सदस्यः:2240282anavadhya

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

                                      सङ्गणकजालः[सम्पादयतु]

                                   


गणकयन्त्रजालानि

सङ्गणकजालः इति गणकयन्त्र-नोड्-द्वारा स्थिते वा प्रदत्ते वा संसाधनानां आदानप्रदानस्य सङ्गणकसमूहः अस्ति। सङ्गणकानि परस्परं सम्प्रेषणं कर्तुं डिजिटल्-परस्पर-सम्पर्कानाम् उपरि सामान्य-सम्प्रेषण-प्रोटोकाल् इत्येतान् उपयुञ्जन्ते। एते अन्तरसम्बन्धाः भौतिक-वायर्ड, आप्टिकल्, तथा वैर्लॆस्-रेडियो-आवृत्ति-पद्धत्योः आधारेण दूरसञ्चारजाल-तन्त्रज्ञानैः निर्मिताः सन्ति, ये विविधेषु जाल-स्थलविज्ञानैः व्यवस्थिताः भवितुम् अर्हन्ति।


सङ्गणकजालस्य नोड्-मध्ये व्यक्तिगत-सङ्गणकानि, सर्वर्-विशेषाः, नेट्वर्किङ्ग्-हार्ड्वेर्-विशेषाः वा सामान्योद्देश्य-आतिथेयाः वा भवितुम् अर्हन्ति। ते जालपुट-पत्रेण अभिधीयन्ते, आतिथेय-नामानि अपि भवेयुः। आतिथेय-नामानि नोड्-कृते स्मरणीय-लेबल्-रूपेण प्रयुज्यन्ते तथा च प्रारम्भिक-नियोजनस्य अनन्तरं विरलतया परिवर्त्यन्ते। जालपुट-सङ्केतः अन्तर्जाल-प्रोटोकाल् इत्यादिभिः सम्प्रेषण-प्रोटोकाल्-द्वारा नोड्-इत्येतान् अन्वेष्टुं अभिज्ञातुं च उपयुज्यते।



सङ्गणकजालानां वर्गीकरणं बहुभिः मानदण्डैः कर्तुं शक्यते, यथा सङ्केतान् वहन्तुं प्रयुक्तं प्रेषणमाध्यमं, बेण्ड्विड्त्, जाल-यातायातस्य व्यवस्थां कर्तुं सम्प्रेषण-नियमावलयः, जालस्य आकारः, स्थलविज्ञानं, यातायातनियन्त्रण-तन्त्रं, सङ्गठनात्मक-अभिप्रेरणा च।[उद्धरणम् आवश्यकम्]


सङ्गणकजालजालानि अनेकान् उपयोजनान् सेवानां च समर्थनं कुर्वन्ति, यथा वर्ल्ड्-वैड्-वेब् इत्यस्य प्रवेशः, डिजिटल्-वीडियो तथा श्रव्यम्, उपयोजनस्य तथा सञ्चय-सर्वर् इत्येतेषां, मुद्रकानां तथा फ्याक्स्-यन्त्राणां च सहभागिनः उपयोगः, ईमेल् तथा तत्क्षण-सन्देश-उपयोजनानां उपयोगः च।


सङ्गणकजालजालानि ईमेल्, तत्क्षणसन्देशः, अन्तर्जालीय-वार्तालापः, ध्वनि-वीडियो-दूरभाष-वार्ताः, वीडियो-सम्मेलनम् इत्यादिभिः विविधप्रौद्योगिकीभिः सह विद्युन्मान-माध्यमेन पारस्परिकसम्प्रेषणं विस्तारयन्ति। जालः जालस्य गणन-संसाधनानां च आदानप्रदानम् अनुमन्यते। उपयोक्तारः नेट्वर्क्-मध्ये उपकरणेषु प्रदत्तानि संसाधनानि उपयोक्तुं च शक्नुवन्ति, यथा शेर्ड्-नेट्वर्क्-प्रिण्टर् इत्यत्र प्रलेखस्य मुद्रणम् अथवा शेर्ड्-स्टोरेज्-उपकरणस्य उपयोगः। जालः सञ्चिकानां, दत्तांशानां, अन्यप्रकाराणां सूचनानां च आदानप्रदानम् अनुमन्यते, येन अधिकृत-उपयोक्तृभ्यः जालस्य अन्येषु सङ्गणकेषु सञ्चितानि विवरणानि प्राप्तुं क्षमता प्राप्यते। डिस्ट्रिब्यूटेड् कम्प्यूटिङ्ग् कार्यपूर्तये सम्पूर्णे नेट्वर्क् मध्ये कम्प्यूटिङ्ग्-संसाधनानि उपयुञ्जते।


