सदस्यः:2231131ANANYA/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



नात्यषास्त्र

नाट्यशास्त्रः-प्रदर्शनकलानां विषये प्राचीनभारतीयग्रन्थः।

लेखकस्य विषये-

भारतमुनि इति प्राचीनभारतीयऋषिः परम्परागतरूपेण प्रदर्शनकलाविषये प्राचीनसंस्कृतग्रन्थस्य नाट्यशास्त्रस्य रचयिता इति श्रेयः प्राप्यते । नाटकशास्त्रस्य प्रारम्भिकः ग्रन्थः नाट्यशास्त्रः शास्त्रीयभारतीयनृत्यस्य, संगीतस्य, नाट्यस्य च मौलिकः अस्ति । विद्वांसः भरतमुनिस्य ऐतिहासिकस्य अस्तित्वस्य विषये वादविवादं कुर्वन्ति, केचन तं पौराणिकं मन्यन्ते, अन्ये च सः ईपू द्वितीयशताब्द्याः परितः जीवितवान् इति सूचयन्ति । परवाहं न कृत्वा भारतीयप्रदर्शनकलासु तस्य योगदानं बहुधा स्वीकृतं पूजितं च अस्ति । तस्य कृतिः कलात्मकव्यञ्जनस्य जटिलतायाः अमूल्यं अन्वेषणं प्रददाति, भारतस्य समृद्धसांस्कृतिकविरासतां विकासाय, प्रशंसाय च आधारशिलारूपेण कार्यं करोति।

परिचयः

नाट्यशास्त्रम्, प्रायः "नाट्यशास्त्रस्य विज्ञानम्" इति निर्दिश्यते, यत् भारतीय-प्रदर्शन-कलानां क्षेत्रे अत्यन्तं विस्तृतं तथा मूलभूतग्रन्थेषु अन्यतमम् अस्ति। भरतमुनि-ऋषिद्वारा लिखितः अयं प्राचीनः ग्रन्थः रङ्गमञ्चस्य, नृत्यस्य, सङ्गीतस्य, सौन्दर्यशास्त्रस्य च विविधान् पक्षान् समावेशयन् मार्गदर्शकरूपेण कार्यं करोति। सा. श. पू. द्वितीयशताब्द्याः सा. श. द्वितीयशताब्द्याः च मध्ये रचितः इति विश्वसितः नाट्यशास्त्रः न केवलं नाट्यप्रदर्शनानां सिद्धान्तान् निरूपयति अपितु कलानां दार्शनिक-आध्यात्मिक-आधारान् अपि निरूपयति। अस्य निबन्धस्य उद्देश्यं प्राचीनभारतस्य सांस्कृतिक-कलात्मक-परिदृश्यस्य निर्माणे नाट्यशास्त्रस्य प्रमुखान् घटकान् महत्त्वं च अन्वेष्टुं भवति।

उत्पत्ति एवं लेखकत्वः

भरत मुनि

परम्परागतरूपेण नाट्यशास्त्रस्य रचयिता इति परिगणितः भरतमुनिः एकः अर्ध-पौराणिकः व्यक्तिः अस्ति यस्य परिचयः कालस्य कुहराभिः आच्छादिता अस्ति। केचन विद्वांसः मन्यन्ते यत् भरतमुनि इति अस्य स्मारककार्यस्य संकलने योगदानं दत्तस्य विद्वांससमूहस्य सामूहिकं नाम स्यात् इति। तथापि, ग्रन्थः एव स्वस्य सृष्टेः श्रेयः भरताय कल्पयति, तथा च अस्मिन् एव नाम्ना नाट्यशास्त्रस्य पूजा, अध्ययनं च कृतम् अस्ति।

संरचनात्मक समीक्षाः

नाट्यशास्त्रं 36 अध्यायेषु विभक्तम् अस्ति, प्रत्येकं "अध्यायः" इति नाम्ना ज्ञायते। एतेषु अध्यायेषु नाटकस्य उत्पत्तिः, उत्तम-नाटकस्य तत्त्वानि, पात्राणां वर्गीकरणं, नाट्यगृहाणां प्रकाराः, विविधप्रदर्शनकलानां विस्तृतविवरणं, तेषां भावात्मकप्रभावः इत्यादीनि विषयाः व्यापादिताः सन्ति। ग्रन्थः न केवलं हस्तपुस्तिका अपितु प्रदर्शनकलायाः पृष्ठतः समग्रदर्शनस्य विस्तृतम् अन्वेषणम् अस्ति।

