सदस्यः:2240281ananyapstaiju/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अनन्या पी स्टैजु
जन्म ०७-०८-२००४
त्रिशूर,केरल
शिक्षणम् bsc प्रथम वर्ष
पितरौ पितुः - Maj. P J स्टैजु |.मातुः - अम्बिली पीटर्
अनन्या पी स्टैजु

मम नाम अनन्या पी स्टैजु

। अहं christ विश्वविद्यालयः बेङ्गलूरु इति गण्यते अध्ययनं करोमि। मम पाठ्यक्रमः कम्प्यूटर विज्ञानं, गणितं, सांख्यिकी च विषये स्नातकपदवी अस्ति। अहं केरलतः .मम पितुः नाम Maj. P J स्टैजु |.सः NCC अधिकारी उच्चतर माध्यमिकस्तरस्य संस्कृतशिक्षकः अपि अस्ति। मम मातुः नाम अम्बिली पीटर् अस्ति । सा उच्चविद्यालयस्तरस्य गणितशिक्षिका अस्ति । मम द्वौ भ्रातरौ स्तः। तेषां नाम अमृता पी स्टैजु अभिषेक अम्बिली च।मया उच्चमाध्यमिकशिक्षा सेण्ट् फ्रांसिस् एच् एस एस मट्टोम इत्यस्मात् सम्पन्नम्।अहं तत्र जीवविज्ञानस्य छात्रः आसम्।


अहं अधीतयोः विद्यालययोः पूर्वविद्यालयनेता अस्मि । अपि अहम् आखिला केरला बालजनसख्यम् इत्यस्य स्टेट् कमिटी मेम्बर् | .एतत् एशियादेशस्य बृहत्तमं बालसंस्था अस्ति। मम मते मम मातापितरौ मां सत्नेता भवितुं बहु प्रभावितवन्तौ। ते मां मम जीवने एतावन्तः सद्गुणाः प्राप्तुं प्रशिक्षितवन्तः। ते जनानां पुरतः वक्तुं साहसं दत्तवन्तः, बहुषु भाषण-प्रश्नोत्तर-स्पर्धासु भागं ग्रहीतुं च साहाय्यं कृतवन्तः । यदा अहं १० वर्षीयः आसम् तदा अहं प्रश्नोत्तरी-वास्तविक-प्रदर्शने भागं गृहीत्वा भव्य-अन्तिम-प्रदर्शने द्वितीयं पुरस्कारं प्राप्तवान् । अहं सर्वदा वाक्प्रतियोगितासु भागं गृह्णामि। यदा अहं बालः आसम् तदा मम माता मम कृते लघुभाषणानि सज्जीकृतवती .पश्चात् अहं extempore प्रतियोगितासु भागं ग्रहीतुं आरब्धवान्। तया मम वाक्-ज्ञान-कौशलं बहु उन्नतम् अभवत् । अहं जनानां साहसेन सामना कर्तुं अध्ययनं कृतवान्।मम मातापितरौ मम आदर्शौ सन्ति।अपि च मम भ्रातरः एतावन्तः समर्थकाः सन्ति।


व्यक्तिगतरूपेण मम सङ्गीतं, नृत्यं, जनभाषणं च बहु रोचते। अहं व्यावसायिकः भरतनाट्यम् नर्तकी अस्मि । मम अपि गीतानि गायितुं रोचन्ते। पुस्तकपठनं मम प्रियः शौकः अस्ति। मम पिता मम कृते एतावता पुस्तकानि सर्वदा सङ्गृह्णाति। अहं विशालः फुटबॉल-प्रेमी अस्मि । मम प्रियः फुटबॉलक्रीडकः लियोनेल् मेस्सी अस्ति । अहं सर्वदा मम भ्रातृभ्रातृणां साहाय्येन मेस्सी इत्यस्य वृत्तपत्रस्य कटनानि सङ्गृह्य पुस्तके स्थापयामि। अधुना एकं पुस्तकं समाप्तम् अस्ति।अहं Kpop तस्य प्रशंसकः अस्मि | .BTS मम प्रियः Kpop-समूहः अस्ति। मम के नाटकानि द्रष्टुं रोचन्ते। यतः उच्चकार्यभारस्य कारणेन मम तनावस्य तनावस्य च न्यूनीकरणे मम साहाय्यं भविष्यति। अहं कोरियनभाषाम् अधीतवन् अधुना कोरियाभाषां पठितुं शक्नोमि तथा च कोरियाभाषां प्रवाहपूर्वकं वक्तुं कठिनतया अध्ययनं कर्तुं शक्नोमि।


मम दुर्बलताः सन्ति यत् अहम् एतावत् लघुस्वभावः अस्मि। अहं मम क्रोधं नियन्त्रयितुं न शक्नोमि। अस्य व्यवहारस्य कारणात् मया एतावन्तः मित्राणि नष्टानि अभवन् । इदानीं अहं मम क्रोधं नियन्त्रयितुं प्रयतमानोऽस्मि । अहं बहु अव्यवस्थितः अस्मि । covid 19 अपिदधन अनन्तरम्‌ अहं विषयान् सुक्रमेण सम्यक् च स्थापयितुं न शक्नोमि। अहं मन्ये इदानीं किञ्चित् अन्तःमुखी अस्मि।बेङ्गलूरुनगरे यात्रां आरब्ध्वा मम रुचिः नास्ति यत् अहं सर्वैः सह पश्यामि।किन्तु मम निकटमित्रैः सह अतीव सहजः अस्मि।