                                   

जालपुटपेटिका[सम्पादयतु]

अधिकांशाः आधुनिक-सङ्गणक-जालसंस्थाः प्याकॆट्-मोड्-ट्रान्स्मिशन्-आधारितान् प्रोटोकाल्-इत्येतान् उपयुञ्जन्ते। नेट्वर्क्-पाकेट् इतीदं पेकेट्-स्विच्ड्-नेट्वर्क् इत्यनेन वहतः दत्तांशस्य स्वरूपितः घटकः अस्ति।


सञ्चिकासु दत्तांशस्य द्वौ प्रकारौ स्तः-नियन्त्रणसूचना तथा उपयोक्तृ-दत्तांशः। (payload). नियन्त्रण-सूचना उपयोक्तुः दत्तांशं दातुं जालस्य आवश्यकं दत्तांशं प्रददाति, यथा, स्रोत-गन्तव्य-जालपुट-सङ्केतः, त्रुटि-अभिज्ञान-सङ्केतः, अनुक्रमण-सूचना च। सामान्यतया, नियन्त्रणसूचनाः प्याकॆट्-शीर्षकेषु ट्रेलर्-विशेषेषु च दृश्यन्ते, यस्य मध्ये पेलोड्-दत्तांशः भवति।


जालस्य परिपथपरिवर्तनस्य अपेक्षया, सञ्चारणमाध्यमेन ब्याण्ड्विड्त् उपयोक्तृषु उत्तमतया वितरीतुं शक्यते। यदा एकः उपयोक्तुः पाकॆट्स् न प्रेषयति, तदा लिङ्क् अन्यैः उपयोक्तृभ्यः पाकॆट्स् इत्यनेन पूरयितुं शक्यते, अतः व्ययं तुल्येन अल्पेन हस्तक्षेपेन सह वितरीतुं शक्यते, बशर्ते लिङ्क् अधिकतया न प्रयुज्यते। प्रायः जालस्य माध्यमेन एकं सञ्चिकायाः गन्तव्यं मार्गं तत्क्षणमेव न उपलभ्यते। तस्मिन् सन्दर्भे, स्यूतस्य पङ्क्तिः भवति, यावत् लिङ्क् मुक्तं न भवति तावत् प्रतीक्षते च।


प्याकॆट्-जालानां भौतिक-लिङ्क्-प्रौद्योगिकीः सामान्यतया प्याकॆट्-इत्यस्य आकारं निश्चितं अधिकतम-प्रेषण-एककं यावत् सीमितं करोति। (MTU). एकं दीर्घं सन्देशम् तस्य स्थानान्तरणात् पूर्वं खण्डितं भवेत् तथा च यदा स्यूतपत्राणि आगमिष्यन्ति तदा ते मूलसन्देशस्य निर्माणार्थं पुनः संयोजिताः भवन्ति।


                                 जालस्थल-स्थलविज्ञानम्[सम्पादयतु]

