सदस्यः:2231152BOLISETTYKOMALIKA

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सावित्री
निसङ्कर सावित्री
जन्म

६ दिसम्बर १९३४ चिरावुरु, मद्रास अध्यक्षता, ब्रिटिश भारत

(वर्तमान आन्ध्रप्रदेश, भारत)
मृत्युः

२६ दिसम्बर १९८१ (आयुः ४७) २.

मद्रास, तमिलनाडु, भारत
अन्यानि नामानि

महानती सावित्री

नादिगैयर थिलागम
वृत्तिः अभिनेत्री, गायिका, निर्देशिका
भार्या(ः) मिथुन गणेसन
अपत्यानि
पुरस्काराः कैलिममणि

निसङ्कर सावित्री[सम्पादयतु]

निसङ्करा सावित्री, लोकप्रियतया सावित्रीगणेसन् इति नाम्ना प्रसिद्धा, भारतीया अभिनेत्री, गायिका, निर्देशिका च आसीत्, यः तेलुगु-तमिल-चलच्चित्रेषु स्वस्य भूमिकायाः ​​कृते प्रसिद्धा आसीत् । १९३७ तमे वर्षे डिसेम्बर्-मासस्य ६ दिनाङ्के जन्म प्राप्य १९८१ तमे वर्षे डिसेम्बर्-मासस्य २६ दिनाङ्के मृता ।१९५०-१९६० तमे दशके सा सर्वाधिकं वेतनं प्राप्य सर्वाधिक-प्रसिद्धासु भारतीय-अभिनेत्रीषु अन्यतमा आसीत् । सावित्री स्वस्य लचीलतायाः कृते प्रसिद्धा अस्ति, दक्षिणभारतीयचलच्चित्रे अभिनयस्य स्वर्णमानकत्वेन च गण्यते । दक्षिणभारते सा सर्वकालिकस्य कुशलतमानां पूज्यतमानां च अभिनेतानां मध्ये एकः इति गण्यते । तेलुगुभाषायां सा महानती इति उच्यते यस्य अर्थः "महानटः" इति, तमिलभाषायां च नादिगैयर थिलागमः इति उच्यते यस्य अर्थः "सर्वानाम् अभिनेत्रीणां दोयेन्" इति । निसङ्करा सावित्री इत्यस्य जन्म तेलुगुभाषिणां परिवारे १९३७ तमे वर्षे डिसेम्बर्-मासस्य ६ दिनाङ्के[a] आधुनिकस्य आन्ध्रप्रदेशस्य गुण्टूर्-मण्डलस्य चिरावुरु-नगरे अभवत् । निसङ्करसुभद्रम्मा, गुरवय्या च तस्याः मातापितरौ कपुजातौ आस्ताम् ।तस्याः माता सावित्रीं मारुतिं च अग्रजं च मातुलं च मातुलं च सह वसितुं प्रेरितवती यदा तस्याः पितुः षड्मासस्य वयसि निधनं जातम् । यदा सा नृत्यस्य योग्यतां प्रदर्शयितुं आरब्धा तदा तस्याः मातुलः कोम्मारेड्डी वेङ्कटरमैया कक्षासु नामाङ्कनं कृतवान् । सा नेत्रयोः नाटकीयदृष्ट्या स्वस्य दत्तं नाम प्राप्तवती । सा बहुषु नाटकेषु भागं गृहीतवती, तेषु एकस्य कृते प्रसिद्धः अभिनेता पृथ्वीराजकपूरः तस्याः कृते मालाम् अयच्छत् । सावित्रीं चलच्चित्रे पात्ररूपेण अभिनयितुं सा मातुलेन सह चेन्नैनगरस्य विजयवौहिनी-स्टूडियो-गृहं गता, परन्तु ते तत् कर्तुं अनागतवन्तः । ते दृढतया अन्यस्मिन् चलच्चित्रे पुनः प्रयासं कृतवन्तः, यत्र सा भूमिकां अवतरितुं समर्था अभवत्, परन्तु नायकं प्रति वदन्त्याः स्वपङ्क्तौ ठोकरं खादितवती इति कारणतः सा तत् सहितुं न शक्नोति स्म ततः सा रामस्वामी गणेसनं दृष्टवती, यः मिथुनगणेशः इति अपि प्रसिद्धः आसीत्, यः सावित्रीं छायाचित्रं कृत्वा दम्पतीं मासद्वयानन्तरं प्रत्यागन्तुं अवदत् । सावित्री स्वग्रामं प्रत्यागत्य पराजयानन्तरं नाटकेषु अभिनयम् अकरोत् । एकस्मिन् दिने एकः अपरिचितः जनः तेषां गृहं गत्वा सावित्रीं स्वस्य चलच्चित्रे भागं ग्रहीतुं आग्रहं कृतवान् । एवं सावित्रीयाः कार्यक्षेत्रस्य आरम्भः अभवत् । सावित्री प्रथमवारं १९४८ तमे वर्षे तमिलनटेन मिथुनगणेनेन सह मिलितवती, १९५२ तमे वर्षे च तयोः विवाहः अभवत् ।गणेशस्य विवाहात् पूर्वमेव विवाहः कृतः, चत्वारि कन्याः आसन्, विवाहात् पूर्वं पुष्पवल्ली इत्यनेन सह सम्बन्धः आसीत् इति कारणात् तस्याः मध्ये स्थायिभङ्गः अभवत् तस्याः मातुलः च।

