सदस्यः:2230788sanjanapremi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Sanjana

अहं परिचयं ददामि। अहं संजना प्रेमी बेङ्गलूरु-नगरस्य क्राइस्ट्-विश्वविद्यालये उपाधिं कुर्वन् अस्मि । अहं सुपर कूल मातापितरौ कनिष्ठभ्राता च सह परमाणुपरिवारस्य अस्मि। अहं आन्ध्रप्रदेशस्य विभिन्नेषु भागेषु जातः, पालितः च। अन्ततः मम शिक्षा विभिन्नेषु भागेषु अपि अभवत् । मम विषये अधिकं वदन् अहं भवतः जीवने कदापि मिलितानां मध्ये एकः अन्तर्मुखी बालिका अस्मि। अपि च अहं तादृशी बालिका अस्मि या सामाजिकसम्बन्धं द्वेष्टि, जनसमूहेन सह भवितुं अपेक्षया एकान्ते भवितुं प्राधान्यं ददाति, आत्मसंशयं न्यूनविश्वासं च सृजति इति विचारान् चिन्तयितुं नकारयति, न तु वार्तालापशीलः अटोल्, मञ्चभयं बहु अस्ति, अन्ये किं चिन्तयन्ति इति अधिकं चिन्तयति , यदा जनाः तया सह न सम्भाषन्ते तदा एतावत् त्यक्तः इति अनुभवति। एषः एव मम मूलपरिचयः ।

बेङ्गलूरुनगरे अहं मित्रैः सह विनोदार्थं बहुषु स्थानेषु गतः। अत्र आगमनात् पूर्वं अहं विजयवाडे निवसन् आसीत् यत्र अहं गृहात् अधिकं बहिः तिष्ठामि स्म। मम एकः उत्तमः अवकाशः निश्चितरूपेण केरलस्य यात्रा आसीत् यत्र वयं तमिलनाडु, कन्याकुमारी, रामेश्वरम्, केरलस्य केचन भागाः अपि अन्वेषितवन्तः। महान् अनुभवः आसीत्, अस्माभिः अद्भुताः स्मृतयः निर्मिताः।

सर्वेषां जीवने स्वमित्रसमूहाः सन्ति येषां सह ते वास्तवतः किमपि साझां कर्तुं शक्नुवन्ति । अहं उच्चविद्यालयस्य दिवसेषु जीवनस्य एतत् चरणं पारितवान्। सत्यं वक्तुं शक्यते यत् अहं उच्चविद्यालयस्य समये सा अन्तःमुखी बालिका नास्मि अन्ये किं चिन्तयन्ति इति कदापि वास्तवतः चिन्तां न कृतवती। अहं वस्तुतः एतान् मम जीवनस्य उत्तमदिनानि वक्तुं शक्नोमि यतोहि अहं द्वयोः आश्चर्यजनकयोः जनानां सह मित्रतां कृतवान् यत् मम उच्चविद्यालयस्य अनुभवान् अधिकं विशेषं कृतवान्। परन्तु पश्चात् वयं वृद्धाः भूत्वा उच्चशिक्षणार्थं भिन्नस्थानेषु गतवन्तः येन अहं बहु दुःखी अभवम्। मम जीवनस्य एषः एव मञ्चः यत्र अहं अन्तःमुखी भवितुम् आरब्धवान्। तदनन्तरं ख्रीष्टे मम अध्ययनपर्यन्तं अहं कदापि वास्तवतः मित्राणि न कृतवान्। इदानीमपि यद्यपि मम मित्राणि अत्यल्पानि सन्ति तथापि मम उत्तमाः मित्राणि सन्ति।

मम परिचयं प्रति आगच्छामः। बाल्ये अहं तरणं, गायनं, चित्रकला, नृत्यं च इत्यादिषु विविधेषु कार्येषु भागं गृह्णामि स्म । अहं केवलं विनोदार्थं बहिः क्रीडां क्रीडामि किन्तु क्रीडा मम रुचिः कदापि न भवति। तथा च मम वर्तमानशौकेषु सङ्गीतं श्रवणं, चलचित्रं द्रष्टुं, चिल्लिंग्, नृत्यम् अपि अन्तर्भवति यतोहि मम नृत्यं यथार्थतया रोचते। पार्टिः, संगीतसङ्गीतं, आलम्बनानि च मम वस्तूनि यतः ते मम तनावनिवारणस्य अस्त्रम् अस्ति।