नेट्वर्क्-नोड् इत्येतयोः लिङ्क् इत्येतयोः भौतिकस्य भौगोलिकस्य वा स्थानानां सामान्यतया नेट्वर्क् इत्यत्र सापेक्षिकरूपेण न्यूनः प्रभावः भवति, परन्तु नेट्वर्क् इत्यस्य अन्तः-सम्पर्कानां स्थलविज्ञानं तस्य निर्गम-क्षमतां विश्वसनीयतां च महत्त्वपूर्णतया प्रभावयितुं शक्नोति। अनेकप्रौद्योगिकीभिः, यथा बस् अथवा स्टार्-नेट्वर्क्स् इत्येतैः सह, एकस्याः विफलतायाः कारणात् नेट्वर्क् सम्पूर्णतया विफलः भवितुम् अर्हति। सामान्यतया, यावत् अधिकानि परस्पर-सम्बन्धाः भवन्ति, तावत् अधिकः दृढः जालः भवति; परन्तु स्थापयितुं यावत् अधिकं व्ययः भवति। अतः अधिकांशाः नेट्वर्क्-रेखाचित्राणि तेषां नेट्वर्क्-टोपोलाजि-द्वारा व्यवस्थिताः भवन्ति, यत् नेट्वर्क्-होस्ट्-इत्येतेषां तार्किक-परस्पर-सम्पर्कानां मानचित्रम् अस्ति।


सामान्य-स्थलविज्ञानानि सन्ति।


बस्-जालः-अस्मिन् माध्यमेन सर्वे नोड्-विशेषाः सामान्यमाध्यमेन सह सम्बद्धाः सन्ति। एतत् 10BASE5 तथा 10BASE2 इति मूल-ईथर्नॆट् इत्यस्मिन् प्रयुक्तं विन्यासम् आसीत्। एतत् अद्यापि दत्तांश-लिङ्क्-स्तरस्य सामान्यं स्थलविज्ञानम् अस्ति, यद्यपि आधुनिक-भौतिक-स्तर-प्रकाराः तस्य स्थाने बिन्दु-प्रति-बिन्दु-लिङ्क् इत्येतान् उपयुञ्जन्ते, येन नक्षत्रः वा वृक्षः वा भवति।

स्टार्-जालः-सर्वे नोड् विशेषेन केन्द्रीय-नोड् इत्यनेन सह सम्बद्धाः सन्ति। एतत् लघु-स्विच्-ईथर्नॆट्-लेन् इत्यस्मिन् दृश्यमानं विशिष्टं विन्यासम् अस्ति, यत्र प्रत्येकं ग्राहकः केन्द्रीयजाल-स्विच् इत्यनेन सह, वैर्लॆस्-लेन् इत्यनेन तार्किकरूपेण च संयोजयति, यत्र प्रत्येकं वैर्लॆस्-ग्राहकः केन्द्रीय-वैर्लॆस्-अभिगम-बिन्दुना सह सम्बद्धः भवति।

रिङ्ग्-जालः-प्रत्येकं नोड् तस्य वाम-दक्षिणयोः समीपस्थ-नोड् इत्येतैः सह योजितम् अस्ति, येन सर्वे नोड् इत्येतौ योजिताः भवन्ति, तथा च प्रत्येकं नोड् इतीदं वामं वा दक्षिणं वा नोड् इत्येतान् अतिक्रम्य परस्परं नोड् इत्येतं प्राप्तुं शक्नोति। टोकेन्-रिङ्ग्-नेट्वर्क्स्, तथा फैबर्-डिस्ट्रिब्यूटेड्-डेटा-इन्टरफेस् (एफ़्. डी. डी. ऐ.) इत्येताभ्यां टोपोलाजि इत्यस्य उपयोगः कृतः।

मेश्-जालः-प्रत्येकं नोड् इतीदं समीपस्थैः संख्यया सह एतादृशे प्रकारेण सम्बद्धम् अस्ति येन कस्मिंश्चित् नोड् इत्यतः अन्यं प्रति न्यूनातिन्यूनं एकं ट्रेवर्सल् भवेत्।

                    

उपरिष्ठनजालम्[सम्पादयतु]

