614537078
  5. http://www.environmentandsociety.org/node/3141
  6. https://en.wikipedia.org/wiki/In_the_Fourth_Year
  7. https://web.archive.org/web/20130122133729/http://www.eh-resources.org/timeline/timeline_conservation.html
  8. http://www.nationaltrust.org.uk/servlet/file/store5/item740098/version1/National%20Trust%20Acts%201907-1971%20post%20Order%202005.pdf
  9. https://archive.org/details/backtolandpastor00mars
  10. http://www.bmj.com/cgi/content/full/313/7070/1453#R101
  11. http://www.woodlandtrust.org.uk/en/campaigning/save-ancient-forests/Documents/a-brief-history-of-the-fc.pdf
  12. http://muse.jhu.edu/login?uri=/journals/technology_and_culture/v048/48.1olsen.html
  13. https://www.nytimes.com/1994/12/11/opinion/in-praise-of-the-counterculture.html
  14. https://abcnews.go.com/International/earth-day-2019/story?id=62552199
  15. http://www.gallup.com/poll/1615/environment.aspx
  16. https://web.archive.org/web/20190919161344/https://www.nationalgeographic.com/animals/2019/09/poll-extinction-public-slow-extinction/
  17. https://www.nytimes.com/2006/06/18/weekinreview/18basic.html
  18. https://appvoices.org/2021/04/16/tree-sitters-removed-mvp/
  19. https://www.nytimes.com/2016/11/29/us/veterans-to-serve-as-human-shields-for-pipeline-protesters.html?_r=0
  20. https://www.unicornriot.ninja/2018/building-autonomy-ecology-rojava/
  21. https://books.google.com/books?id=GgMyFqxsXWoC&q=environmentalism%20in%20the%20classroom%20curriculum&pg=PA341
  22. http://www.lessonplanet.com/directory_articles/elementary_science_lesson_plans/15_April_2010/360/earth_day_activities
  23. http://www.iep.utm.edu/enviro-j/
  24. https://www.witpress.com/books/978-1-85312-753-3
  25. https://doiserbia.nb.rs/Article.aspx?id=0354-98362300019T
  26. https://doiserbia.nb.rs/Article.aspx?id=0354-98362300020T
  27. https://www.theguardian.com/environment/2019/sep/27/climate-crisis-6-million-people-join-latest-wave-of-worldwide-protests
  28. https://www.vox.com/2019/9/17/20864740/greta-thunberg-youth-climate-strike-fridays-future
  29. https://www.globalwitness.org/en/campaigns/environmental-activists/dangerous-ground/
  30. https://web.archive.org/web/20170806163052/http://www.barbarapyle.com/captain/
  31. http://www.cnn.com/style/article/sneaker-pollution-mask-designer/index.html
  32. https://web.archive.org/web/20090326050221/http://www.wcl.american.edu/journal/lawrev/48/pdf/roberts.pdf?rd=1
  33. https://pt.scribd.com/doc/119009229/Environment-Professional-and-the-Touch-with-Nature