सावित्री त्रयः दशकाः यावत् व्याप्तस्य कार्यक्षेत्रस्य कालखण्डे २५० तः अधिकेषु चलच्चित्रेषु अभिनयम् अकरोत् । १९५२ तमे वर्षे पेल्ली चेसी चोडु इति चलच्चित्रे सा प्रथमं बृहत् भागं निर्वहति स्म । ततः सा देवदसु (१९५३) इत्यादिषु लोकप्रियचलच्चित्रेषु मुख्यभूमिकां कृतवती, यत् भारतस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे विशेषं उल्लेखं प्राप्तवान् ।जकार्तानगरस्य आफ्रो-एशियाई-चलच्चित्रमहोत्सवस्य त्रीणि चलच्चित्राणि डोङ्गा रामुडु (१९५५), मायाबाजार (१९५७), तथा... नर्तनासल (१९६३)पेल्ली चेसी चोडु इत्यस्मिन् द्वितीयनायिकारूपेण प्रमुखपदार्पणात् पूर्वं चलच्चित्रे लघुभाषणभागः दत्तः, तदनन्तरं वर्षे रूपवती, पाटला भैरवी च इत्येतयोः चलच्चित्रयोः लघुभूमिकाद्वयं अपि अभवत् पश्चात् सा देवदसु, मिस्म्म्मा इत्यादिषु ब्लॉकबस्टर-चलच्चित्रेषु भूमिकानां कारणेन प्रसिद्धिं प्राप्तवती, येषां समीक्षाः प्रचण्डाः अभवन् । १९५७ तमे वर्षे मायाबाजार् इति चलच्चित्रे स्वस्य भूमिकायाः ​​कारणात् सा प्रसिद्धिं प्राप्तवती । पश्चात् सा स्वपीढीयाः सर्वाधिकं क्षतिपूर्तिं प्राप्यमाणा, माङ्गल्यां च दक्षिणभारतीय-अभिनेत्रीरूपेण विकसिता । सा १९६० तमे वर्षे तेलुगु-चलच्चित्रे चिवाराकु मिगिलेडी इत्यस्मिन् कार्येण राष्ट्रपतिपुरस्कारं प्राप्तवती, यत् पश्चात् "श्रेष्ठाभिनेत्र्याः राष्ट्रियपुरस्कारः" इति नाम्ना प्रसिद्धः । सा १९६८ तमे वर्षे तेलुगुचलच्चित्रस्य चिन्नरी पापलु इत्यस्य निर्माणं निर्देशनं च कृत्वा सर्वोत्तमफीचरचलच्चित्रस्य (रजतस्य) राज्यस्य नन्दीपुरस्कारं प्राप्तवती । सावित्री स्वकाले प्रख्यात तमिल-अभिनेत्री आसीत् । सा बहुधा स्वपतिना मिथुनगणेनेन सह, एम.जी.आर., शिवाजीगणेसनेन, एम.जी.आर. कलाथुर कन्नम्मा (१९५९), पसामालर (१९६१), पाव मन्निप्पू (१९६१), पार्थल पासी थीरुम (१९६२), कर्मगम (१९६३), कर्णन (१९६३), कै कोडुट्ठा धेवम (१९६४), तिरुविलैयादल (१९६५) च कतिपये... तस्याः सुप्रसिद्धाः तमिलरचनाः ।