ओवर्ले नेट्वर्क् इति आभासीजालम् अस्ति यत् अन्यस्य जालस्य उपरि निर्मितम् अस्ति। उपरिप्लवजालस्य नोड्-विशेषाः वर्चुवल् अथवा लाजिकल्-लिङ्क्-द्वारा सम्बद्धाः भवन्ति। प्रत्येकं लिङ्क् अन्तर्निहितजालस्य मार्गस्य अनुरूपं भवति, सम्भवतः अनेकेषां भौतिक-लिङ्क् इत्येतेषां माध्यमेन। उपरिप्लवजालस्य स्थलविज्ञानं अन्तर्निहितजालात् भिन्नं भवेत् (प्रायः च भवति)। यथा, बहवः पीर्-टु-पीर्-जालसंस्थाः ओवर्ले-जालसंस्थाः सन्ति। ते अन्तर्जालस्य उपरि चालयमानानां लिङ्क्-विशेषाणां वर्चुवल्-सिस्टम् इत्यस्य नोड्-रूपेण सङ्घटितानि भवन्ति। [१]



सम्प्रेषणजालस्य आविष्कारात् आरभ्य एव उपरिप्लवजालानि वर्तन्ते, यदा कस्यापि दत्तांशजालस्य अस्तित्वात् पूर्वं मोडेम् इत्यस्य उपयोगेन दूरभाष-मार्गैः सङ्गणक-प्रणालयः सम्बद्धाः आसन्।


ओवर्ले-जालस्य सर्वाधिकं आकर्षकं उदाहरणं अन्तर्जालम् एव अस्ति। अन्तर्जालस्य निर्माणं प्रारम्भे दूरभाषजालस्य उपरिभागरूपेण कृतम् आसीत्।[१] अद्यत्वे अपि, प्रत्येकं अन्तर्जाल-नोड् अत्यन्तं भिन्नानां स्थलविज्ञानानां तथा प्रौद्योगिकीनां उपजालानां अन्तर्निहित-जालस्य माध्यमेन अन्येन सह वस्तुतः संवादं कर्तुं शक्नोति। अड्रस् रिजोल्यूशन् तथा रूटिङ्ग् इत्येतौ माध्यमाः सन्ति ये पूर्णतया सम्बद्धस्य ऐ. पि. ओवर्ले-जालस्य तस्य अन्तर्निहितजालस्य मानचित्रणाय अनुमन्यन्ते।


ओवर्ले-जालस्य अन्यत् उदाहरणं वितरित-ह्याश्-पट्टिकम् अस्ति, यत् जालस्य नोड् इत्येतान् प्रति की इत्येतान् म्याप् करोति। अस्मिन् सन्दर्भे, अन्तर्निहितजालजालं ऐ. पी.-जालजालम् अस्ति, तथा च उपरिप्लवजालजालं की-द्वारा अनुक्रमितं पट्टिकम् (वस्तुतः मानचित्रम्) अस्ति।


इण्टर्नॆट्-मार्गनिर्देशनस्य उन्नतेः मार्गरूपेण ओवर्ले-नेट्वर्क्स् अपि प्रस्तावितम् अस्ति, यथा सेवायाः गुणवत्तायाः माध्यमेन उच्च-गुणवत्तायुक्तं स्ट्रीमिङ्ग्-माध्यमं प्राप्यते इति प्रत्याभूतिः। इण्ट्सर्व्, डिफ्सर्व्, ऐ. पि. मल्टीकास्ट् इत्यादयः पूर्वप्रस्तावाः बहुधा व्यापकरूपेण न स्वीकृतानि, यतः तेषु जालस्य सर्वाणि मार्गनिर्देशकानि परिवर्तनीयाः सन्ति। अपरपक्षे, अन्तर्जाल-सेवा-प्रदातृणां सहकारं विना, ओवर्ले-प्रोटोकाल्-तन्त्रांशं चालयमाणासु अन्तिम-होस्ट्-विशेषेषु ओवर्ले-जालस्य वृद्धिः भवितुम् अर्हति। उपरिप्लव-जालस्य द्वयोः उपरिप्लव-नोड् इत्येतयोः मध्ये अन्तर्निहितजालस्य मध्ये प्याकॆट् इत्येतयोः मार्गस्य विषये किमपि नियन्त्रणं नास्ति, परन्तु एतत् नियन्त्रयितुं शक्नोति, उदाहरणार्थं, उपरिप्लव-नोड् इत्येतयोः क्रमं यत् सन्देशः स्वस्य गन्तव्यं प्राप्तुं प्राक् गच्छति इति।[२]