पञ्चमः वेदः।

भरतमुनिः, नाट्यशास्त्रम् "पञ्चम्-वेदम्" अथवा पञ्चमः वेदः इति उद्घोषयति, तस्य महत्त्वम् अधोरेखितवान् तथा च प्रदर्शनकलाम् पवित्रं आध्यात्मिकं च स्तरं प्रति उन्नतीकरोति। एषा मान्यता एतं विचारं अधोरेखितवती यत् कला न केवलं मनोरञ्जनम् अपितु चेतनायाः उच्चतरस्थितिं प्राप्तुं दिव्येन सह सम्पर्कं स्थापयितुं च साधनम् अस्ति इति। नाट्यशास्त्रम् पवित्रस्य लौकिकस्य च मध्ये अन्तरं पूरयति, कलात्मक-अभिव्यक्तिं आध्यात्मिक-साधनाभिः सह संयोजयति इति संरचना प्रददाति।

चतुर्विध उद्देश्यः

नाट्यशास्त्रे नाटकस्य चतुर्णां उद्देश्यं निरूपितम् अस्ति, यत् संस्कृतवाक्ये "नाट्यम्-धर्मय-संस्कृतम्" इति सङ्कलितम् अस्ति-"नाटकम् इति धर्मस्य समर्थनाय भवति" इति। भरतमुनि इत्यस्य मतेन, नाटकस्य प्राथमिकः उद्देश्यः मनोविनोदः (रसः), शिक्षितः (शिक्षा), नैतिकतायाः नीतिशास्त्रस्य (धर्मः) भावं प्रदातुं, आश्चर्यस्य भावम् उदपादयितुं च अस्ति। (Kavya). अयं समग्रः दृष्टिकोणः प्राचीन-भारतीय-सन्दर्भे कलायाः, संस्कृतेः, नैतिकतायाः च परस्पर-सम्बन्धं प्रतिबिम्बयति।

रासाश्च भवः।

नाट्यशास्त्रस्य केन्द्रबिन्दुः "रसः" इति सङ्कल्पः अस्ति, यः श्रोतृषु उद्भूतः सौन्दर्यात्मकभावम् अथवा भावं निर्दिशति। ग्रन्थः अष्ट प्राथमिक-रसान् सूचयति-प्रेम (शृङ्गारा) हास्यं (हास्य) दुःखं (करुणा) क्रोधः (रौद्रः) शक्तिः (वीरः) भयः (भयानकः) घृणा (बिभट्टः) तथा आश्चर्यम्। (Adbhuta). "भाव" इति नाम्ना प्रसिद्धस्य अभिनेतारस्य भावानां चित्रणम् अपेक्षितस्य रसस्य निर्माणे महत्त्वपूर्णम् अस्ति। नाट्यशास्त्रे एतेषां भावानां प्रभावीरूपेण सम्प्रेषणं कर्तुं आवश्यकानां भावानां, हावभावानां, गतिणां च विषये विस्तृतानि मार्गदर्शकानि दीयन्ते।

कलाकारस्य भूमिकाः

नाट्यशास्त्रम् "नाट्यधर्मः" इति नाम्ना प्रसिद्धस्य कलाकारस्य आदर्शगुणान् निरूपयति। एतेषु शारीरिक-स्वास्थ्यं, भावनात्मक-गहनता, सङ्गीतस्य नृत्यस्य च ज्ञानं, पात्रस्य भावान् दृढतया प्रकटितुम् क्षमता च अन्तर्भवन्ति। कलाकारः एकः वाहिन्यः इति मन्यते यस्य माध्यमेन प्रेक्षकाः प्रदर्शनस्य भावनात्मकं सौन्दर्यात्मकं च आयामं अनुभवन्ति।

उपसंहारः

निष्कर्षरूपेण, नाट्यशास्त्रम् एका कालातीत-उत्कृष्ट-कृतिः अस्ति, या न केवलं भारतीय-प्रदर्शन-कलानां सिद्धान्तान् संहिताबद्धं करोति अपितु मानव-अनुभवस्य दार्शनिक-आध्यात्मिक-पक्षान् अपि अन्वेषयति। अस्य प्रभावः शताब्दान् अतिक्रम्य भारतस्य सांस्कृतिकं कलात्मकं च परम्परां रूपयति। नाट्यशास्त्रं, व्यक्तेः समाजस्य च उपरि प्रदर्शनकलायाः कियान् गहनः प्रभावः भवितुम् अर्हति इति, अस्माकं पूर्वजानां गहनज्ञानस्य प्रमाणरूपेण कार्यं करोति। यदा वयं अस्य प्राचीनग्रन्थस्य समृद्धेः अन्वेषणं, प्रशंसां च निरन्तरं कुर्वन्तः स्मः, तदा वयं कलायाः, नैतिकतायाः, आध्यात्मिकतायाः च संश्लेषणस्य उत्सवेन परम्परया सह सम्बद्धाः स्मः।

नर्तकस्य कृते नाट्यशास्त्रस्य महत्त्वम्

नर्तकाः अनेकेभ्यः कारणेभ्यः नाट्यशास्त्रं पठेयुः- १.