मम महाविद्यालयस्य विषये महाविद्यालये छात्राणां संलग्नतायां नेतृत्वे च दृढं ध्यानं वर्तते। शैक्षणिक-आधारित-क्लब-तः सांस्कृतिक-क्रीडा-क्लब-पर्यन्तं बहवः क्लबाः, संस्थाः च सन्ति येषु छात्राः सम्मिलितुं शक्नुवन्ति । विश्वविद्यालयः स्वछात्रान् स्वयंसेवीकार्यं, प्रशिक्षणकार्यं, अन्येषु अनुभवात्मकशिक्षणावसरेषु च भागं ग्रहीतुं प्रोत्साहयति । समग्रतया क्राइस्ट् विश्वविद्यालये महाविद्यालयजीवनं चुनौतीपूर्णं, तथापि समृद्धं च अस्ति। विश्वविद्यालयः छात्राणां कृते व्यक्तिगतरूपेण व्यावसायिकरूपेण च विकासाय विकासाय च शैक्षणिकस्य, पाठ्येतरक्रियाकलापस्य, सामाजिकजीवनस्य च सम्यक् सन्तुलनं प्रदाति |


मम कृते,संस्कृतस्य अध्ययनं प्राचीनभारतीयसंस्कृतेः इतिहासस्य च गहनतया अवगमनं, प्रशंसा च प्राप्तुं अवसरः अस्ति। अन्येषां बहूनां भाषाणां संस्कृतिनां च स्वरूपनिर्माणे अस्याः भाषायाः महती भूमिका अस्ति, संस्कृतभाषायां ये साहित्यं ग्रन्थाः च लिख्यन्ते ते भारतीय-इतिहासस्य केषुचित् महत्त्वपूर्णेषु इति मन्यन्ते ।

तदतिरिक्तं संस्कृताध्ययनेन अन्यभाषाणां संस्कृतिनां च गहनतया अवगतिः अपि प्राप्यते, यतः आङ्ग्लसहितानाम् अनेकानाम् आधुनिकभाषाणां मूलं संस्कृते एव अस्ति ।

ततश्च संस्कृतस्य अध्ययनेन संज्ञानात्मकक्षमतासु, समीक्षात्मकचिन्तनकौशलेषु अपि उन्नतिः कर्तुं शक्यते । भाषा जटिला अस्ति, विस्तरेषु उच्चस्तरीयं ध्यानं एकाग्रतां च आवश्यकं भवति, अतः एतेषां कौशलानाम् विकासाय उत्तमः उपायः अस्ति ।


भरतनाट्यम् नृत्य-गायन-कलारूपेषु अपारं आनन्दं प्राप्नोमि कश्चित्! यदा कदापि अहं प्रदर्शनं करोमि तदा अहं अन्यस्मिन् जगति परिवहनीयः इव अनुभवामि यत्र अहं यथार्थतया स्वस्य अभिव्यक्तिं कर्तुं शक्नोमि, मम गतिभिः स्वरेण च अन्यैः सह सम्बद्धः भवितुम् अर्हति। भरतनाट्यस्य जटिलपादकार्यं हस्तस्य इशाराः च विशेषतया मम मनः आकर्षकाः सन्ति, ते कथं कथाकथनं भावप्रसारणं च कर्तुं शक्नुवन्ति इति मम प्रेम्णः तथैव यदा अहं गायामि तदा अहं मन्ये यत् अहं मम सर्वान् विचारान् भावनां च गीतेषु रागेषु च प्रवाहयितुं समर्थः अस्मि, स्वस्य प्रेक्षकाणां च कृते एकः अद्वितीयः अनुभवः सृजति। एतेषां रागाणां कारणेन अस्माकं जगतः सौन्दर्यस्य विविधतायाः च अधिका प्रशंसा अभवत्, अहं च कलाकारत्वेन निरन्तरं शिक्षितुं, वर्धयितुं च प्रतीक्षामि


मम स्वप्नः अस्ति यत् अहं परिश्रमं कृत्वा मम मातापितरौ गर्वितः करिष्यामि। अहं मन्ये यत् मम पूर्णक्षमताम् उद्घाटयितुं मम लक्ष्यं प्राप्तुं च शिक्षा एव कुञ्जी अस्ति। अहं परिश्रमं कर्तुं, शैक्षणिकदृष्ट्या उत्कृष्टतां प्राप्तुं प्रयत्नं कर्तुं च दृढनिश्चयः अस्मि। अहं मम मातापितरौ दर्शयितुम् इच्छामि यत् तेषां त्यागः परिश्रमः च न व्यर्थः अभवत्, मम उपलब्धिषु तेषां गर्वः कृत्वा। अहं तान् मयि गर्वितं कर्तुम् इच्छामि, मम समर्पणेन परिश्रमेण च महत्कार्यं प्राप्तुं समर्थः इति दर्शयितुम् इच्छामि। अहम् अपि मन्ये यत् मम शिक्षायाः माध्यमेन अहं स्वसमुदायस्य कृते पुनः दातुं शक्नोमि, विश्वे सकारात्मकं प्रभावं च कर्तुं शक्नोमि।