जालपुट-सम्पर्कः[सम्पादयतु]

जालपुट-सम्पर्कः

सङ्गणकजालस्य निर्माणार्थं यन्त्राणि योजयितुं प्रयुक्ताः सम्प्रेषणमाध्यमाः (प्रायः साहित्ये भौतिकमाध्यमरूपेण निर्दिष्टाः) विद्युत्-केबल्, आप्टिकल्-फैबर्, रिक्तस्थानानि च सन्ति। ओ. एस्. ऐ. प्रतिमाने, माध्यमस्य निर्वहणार्थं तन्त्रांशः 1 तथा 2 इति स्तरेषु परिभाषितः अस्ति-भौतिकस्तरः तथा दत्तांश-लिङ्क्-स्तरः च।

लोकल्-एरिया-नेट्वर्क् (एल्. ए. एन्.) इति तन्त्रज्ञाने ताम्रस्य, तन्तु-माध्यमस्य च उपयोगः कुर्वतः एकः व्यापकरूपेण स्वीकृतः परिवारः सामूहिकरूपेण ईथर्नॆट् इति नाम्ना प्रसिद्धः अस्ति। ईथर्नॆट्-द्वारा नेट्वर्क्-युक्त-उपकरणानां मध्ये सम्प्रेषणं समर्थयन्तः मीडिया तथा प्रोटोकाल्-मानकाः ऐ. ई. ई. ई. 802.3 द्वारा परिभाषितानि सन्ति। बेतार-लेन्-मानकाः रेडियो-तरंगान् उपयुञ्जन्ते, अन्ये इन्फ़्रारेड्-सङ्केतान् प्रेषण-माध्यमरूपेण उपयुञ्जन्ते। विद्युत्-मार्ग-सम्प्रेषणं दत्तांश-प्रेषणार्थं भवनस्य विद्युत्-केबलिङ्ग् इत्यस्य उपयोगं करोति।

वायर्ड -[सम्पादयतु]

सङ्गणकजालव्यवस्थायां निम्नलिखिताः तारयुक्तप्रौद्योगिकीनां वर्गाः उपयुज्यन्ते।


- केबल्-दूरदर्शनव्यवस्थासु, कार्यालय-भवनेषु, स्थानीय-क्षेत्र-जालानां कृते अन्येषु कार्य-स्थलेषु च समाक्षीय-केबल् इत्यस्य व्यापकरूपेण उपयोगः भवति। सम्प्रेषणस्य वेगः 200 दशलक्षं बिट्स् प्रति सेकेण्डतः 500 दशलक्षं बिट्स् प्रति सेकेण्डपर्यन्तं भवति।


- ITU-T G.hn इति तन्त्रज्ञानं विद्यमानस्य गृह-वायरिङ्ग् इत्यस्य (समाक्षीय-केबल्, दूरभाष-मार्गाः, विद्युत्-मार्गाः च) उपयोगेन उच्च-वेगस्य लोकल्-एरिया-जालस्य निर्माणं करोति।