ऐतिहासिकं सांस्कृतिकं च अवगमनम् : एतत् शास्त्रीयभारतीयनृत्यस्य ऐतिहासिकसांस्कृतिकसन्दर्भस्य अन्वेषणं प्रदाति, येन नर्तकाः तस्य मूलं विकासं च प्रशंसितुं शक्नुवन्ति

तकनीकीज्ञानम् : नाट्यशास्त्रे नृत्यस्य विभिन्नपक्षेषु विस्तृतनिर्देशाः प्रदत्ताः सन्ति, यत्र गतिः, मुद्राः, अभिव्यक्तिः, हावभावः च सन्ति, येन नर्तकानां कृते तकनीकीज्ञानं मार्गदर्शनं च प्राप्यते

कलात्मकप्रेरणा : एतत् नृत्यनिर्देशनस्य, कथाकथनस्य, कलात्मकव्यञ्जनस्य च प्रेरणास्रोतरूपेण कार्यं करोति, विषयाणां, पात्राणां, भावानाम् च विशालं संग्रहं प्रददाति

दार्शनिकगहनता : पाठः नृत्यस्य दार्शनिक-आध्यात्मिक-पक्षेषु गहनतया गच्छति, नर्तकान् तस्य गहनतर-अर्थान् महत्त्वं च अवगन्तुं साहाय्यं करोति ।

परम्परायाः संरक्षणम् : नाट्यशास्त्रस्य अध्ययनेन नर्तकाः शास्त्रीयनृत्यपरम्पराणां संरक्षणे निरन्तरतायां च योगदानं ददति, येन तेषां विरासतः भविष्यत्पुस्तकानां कृते स्थास्यति इति सुनिश्चितं भवति

समग्रतया नाट्यशास्त्रस्य पठनेन नर्तकस्य शास्त्रीयभारतीयनृत्यस्य अवगमनं, कौशलं, प्रशंसा च समृद्धा भवति, तस्य धरोहरस्य कलात्मकतायाः च गहनसम्बन्धः पोष्यते।

शास्त्रीयभारतीयप्रदर्शनकलाक्षेत्रे नाट्यशास्त्रस्य महत्त्वं अपारम् अस्ति । प्राचीनऋषिभारतमुनिना रचितः अयं नाटकस्य, नृत्यस्य, संगीतस्य, नाट्यस्य च सारं समाहितं आधारग्रन्थरूपेण तिष्ठति अस्य महत्त्वं अनेकपक्षेषु निहितम् अस्ति । स्वशिल्पे निपुणतां प्राप्तुं इच्छन्तीनां अभ्यासकानां कृते एतत् तान्त्रिकं ज्ञानं अमूल्यम् अस्ति । अपि च, नाट्यशास्त्रं कलानां दार्शनिक आधारेषु गहनतया गच्छति, तस्याः आध्यात्मिकपरिमाणानां, मानवजीवने तस्याः भूमिकायाः ​​च अन्वेषणं करोति । परम्परायां संस्कृतिषु च मूलभूतं कलात्मकव्यञ्जनस्य रूपरेखां प्रदातुं न केवलं भारतीयप्रदर्शनकलानां समृद्धविरासतां रक्षति अपितु समकालीनव्यवहारे सृजनशीलतां नवीनतां च प्रेरयति। अपि च, पाठः सौन्दर्यशास्त्रस्य, भावस्य, कथाकथनस्य च गहनतया अवगमनं पोषयति, येन कलाकारान् प्रेक्षकान् च समानरूपेण समृद्धं भवति सारतः नाट्यशास्त्रं प्रज्ञायाः कालातीतनिधिरूपेण तिष्ठति, कलाकारानां पीढीनां प्रदर्शनकलाजगति उत्कृष्टतायाः, बोधस्य च अन्वेषणे मार्गदर्शनं करोति।

सन्दर्भाः

https://www.exoticindiaart.com/book/details/bharata-natyasastra-old-and-rare-book-idd947/

https://dbpedia.org/page/Bharata_Muni

https://www.britannica.com/topic/Natyashastra

https://www.lkouniv.ac.in/site/writereaddata/siteContent/202004120632194475nishi_Natyashastra.pdf