सावित्री उदारतायाः, दयालुकर्मणां, स्थावरजङ्गम-आभूषण-क्रयण-प्रेमस्य च कृते प्रसिद्धा आसीत्, तथापि व्ययस्य विषये तस्याः आत्मसंयमः अल्पः आसीत् गणेसनः स्वस्य व्यङ्ग्यं कुर्वन् आसीत्, सा च स्वस्य उदारतायाः कारणेन स्वमित्रसहकारिणां अनुकूलतां कर्तुं प्रवृत्ता आसीत् । १९६० तमे वर्षे तस्याः करियरस्य क्षयः अभवत् । १९७० तमे दशके यदा तस्याः सम्पत्तिः कर-अधिकारिभिः गृहीता तदा सा चलच्चित्रेषु अभिनयं प्रति प्रवृत्ता, ततः सिकोफन्ट्-जनाः तां निर्देशिका-निर्मातृरूपेण आर्थिकदृष्ट्या आग्रहीनि, अलाभप्रदानि च चलच्चित्राणि निर्मातुं प्रेरयन्ति स्म सावित्री करुणायाः, परोपकारस्य, विपन्नजनानाम् प्रति दानस्य च कृते प्रशंसिता आसीत् । भारतस्य ३० तमे अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे "सिनेमायां महिला" इति खण्डे १९९९ तमे वर्षे "ताराणां मध्ये एकः चन्द्रः" ।" इति चलच्चित्रेण पुरस्कृतम् ।

अस्याः अनन्तरं सावित्रीयाः भर्तृणां अतिरिक्तवैवाहिकप्रकरणानाम् कारणेन विवाहः तनावपूर्णः अभवत् येन सा अन्ते विरक्तवती । सावित्री स्वजीवनस्य उत्तरभागे अवसादं गता इति कथ्यते, तस्याः मोटापेः विषयाः, मधुमेहः, रक्तचापः इत्यादीनां समस्याः विकसिताः इति कथ्यते । सावित्री १९ मासान् यावत् कोमायां स्थित्वा १९८१ तमस्य वर्षस्य डिसेम्बर्-मासस्य २६ दिनाङ्के ४४ वर्षीयायाः मृत्यवे अभवत् । तस्याः मधुमेहः, उच्चरक्तचापः च जातः आसीत् । सावित्री द्वौ बालकौ, एकः पुत्रः, एकः पुत्री च त्यक्तवान् अस्ति । २०१८ तमे वर्षे महन्तिनामकं जीवनीपूर्णं चलच्चित्रं तस्याः सम्मानार्थं निर्मितम् अस्ति तथा च २०१८ तमे वर्षे मेलबर्न्-नगरस्य भारतीयचलच्चित्रमहोत्सवे "सिनेमायां समानतापुरस्कारः" प्राप्तः । कालम् अनन्तं सावित्री यथा महन्ति जनहृदयेषु उत्कीर्णं भविष्यति।


सन्दर्भाः

https://en.wikipedia.org/wiki/Savitri_(actress)

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2231152BOLISETTYKOMALIKA&oldid=482581" इत्यस्माद् प्रतिप्राप्तम्