- वायर्ड्-ईथर्नॆट् इत्यादिषु मानकेषु च ट्विस्टड्-पेयर्-केबलिङ्ग् इत्यस्य उपयोगः भवति। अस्मिन् सामान्यतया 4 ताम्र-केबलिङ्ग्-युग्मानि भवन्ति यानि ध्वनि-दत्तांश-प्रेषणयोः उपयोक्तुं शक्यन्ते। मिलित्वा वक्रयोः तारयोः उपयोगः क्रास्स्टाक् तथा विद्युत्कान्तिकप्रेरणाम् न्यूनीकर्तुं साहाय्यं करोति। सम्प्रेषणस्य वेगः 2 Mbit/s तः 10 Gbit/s पर्यन्तं भवति। ट्विस्टड्-पेयर् केबलिङ्ग् द्वयोः प्रकारयोः भवति-अन्शील्ड्-ट्विस्टड्-पेयर् (यु. टि. पि.) तथा शील्ड्-ट्विस्टड्-पेयर्। (STP). प्रत्येकं रूपम् अनेकेषु श्रेणीसु श्रेणीसु भवति, यत् विभिन्नेषु परिदृश्येषु उपयोक्तुं परिकल्पितम् अस्ति।

2007 तमे वर्षे, विश्वं परितः जलान्तर्गामि-आप्टिकल्-फ़ैबर्-दूरसञ्चार-केबल् इत्येतानि दर्शयन्तः मानचित्रम्।


- आप्टिकल्-फैबर् इति ग्लास्-फैबर् अस्ति। एतत् लेज़र्स् तथा आप्टिकल् एम्प्लिफ़ैयर्स् इत्येतयोः माध्यमेन दत्तांशस्य प्रतिनिधित्वं कुर्वतां प्रकाशस्य स्पन्दनं वहति। धातु-ताराणां अपेक्षया आप्टिकल्-फैबर्स् इत्यस्य कानिचन लाभाः सन्ति-सम्प्रेषण-हानिः अत्यल्पः, विद्युत्-हस्तक्षेपस्य प्रतिरोधकता च। डेन्स्-वेव्-डिविज़न्-मल्टीप्लेक्सिङ्ग् इत्यस्य उपयोगेन, आप्टिकल्-फैबर्स् इत्येताः प्रकाशस्य विभिन्नतर-तरंगदैर्घ्येषु दत्तांशस्य बहुविधप्रवाहान् युगपत् वहन्तुं शक्नुवन्ति, येन दत्तांशस्य प्रेषणस्य दरः महतः वर्धते यत् प्रति सेकेण्डं ट्रिलियन्-बिट्स् यावत् भवेत्। आप्टिक्-फैबर् इत्यस्य उपयोगः अत्यधिक-दत्तांश-मानान् वहन्तुं दीर्घकालं यावत् केबल् इत्यस्य सञ्चालनाय कर्तुं शक्यते, तथा च महाद्वीपान् परस्परं योजयितुं समुद्रान्तर्गत-सम्प्रेषण-केबल् कृते उपयुज्यते। फैबर्-आप्टिक्स् इत्यस्य द्वौ मूलभूतप्रकारौ स्तः, एक-मोड्-आप्टिकल्-फैबर् (एस्. एम्. एफ्.) तथा च बहु-मोड्-आप्टिकल्-फैबर् इति। (MMF). सिंगल्-मोड्-फ़ैबर् इत्यस्य लाभः अस्ति यत् सः डजन्-डजन् अथवा शत-किलोमीटर् यावत् सुसंगतं सङ्केतं धारयितुं समर्थः भवति। मल्टीमोड्-फैबर् इतीदं समाप्तं कर्तुं न्यूनं भवति, परन्तु दत्तांश-मानस्य केबल्-दर्जायाः च आधारेण कतिपयेषु शतकेषु अथवा केवलं कतिपयेषु मीटर्-परिमितेषु एव परिमितम् अस्ति।[३]

वायर्लेस्[सम्पादयतु]

मुख्य लेखः वायरलैस् नेट्वर्क्

रेडियो अथवा अन्यैः विद्युदयस्कान्तीय-सम्प्रेषण-माध्यमैः जाल-सम्पर्कः वायरलेस्-रूपेण स्थापयितुं शक्यते।