मम बलाबलयोः विषये आगत्य सामान्यतया अहं मम प्रियवस्तूनि वा जनान् वा मम बलं मन्ये तथा च कार्याणि कर्तुं विलम्बस्य आदतिः, प्रमादः, अज्ञानं च निश्चितरूपेण मम दुष्टगुणाः सन्ति। परन्तु सरलतया अहं प्रामाणिकतया वक्तुं शक्नोमि यत् मम बलं दुर्बलता च वस्तुतः “अहम्” एव । यदा अहं यथा अस्मि तस्य विषये बहु आत्मविश्वासं अनुभवामि तदा वस्तुतः मम बलं तदेव। अपि तु यदि अहं स्वस्य आत्मनः खातं कर्तुं आरभ्णामि यत् तया सर्वैः हीनताभिः सह आत्मनः दुर्बलीकरणं विना किमपि नास्ति, तर्हि पुनः अहमेव, दुर्बलता।

अहं उच्चस्तरेन स्वजीवनं जीवितुं प्रीयते। यस्मिन् अस्माकं लक्ष्याणां प्राप्तेः अधिकसंभावना, सर्वैः सह उत्तमसम्बन्धनिर्माणं, स्वस्य विषये अधिकं सुखी भवितुं अधिकं आत्मप्रेमं च अनुभवितुं, स्वस्थः भवितुं, अस्माभिः नूतनानि कार्याणि कर्तुं स्वयमेव चुनौतीं दातुं च इत्यादीनि वस्तूनि समाविष्टानि सन्ति। परन्तु दुर्भाग्येन अहं स्वप्नजीवनस्य पूर्तये अतीव आलस्यं करोमि। परन्तु एतत् मम कृते एकप्रकारं प्रतिज्ञा अस्ति यत् अहं निश्चितरूपेण सर्वान् मानकान् मम जीवने आनयिष्यामि। सर्वेभ्यः अपि अधिकं न तु मम परमं लक्ष्यं सदा जीवनं पूर्णतया जीवितुं वर्तते।

अनेकेषां जनानां जीवने भिन्नाः उद्देश्याः महत्त्वाकांक्षाः च सन्ति । उच्चविद्यालयस्य वर्षेषु मम सामाजिकविज्ञानं बहु रोचते स्म, सैद्धान्तिकभागे च बहु रुचिः विकसिता । बाल्ये एव अहं सिविलसेवकत्वेन भविष्यस्य विषये स्वप्नं दृष्टवान् । परन्तु पश्चात् मम रुचिः भिन्नक्षेत्रेषु गतवती अहं च मम जीवननिर्णयानां विषये एकप्रकारस्य दुविधायां अन्तम् अभवम्, यतः छात्रत्वेन यत् श्रुतम् तदनुसारं मया इदानीं यत् डिग्री क्रियते तस्य तुलने अतीव न्यूनाः अवसराः भविष्यन्ति अन्ये पाठ्यक्रमाः। एतत् मां एतावत् दुष्टतया व्यापादयितुं आरब्धम्। परन्तु अहं सुनिश्चितः अस्मि यत् अहं स्वस्य विकल्पानां विषये पश्चातापं न करिष्यामि कारणं अहं सर्वदा अत्र अस्मि यत् यदा विषयाः दुर्गता भवन्ति तदा आत्मनः सान्त्वनां सान्त्वनाय च।

अहं विनयशीलः, भावुकः, भक्तः, कर्मठः, प्रामाणिकः च भवितुम् प्रयतन्ते। मम सर्वेभ्यः सुन्दरेभ्यः मम सर्वेभ्यः कुरूपेभ्यः अपि, दिवसस्य अन्ते एषः एव अहं कोऽस्मि तथा च अहं यत्किमपि आवश्यकं तत् आत्मनः प्रेम्णः न त्यक्ष्यामि।..:))