सङ्गणकानि प्रायः बेतार-सम्पर्कान् उपयुज्य जालपुटैः सह सम्बद्धाः भवन्ति।



टेरिस्ट्रियल् मैक्रोवेव्-टेरिस्ट्रियल् मैक्रोवेव्-सम्प्रेषणं भू-आधारितान् ट्रान्स्मिटर्स् तथा उपग्रह-पात्राणि सदृशान् रिसीवर्स् इत्येतान् उपयुञ्जते। स्थलीय-मैक्रोवेव्-तरङ्गाः निम्न-गिगाहर्ट्ज़्-श्रेण्याः सन्ति, येन सर्वाः सम्प्रेशाः दृष्टि-रेखायाम् एव परिमिताः भवन्ति। रिले-स्थानकेभ्यः प्रायः 40 मैल् (64 कि. मी.) दूरं भवति।


सम्प्रेषण-उपग्रहाः-उपग्रहाः अपि मैक्रोवेव्-माध्यमेन सम्प्रेषणं कुर्वन्ति। उपग्रहाः अन्तरिक्षे स्थिताः सन्ति, सामान्यतया भूमध्यरेखायाः उपरि 35,400 कि. मी. (22,000 मैल्) यावत् भू-समकालिक-कक्षायां स्थिताः सन्ति। एतानि भू-परिक्रमण-प्रणालयः ध्वनि-दत्तांश-दूरदर्शन-सङ्केतान् स्वीकर्तुं प्रसारयितुं च समर्थाः सन्ति।


सेल्यूलर्-जालानि अनेकानि रेडियो-सञ्चार-तन्त्रज्ञानानि उपयुञ्जन्ते। व्यवस्थाः बहुविध-भौगोलिक-क्षेत्रेषु व्याप्तं क्षेत्रं विभाजयन्ति। प्रत्येकस्मिन् क्षेत्रे न्यूनशक्तियुक्तेन ट्रान्स्सीवर् इत्यनेन सेविता भवति।


रेडियो तथा प्रसार-वर्णपट-प्रौद्योगिकीः-बेतार-लेन् इत्येते डिजिटल्-सेल्यूलर् इव उच्च-आवृत्ति-रेडियो-प्रौद्योगिकीम् उपयुञ्जन्ते। सीमितक्षेत्रे बहुविधयन्त्राणां मध्ये सम्प्रेषणं समर्थयितुं बेतार-लेन् इत्येतानि स्प्रेड्-स्पॆक्ट्रम्-तन्त्रज्ञानं उपयुञ्जन्ते। IEEE 802.11 मुक्त-मानक-वायरलेस-रेडियो-तरंग-प्रौद्योगिकी के सामान्य स्वाद को परिभाषित करता है जिसे वाई-फाई कहा जाता है।


मुक्त-अन्तरिक्ष-आप्टिकल्-सम्प्रेषणं सम्प्रेषणार्थं दृश्यमानस्य अदृश्यस्य च प्रकाशस्य उपयोगं करोति। अधिकांशेषु सन्दर्भेषु दृष्टि-रेखा-प्रसारः उपयुज्यते, येन सम्प्रेषण-यन्त्राणां भौतिक-स्थितिः परिमिता भवति।

  1. १.० १.१ D. Andersen; H. Balakrishnan; M. Kaashoek; R. Morris (October 2001). Resilient Overlay Networks. Association for Computing Machinery. Archived from the original on 2011-11-24. 
  2. "End System Multicast". project web site (Carnegie Mellon University). Archived from the original on 2005-02-21. 
  3. Meyers, Mike (2012). CompTIA Network+ exam guide : (Exam N10-005) (5th ed.). New York: McGraw-Hill. ISBN 9780071789226. OCLC 748332969. 
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2240282anavadhya&oldid=485487" इत्यस्माद् प्रतिप्राप्तम्